SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 90॥२/१/१/१॥ 88 श्रुतस्कन्धे नव ब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः, अभिहितोऽपि सङ्केपतः,88 ॥ श्रीआचाराङ्ग अतोऽनभिहितार्थाभिधानाय सङ्केपोक्तस्य च प्रपञ्चाय तदग्रभूता उक्तानुक्तसङ्ग्राहिकाश्चतस्त्रश्चूडा प्रतिपाद्यन्ते। प्रदीपिका ॥ । तत्र पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्त सप्तैकका द्वितीया चूडा, भावना तृतीया चूडा, विमुक्तिश्चतुर्थी चूडा, चतुथूलात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इहाग्रशब्देन भावोपकाराग्रं गृह्यते, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्तते [तदा, यथा दशवैकालिकस्य द्वे चूडे, अयमेव वा श्रुतस्कन्ध आचारस्यातोऽग्रश्रुतस्कन्धस्य व्याख्या प्रतन्यते, तत्र सप्ताध्ययनात्मिका प्रथमा चूडा', तस्याश्चाद्यमध्ययनं पिण्डैषणानाम, तस्य चेदभादिसूत्रम् - 45 से भिक्खू वा भिक्खूणी वा गाहावतिकुलं पिंडवायपडियाए अणुपविढे समाणे से ज्जं पुण जाणेज्जा असणं वा पाणं 4.0 वा खाइमं वा साइमं वा पाणेहिं वा पणएहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं, तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे वि संते णो पडिगाहेज्जा। से य आहच्च पडिगाहए सिया, से तमादाय एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिते अप्पोसे अप्पुदए अप्पुत्तिंग-पणग-दगमट्टिय-मक्कडासंताणए विगिंचिय विगिंचिय १थमचू पा.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy