________________
तथा स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत स्यात्, तद्यथा - अपातः- गर्तः स्थाणुर्वा कण्टको । श्रीआचाराङ्ग
वा घसी नाम-स्थलादधस्तादवतरणं 'भिलुग'त्ति स्फुटितकृष्णभूराजिः, विषमं - निम्नोन्नतं, विज्जलं-कर्दमः, तत्रात्मसंयमविराधनासम्भवात् 6॥२/१/१/५॥ प्रदीपिका ॥
पराक्रमे-मार्गान्तरे सति ऋजुना पथा न गच्छेत् ।। २७ ॥
से भिक्खू वा २ गाहावतिकुलस्स दुवारबाहं कंटगबोंदियाए पडिपिहितं पेहाए तेसिं पुव्वामेव उग्गहं अणणुण्णविय 4.0 अपडिलेहिय अप्पमज्जिय णो अवंगुणेज्ज वा पविसेज्ज वा णिक्खमेज्ज वा । तेसिं पुत्वामेव उग्गहं अणुण्णविय पडिलेहिय १)
8२ पमज्जिय २ ततो संजयामेव अवंगुणेज्ज वा णिक्खमेज्ज वा ॥ (सू.२८) 88 स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहंति द्वारभागस्तं कण्टकशाखया पिहितं प्रेक्ष्य येषां तद्गृहं तेषां पूर्वमेव 88
अननुज्ञाप्य - अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषा, अप्रमृज्य च रजोहरणादिना, ‘णो अवंगुणेज्ज'त्ति नैवोद्धाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्कामेत्, दोषदर्शनात्, तथाहि-गृहपतिःप्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत्पश्वादि
प्रविशेदित्येवं च संयमात्मविराधना । सति कारणेऽपवादमाह -'तेसिं पुव्वामेव'त्ति स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 8.8 अनुज्ञाप्य-याचित्वा प्रत्युपेक्ष्य प्रमृज्य च च गृहोद्घाटनादि कुर्यात्, [एतदुक्तं भवति-] स्वतो द्वारमुद्धाट्य न प्रवेष्टव्यमेव, यदि 4.3 TR पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते, वैद्यो वा तत्रास्ते, दुर्लभं वा द्रव्यं तत्र भविष्यत्यवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि AR मह व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्धाट्य प्रवेष्टव्यम् ।। २८ ।।
तत्र प्रविष्टस्य विधिमाह
॥३७॥