SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभाषाजाताध्ययनस्य प्रथमोद्देशकः समाप्तः। ।। श्रीआचाराङ्ग स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विधुदेवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु द्र 8.8 ॥२/१/४/२॥ दीपिका व र्ष' मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत। कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरीक्षमित्यादिकया भाषेत । एतत्तस्य भिक्षोः सामग्र्यम् ।। १३५ ॥ ॥ श्रीभाषाजाताध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता॥ ॥श्रीभाषाजाताध्ययने द्वितीयोद्देशकः।। प्रथमो देशके वाच्यावाच्यवाक्य विशेषोऽभिहितः, द्वितीयेऽपि स एव(वि)शेषभूतोऽभिधीयते, इत्यने न सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - से भिक्खू वा २ जहा वेगतियाई रूवाई पासेजा तहा वि ताई णो एवं वदेजा, तं जहा-गंडी गंडी ति वा, कुट्ठी कुट्ठी ति भवा, जाव महुमेहणी ति वा, हत्थच्छिण्णं हत्थच्छिण्णे ति वा, एवं पादच्छिण्णे ति वा, कण्णच्छिण्णे ति वा, नक्कच्छिण्णे तिम ॥१५२॥ ११ वर्षा-बृ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy