________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
( बीयाए चूलाए तइयं अज्झयणं) द्वितीयाध्ययने निषीथिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमित्यनेन सम्बन्धेनायातस्योच्चारप्रश्रवणनामकस्य तृतीयाध्ययनस्येदमादिसूत्रम् -
से भिक्खू वा २ उच्चार पासवणकिरियाए उब्बाहिज्जमाणे सयस्स पादपुंछणस्स असतीए ततो पच्छा साहम्मियं
जाएज्जा ।
सेभिक्खू वा २ से ज्जं पुण थंडिलं जाणेज्जा सअंडं सपाणं जाव मक्कडासंताणयंसि (णयं), तहप्पगारंसि थंडिलंसि णो उच्चार- पासवणं वोसिरेज्जा ।
सेभिक्खू वा २ से ज्जं पुण थंडिलं जाणेज्जा अप्पपाणं अप्पबीयं जाव मक्कडासंताणयंसि (णयं), तहप्पगारंसि थंडिलंसि उच्चार पासवणं वोसिरेज्जा ।
से भिक्खू वा २ से ज्जं पुण थंडिलं जाणेज्जा, अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स, अस्सिंपडियाए बहवे साहम्मिया समुद्दिस्स, अस्सिंपडियाए एवं साहम्मिणीं समुद्दिस्स, अस्सिंपडियाए बहवे साहम्मिणीओ समुद्दिस्स, अस्सिंपडियाए बहवे समण-माहण- [अतिहि किवण] -वणीमगे पगणिय २ समुद्दिस्स, पाणाई ४ जाव उद्देसियं चेतेति, तहप्पगारं थंडिलं पुरिसंतरगडं वा अपुरिसंतरगडं वा जाव बहिया णीहडं वा अणीहडं वा, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार
॥ २/२/३ ॥
॥ २०१ ॥