SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ܘܘܘ तस्य (तू) पट्टे सिद्धान्तस्वर्णपरीक्षाकषोपलप्रख्याः । श्रीजिनभद्रयतीन्द्राः श्रीजिनचन्द्राश्च तत्पट्टे ॥ ७ ॥ प्रयोद्वेधं (ये द्वैधं) अमलशीलाः प्रियगुणिनो दुरमस्व (स्त) दुःशीला । श्रीजिनसमुद्रसूरिप्रवरास्ते तदनु सञ्जञ्जुः ।। ८ ।। ( इन्द्रवंशा ) तत्पादपङ्केरुहभृङ्गसन्निभाः, तत्स (से) वनासादितशास्त्रसौरभाः । तच्छिष्यलेशा गुणिभिः समादृता, गणाधिपाः श्रीजिनहंससूरयः ॥ ९ ॥ ( आर्या ) श्रीलूणकर्णराज्ये मन्त्रीश्वरकर्मसिंहसङ्घपतौ । श्रीमद्विक्रमनगरे गुणमुनिश रे [र] चन्द्रमिभ (त) (१५७३) वर्षे ।। १० ।। ( इन्द्रवंशा) सद्वृत्तिशास्त्रादिविहारकारिणां महात्मनां निर्मलदेहधारिणां । ज्ञान- क्रियाभ्यासवतां हि तेषां कुलोद्भवैः श्रीजिनहंससूरिभिः ॥ ११ ॥ ( आर्या ) आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या । अल्पावबोधयतिगणमतिदैवतसंनिवेशकृते ॥ १२ ॥ 11 2/3/2/11 ।। २५९ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy