SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ असण-पाण-खाइम-साइमं उवक्खडावेंति । विपुल असण- पाण- खाइम साइमं उवक्खडावेत्ता मित्तणाति-सयणसंबंधिवग्गं उवनिमंतेति । उवनिमंतेत्ता बहवे समण-माहण-किवण-वणीमग- भिच्छंडग - पंडरगाईण विच्छड्डेति, विग्गोवेति, विस्साणेंति, दातारेसु णं दाणं पज्जाभाएंति । विच्छडित्ता, विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दाणं पज्जाभाइत्ता, मित्तणाइ-सयण-संबंधिवग्गं भुंजावेंति । मित्त-णाति-सयण-संबंधिवग्गं भुंजावित्ता, मित्त-णाति-सयण-संबंधिवग्गेणइमेयारूवं णामधेज्जं कारवेति-जतो णं पभिर्ति इमे कुमारे तिसिलाए खत्तियाणीए कुच्छिंसि गब्भे आहूते ततो णं पभिति इमं कुलं विपुलेणं हिरण्णेणं सुवणेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं सखं सिल-प्पवालेणं अतीव अतीव परिवड्ढति, ता होउ णं कुमारे वद्धमाणे, ता होउ णं कुमारे वद्धमाणे । ततो णं समणे भगवं महावीरे पंचधातिपरिवुडे, तंजहा - खीरधातिए, मज्जणधातीए, मंडावणधातीए, खेल्लावणधातीए, अंकधातीए, अंकातो अंकं साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदरसमल्लीणे विव चंपयपायवे अहाणुपुवीए संवड्ढति । तोमणे भगवं महावीरे विण्णायपरिणय [ए ? ] विणियत्तबालभावें अप्पत्ताई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सह-फरिस रस रूव-गंधाइं परियारेमाणे एवं चाए विहरति ।। (सू. १७६) समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति, तंजहा अम्मपिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्टु देवेहिं से णामं कयं समणे भगवं महावीरे । 11 2/3/2/11 ॥ २३० ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy