SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ।। २/१/१/३॥ प्रतिगृह्णीयात् ॥ १८॥ ॥ श्रीआचाराङ्ग 88 साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाहप्रदीपिका॥ से भिक्खू वा २ गाहावतिकुलं पविसित्तुकामे सव्वं भंडगमायाए गाहावतिकुलं पिंडवातपडियाए पविसेज्ज वा णिक्खमेज्ज वा। से भिक्खू वा २ बहिया विहारभूमि वा वियारभूमिं वा णिक्खममाणे वा पविस्समाणे वा सव्वं भंडगमायाए बहिया विहारभूमिं वा वियार में वा णिक्खमेज्ज वा पविसेज्ज वा। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जेज्जा ॥ (सू.१९) स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टकामः सर्व-निरवशेष भण्डकं-धर्मोपकरणमादाय-गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा । ____अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुामादेर्बहिर्विहारभूमिं स्वाध्यायभूमिं विचारभूमि-विष्ठोत्सर्गभूमि' १. सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वा ।। ॥२५॥ १ विशिष्टोत्स-हे. । मु.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy