SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ९ दूइज्जेज्जा। ॥ श्रीआचाराङ्ग 8 से भिक्खू वा २ गामाणुगामं दइज्जमाणे, अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा परचक्काणि४४२/१/३/२॥ प्रदीपिका ॥ न वा सेणं वा विरूवरूवं संणिविटुं पेहाए सति परक्कमे संजयामेव परक्कमिज्जा, णो उज्जुयं गच्छेज्जा। से णं से परो सेणागओ वदेज्जा-आउसंतो। एस णं समणे सेणाए अभिचारियं करेइ, से णं बाहाए गहाय आगसह । से णं परो बाहाहिं गहाय आगसेज्जा, तं जो सुमिणे सिया जाव समाहीए । ततो संजयामेव गामाणुगाम दूइज्जेज्जा ॥ (सू.१२५) स भिक्षुरुदुकादुत्तीर्णः कर्दमाविलपादः सन् [नो] हरितानि भृशं छित्वा तथा विकुब्जानि कृत्वा एवं पाटयित्वोन्मार्गेण हरितवधाय 9 48 गच्छेद् - यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं कण्ठ्यम् । स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्क्रमे-मार्गे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ निपतन् । सचित्तं वृक्षादिक्रमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं 8 महस्तं वा याचित्वा संयत एव गच्छेत् । 6 स भिक्षुर्यदि ामान्तराले यवसं-गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं भवेत् तत्र बह्वपायसम्भवात् तन्मध्येन सत्यपरस्मिन् । पराक्रमे न गच्छेत्, शेषं सुगमम् ।। १२५।। ॥१३४॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy