SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 48 स भिक्षुर्गवादिकं-परिवृद्धकायं प्रेक्ष्य नैतद्वदेत्, तद्यथा-स्थूलोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवदत्तादेः 88 ॥ श्रीआचाराङ्ग88 पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेत । ।। २/१/४/२॥ प्रदीपिका ॥ भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगमम् । स भिक्षुः विरूपरूपाः नाना(प्रकारा) गाः समीक्ष्य नैतद्वदेत्, तद्यथा-दोहनयोग्या एता गावो गोदोहनकालो वा वर्त्तते, तथा दम्यःदमनयोग्योऽयं गोरहकः-कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत । सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा 'जुवंगवे' त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, तथा महढ्ययो संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेत । स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथा - प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भाषेत। ___ यत्तु वदेत्तथाह स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा - जातिमन्तः-सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव 48 भाषेत । 8 स भिक्षुः संभूतानि वृक्षफलानि प्रेक्ष्य नैव वदेत्, तद्यथा-एतानि फलानि पक्वानि-पाकप्राप्तानि, तथा पाकखाद्यानि-बद्धास्थीनि8 ११ देवतादेः-पा। २ तदाह-बृ । ॥ १५७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy