________________
तेणं कालेणं तेणं समएणं तिसिला खत्तियाणी अह अण्णदा कदायी णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण ॥ श्रीआचाराङ्ग
राइंदियाणं वीतिकंताणं जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स तेरसीपक्खेणं हत्थुत्तराहिं प्रदीपिका॥
णक्खत्तेणं जोगोवगतेणं समणं भगवं महावीरं अरोया अरोयं पसूता।
जंणं रातिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूता तं छां राई भवणवति-वाणमंतर-जोतिसियविमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य उप्पयंतेहिं य संपयंतेहिं य एगे महं दिव्वे देवुज्जोते देवसंणिवाते देवकहक्कहए उप्पिंजलगभूते यावि होत्था।
जणं रयणं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूता तं णं रयणिं बहवे देवा य देवीओ य एगं 18 महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरण्णवासं च रयणवासं च वासिंसु।
जंणं रयणिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोगा अरोगं पसूता तं णं रयणिं भवणवति-वाणमंतरजोतिसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवतो महावीरस्स कोतुगभूइकम्माई तित्थगराभिसेयं च वासिंसु ।
जतो णं पभिति भगवं महावीरे तिसिलाए खत्तियाणीए कुच्छिंसि गब्भं आहूते ततो णं पभिति तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अतीव अतीव परिवड्ढति ।
ततो णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढें जाणित्ता णिव्वत्तदसाहसि वोक्कंतंसि सुचिभूतंसि विपुलं
|| २२९ ॥