SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/१/४॥ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए, अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंग-पणग-दगमट्टिय-मक्कडासंताणगा, बहवे तत्थ समण-माहण-अतिहि-किवण-वणीमगा-उवागता उवागमिस्संति, अच्चाइण्णा वित्ती, णो पण्णस्स णिक्खमणपवेसाए, णो पण्णस्स वायण-पुच्छण-परियट्टणा- ऽणुप्पेहा-धम्माणुयोगचिंताए । से एवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्ज गमणाए। से भिक्खू वा २ जाव पविढे समाणे से ज्जं पुण जाणेज्जा मंसादियं वा जाव संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा अप्पंडा अप्पपाणा जाव संताणगा नो तत्थ बहवे समण-माहण जाव उवागमिस्संति, अप्पाइण्णावित्ती, पण्णस्स णिक्खमणपवेसाए, पण्णस्स वायण-पुच्छण-परियट्टणा-ऽणुप्पेह- धम्माणुयोगचिंताए। सेवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिपडियाए अभिसंधारेज्ज गमणाए। (सू. २२) स भिक्षुः क्वचिद्ग्रामादौ भिक्षार्थं प्रविष्टः सन् यद्येवम्भूतां सङ्खडिं जानीयात् तद्यथा-'मंसादियं वा' मांसमादौ प्रधानं यस्यां सा मांसादिका ताम्, इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरां सङ्खडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव 8.8 किञ्चिन्नयेत्, तच्च नीयमानं द्रष्ट्वा तत्र न गन्तव्यं, तत्र दोषान् तक्ष्यति, तथा मत्स्या आदौ प्रधानं यस्यां सा, एवं मांसखलम् [श ति, 8.3 यत्र सङ्खडिनिमित्ते मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते, एवं मत्स्यखलमिति, 'आहेणं ति यद्विवाहोत्तरकालं TR वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं'ति वध्वा नीयमानाया यत्पितृगृहे भोजनमिति, 'हिंगोलं'ति मृतकभक्तं यक्षादियात्राभोजनं वा 9-0'संमेलं'ति परिजनसन्मानभक्तं गोष्ठीभक्तं वा, तदेवम्भूतां सङ्खडिं ज्ञात्वा तत्र केनचित् स्वजनादिना तन्निमित्तमेव किञ्चिद् ह्रियमाणं-90 48 ॥२८॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy