SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ।। २/२/२॥ बीयाए चूलाए बीयं अज्झयणं ॥ श्रीआचाराङ्ग 8 प्रथमाध्ययने स्थानं प्रतिपादितं, तच्च किम्भूतं स्वाध्याययोग्यं ? तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन र प्रदीपिका ।। सम्बन्धेन आयातस्य निषीथिकाध्ययनस्यादिसूत्रम् - ___ से भिक्खू वा २ अभिकंखति णिसीहियं गमणाए । से [ज्ज] पुण णिसीहियं जाणेज्जा सअंडं सपाणं जाव मक्कडासंताणयं, तहप्पगारं णिसीहियं अफासुयं अणेसणिज्जं लाभे संते णो चेतिस्सामि। से भिक्खू वा २ अभिकंखति णिसीहियं गमणाए, से ज्जं पुण निसीहियं जाणेज्जा अप्पपाणं अप्पबीयं जाव मक्कडासंताणयंसि तहप्पगारं णिसीहियंसि फासुयं एसणिज्जं लाभे संते चेतिस्सामि । एवं सेज्जागमेण तव्वं जाव 48 उदयपसूयाणि त्ति। ___ जे तत्थ दुवग्गा वा तिवग्गा वा चउवग्गा वा पंचवग्गा वा अभिसंधारेति णिसीहियं गमणाए ते णो अण्णमण्णस्स कायं आलिंगेज्ज वा, विलिंगेज्ज वा, चुंबेज्ज वा, दंतेहिं वा नहेहिं वा अच्छिंदेज्ज वा। ___एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिए समिए सदा जएज्जा, सेयमिणं माण्णेज्जासि त्ति बेमि॥ (सू.१६४) ॥'णिसीहिया' सत्तिक्कयं समत्तं॥ ॥ १९९॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy