SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 48 से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा - खुड्डियाओ खुड्डदुवारियाओ णितियाओ संणिरुध्धाओ भवंति, 88 श्रीआचारातहप्पगारे उवस्सए राओ वा वियाले वा णिक्खममाणे वा पविसमाणे वा पुराहत्थेण वा पच्छापाएण वा ततो संजयामेव । णिक्खमेज्ज वा पविसेज्ज वा । केवली बूया-आयाणमेतं । जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा डंडए वा ।। २/१/२/३॥ 4 लट्ठिया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेदणए वा दुबध्धे दुणिक्खित्ते 88 अणिकंपे चलाचले, भिक्खू य रातो वा वियाले वा णिक्खममाणे वा पविसमाणे वा पयलेज्ज वा पवडेज्ज वा, से तत्थ रुपयलमाणे वा पवडमाणे वा हत्थं वा पादं वा जाव इंदियजातं वा लूसेज्ज वा पाणाणि वा ४ अभिहणेज्ज वा जाव ववरोवेज्ज वा, अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए पुराहत्थेण पच्छापादेण ततो संजयामेव णिक्खमेज्ज वा पविसेज्ज वा॥ (सू.८८) 2 स भिक्षुर्यः पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-क्षुद्रिका:-लघ्यः क्षुद्रद्वाराः, नीचाः - उच्चस्त्वरहिताः, संनिरुद्धा:-गृहस्थाकुला वसतयो भवन्ति, तस्यां च साधुवसतौ शय्यातरेणान्यासामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत्, तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठ्यं, नवरं चिलिमिली-यमनिका, चर्मकोश:-पार्णित्रं खल्लकादिः ॥ ८८ ॥ इदानीं वसतियाच्चाविधिमाह ॥ १०६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy