SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/४ ॥ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ PR से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अणावायमसंलोए चिट्ठज्जा । अह पुण एवं जाणेज्जा, खीरिणीओ 28 मह गावीओ खीरियाओ पेहाए, असणं वा ४ उवक्खडितं पेहाए, पुरा पहिते । सेवं णच्चा ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज्ज वा पविसेज्ज वा॥ (सू.२३) स भावभिक्षुर्गृहपतिकुलं प्रविष्टकामः सन्नथ पुनरेवं जानीयाद, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिते'त्ति सिद्धेऽप्योदनादिके पुरा - पूर्वमन्येषामदत्ते सति प्रवर्तनाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद् यतिं द्रष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, 8 अर्धपक्वौदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात्ततः संयमविराधना, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया ने प्रविशेन्नापि निष्क्रामेदिति। __यच्च कुर्यात्तदाह ‘से तमायाए'त्ति स-भिक्षुस्तम् अर्थं गोदोहनादिकम् आदाय-ज्ञात्वा तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्ववत् व्यत्ययेनालापका नेया यावन्निष्कामेत् प्रविशेद्वा ।। २३ ।। पिण्डाधिकार एवेदमाह - ॥३०॥ १ पूर्वव्यत्य - बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy