________________
॥२/१/१/९॥
48 पितृव्यादयः, पश्चात्संस्तुता वा-श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी -गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि 18 श्रीआचाराङ्ग 48 कुल
च कुलानि भक्तपानाद्यर्थं न प्रविशेन्नापि निष्क्रामेत् ।। प्रदीपिका ॥
केवली ब्रूयात् - कर्मोपादानमेतत्, किमिति ? यतः पूर्वमेवैतत्प्रत्युपेक्षेत-पर्यालोचयेत्, यथैतस्य भिक्षोःकृते पर:#गृहस्थोऽशनाद्यर्थमुपकुर्यात् - ढौकयेदुपकरणजातं, 'उवक्खडेज'त्ति तदशनादि पचेद्वेति । अथानन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, • यथा - नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव - भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्क्रामेद्वा ।
यद्विधेयं तदर्शयति - ‘से त्तमायाए' सः - साधुरेतत् स्वजनकुलमादाय - ज्ञात्वा केनचित् स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बध्धग्रामादौ कालेन-भिक्षावसरेणानुप्रविशेत्, अनुप्रविश्य च पूल इतरेतरेभ्यः कुलेभ्य:- स्वजनरहितेभ्यः ‘एसितं'ति उद्गमादिदोषरहितं, 'वेसियं' वेषमात्रावाप्तमुत्पादनादिदोषरहितं, पिण्डपातं - भिक्षाम् । एषित्वा - अन्विष्य एवम्भूतं ग्रासैषणादोषरहितमाहारयेत् ।
अथ कदाचिदेवं स्यात्, सः परः-गृहस्थः काले नानु प्रविष्टस्यापि भिक्षोराधाकर्मि कमशनादि विदध्यात्, तच्च कश्चित्साधुस्तूष्णींभावनोत्प्रेक्षेत, किमर्थम् ? आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च 2 48 कुर्यात्तदर्शयति - ‘से पुव्वामेव'त्ति स पूर्वमेव आलोकयेद् - दत्तोपयोगो भवेत्, द्रष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद् - यथा अमुक! 4.3 इति वा भगिनिः इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यत्नो न विधेयः ।
अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयात् ।। ५० ॥
॥६६॥