SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ साम्प्रतं वाभिधानां वसतिमाह॥ श्रीआचाराङ्ग इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा-गाहावती जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं १४॥२/१/२/२॥ प्रदीपिका ॥ भवति-जे इमे भवंति समणा भगवंतो सीलमंता जाव उवरता मेहुणाओ धम्माओ णो खलु एतेसिं भयंताराणं कप्पति र आधाकम्मिए उवस्सए वत्थए, सेज्जाणिमाणि अम्हं अप्पणो सयट्ठाए चेतिताई भवंति, तं जहा-आएसणाणि वा जाव गिहाणि वा सव्वाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा वऽप्पणो सयट्ठाए चेतेस्सामो, तं जहा-आएसणाणि 48 वा जाव गिहाणि वा । एतप्पगारं णिग्योसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा 88 ह उवागच्छंति, २ [त्ता] इतरातितरेहिं पाहुडेहिं वटुंति, अयमाउसो ! वज्जकिरिया यावि भवति ५॥ (सू. ८२) सुगम, समुदायार्थस्त्वयम् - गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्तितानि तानि साधुभ्यो दत्वाऽऽत्मार्थं त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेषूच्चावच्चेषु ‘पाहुडेहिंति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वर्ण्यक्रियाभिधाना वसतिर्भवति, सा च न कल्पते ५ ॥ ८२॥ इदानीं महावाभिधानां वसतिमधिकृत्याह इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं बहवे जाव समण समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेतियाई भवंति, 40 तंजहा-आएसणाणि वा जाव गिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, २ [त्ता] १.० ॥१०० ॥ CSCSISCESES
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy