________________
।। २/२/२॥
बीयाए चूलाए बीयं अज्झयणं ॥ श्रीआचाराङ्ग 8 प्रथमाध्ययने स्थानं प्रतिपादितं, तच्च किम्भूतं स्वाध्याययोग्यं ? तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन र प्रदीपिका ।। सम्बन्धेन आयातस्य निषीथिकाध्ययनस्यादिसूत्रम् -
___ से भिक्खू वा २ अभिकंखति णिसीहियं गमणाए । से [ज्ज] पुण णिसीहियं जाणेज्जा सअंडं सपाणं जाव मक्कडासंताणयं, तहप्पगारं णिसीहियं अफासुयं अणेसणिज्जं लाभे संते णो चेतिस्सामि।
से भिक्खू वा २ अभिकंखति णिसीहियं गमणाए, से ज्जं पुण निसीहियं जाणेज्जा अप्पपाणं अप्पबीयं जाव मक्कडासंताणयंसि तहप्पगारं णिसीहियंसि फासुयं एसणिज्जं लाभे संते चेतिस्सामि । एवं सेज्जागमेण तव्वं जाव 48 उदयपसूयाणि त्ति।
___ जे तत्थ दुवग्गा वा तिवग्गा वा चउवग्गा वा पंचवग्गा वा अभिसंधारेति णिसीहियं गमणाए ते णो अण्णमण्णस्स कायं आलिंगेज्ज वा, विलिंगेज्ज वा, चुंबेज्ज वा, दंतेहिं वा नहेहिं वा अच्छिंदेज्ज वा। ___एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिए समिए सदा जएज्जा, सेयमिणं माण्णेज्जासि त्ति बेमि॥ (सू.१६४)
॥'णिसीहिया' सत्तिक्कयं समत्तं॥
॥ १९९॥