SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/१/९॥ पणं एवं वुत्तपुव्वं भवति- जे इमे भवंति समणा भगवंतो सीलमंता वयमंता गुणमंता संजता संवुडा बंभचारी उवरया मेहुणातो 88 । श्रीआचराङ्ग 984 धम्मातो णो खलु एतेसिं कप्पति आधाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा भोत्तए वा पातए वा। से जं पुण इमं । प्रदीपिका ॥ अम्हं अप्पणो अट्ठाए णिट्ठितं, तंजहा-असणं वा ४, सव्वमेयं समणाणं णिसिरामो, अवियाई वयं पच्छा वि अप्पणो अट्ठाए 40 असणं वा ४ चेतिस्सामो । एयप्पगारं णिग्योसं सोचा णिसम्म तहप्पगारं असणं वा ४ अफासुयं अणेसणिजं जाव लाभे संते १० 38 णो पडिगाहेज्जा ॥ (सू.४९) 48 इहेति वाक्योपन्यासे, खलु:- वाक्यालङ्कारे, प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषास्तेषु च केचन श्रद्धालवो 88 भवेयुस्ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वा, तेषां चेदमुक्तपूर्वं भवति-य इमे श्रमणाः- साधवो, भगवन्तः, शीलवन्तः- अष्टादशशीलाङ्गसहस्रधारिणः, व्रतवन्तः-रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः, गुणवन्तः- पिण्डशुद्ध्याद्युत्तरगुणोपेताः, संयता:- इन्द्रियनोइन्द्रियसंयमवन्तः, संवृताः- पिहिताश्रवद्वाराः, ब्रह्मचारिणः- नवविधब्रह्मगुप्तिगुप्ताः, उपरता मैथुनाद्धर्मात् - अष्टादशविकल्पब्रह्मोपेताः, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं-सिध्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः ‘णिसिरामो'त्ति प्रयच्छामः, अपि च - वयं पश्चादात्मार्थमशनाद्यन्यत् चेतयिष्यामः- निष्पादयिष्यामः, तदेवं साधुरेवं निर्घोषं-ध्वनिं स्वत एव श्रुत्वाऽन्यतो वा कुतश्चित् निशम्य तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयात् ।। ४९ ।। से भिक्खू वा २ जाव समाणे गामाणुगामं दूइज्जमाणे, से ज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु ||६४॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy