SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ॥२/२/६/॥ ॥ तेरसमं अज्झयणं ‘परकिरिया' सत्तिक्कओ॥ ॥ श्रीआचाराङ्ग (बीयाए चूलाए छ?मज्झयणं) १. प्रदीपिका ॥ पञ्चमे रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, इहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य परक्रियानामकस्य 5 षष्ठाध्ययनस्यादिसूत्रम् - परकिरियं अज्झत्थियं संसेइयं णो तं सातिए णो तं णियमे । से से परो पादाई आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं णियमे। से से परो पादाई संबाधेज्ज वा पलिमद्देज्ज वा, [ णो तं सातिए णो तं णियमे] । से से परो पादाई फुमेज्ज वा रएज्ज वा, णो तं सातिए णो तं णियमे। से से परो पादाई तेल्लेण वा घतेण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा, णो तं सातिए णो तं णियमे। से से परो पादाइं लोद्धेण वा कक्केण वा पुण्णेण वा वण्णेण वा उल्लोढेज्ज वा उव्वलेज्ज वा, णो तं सातिए णो तं, पणियमे। से से परो पादाई सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा, णो तं सातिए णो तं ॥ २१७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy