SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/८॥ श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा लसुणं वा लसुणपत्तं वा लसुणणालं वा लसुणकंदं वा लसुणचोयगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणतं जाव णो पडिगाहेज्जा। म से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा अच्छियं वा कुंभीपक्कं तेंदुर्ग वा वेलुगं वा कासवणालियं वा, अण्णयरं वा तहप्पगारं आमं असत्थपरिणतं जाव णो पडिगाहेज्जा। से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा कणं वा कणकुंडगं वा कणपूयलिं वा चाउलं वा चाउलपिढे वा - तिलं वा तिलपिटुं वा तिलप्पपडगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणतं जाव लाभे संते णो पडिगाहेज्जा॥ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ।। (सूय४८) ॥श्रीपिण्डैषणाध्ययनस्य अष्टमोद्देशकः समाप्तः ।। स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- अग्रबीजानि- जपाकुसुमादीनि, मूलबीजानि, - जात्यादीनि, स्कन्धबीजानि- शल्लक्यादीनि, 90 ४. पर्वबीजानि-इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानि, ‘णण्णत्थ'त्ति नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि 8. किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थएण वा' तक्कली-कन्दली तन्मध्यवर्ती गर्भः, तथा कन्दलीशीर्ष-कन्दलीस्तबकः, एवं मनालिकेरादेरपिं द्रष्टव्यं, तत्तथाप्रकारमन्यद्वा आममशस्त्रपरिणतं न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इखं वा 'काणं'ति व्याधिविशेषात् सच्छिद्रं, 'अंगारिंग'विर्वणीभूतं, सम्मिश्रं-स्फुटितत्वक्, ॥ ६२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy