SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१ । श्रीआचाराङ्ग प्रदीपिका ॥ 8 स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन् तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं [४] न दद्यात् स्वतो, नाप्यनुप्रदापयेदपरेण 88 गृहस्थादिना, तेभ्यो दीयमानं द्रष्ट्वा लोकोऽभिमन्यते- एते ह्येवंविधानामपि दक्षिणार्हाः, अपिच- तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्ते ॥५॥ साम्प्रतं पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमाह से भिक्खू वा २ जाव पविढे समाणे से ज्जं पुण जाणेजा असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाइ भूताई जीवाई सताइं समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेतेति, तं तहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया णीहडं वा अणीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवितं वा अणासेवितं वा अफासुयं जाव णो पडिगाहेज्जा। एवं बहवे साहम्मिया एगं साहम्मिणं बहवे साहम्मिणीओ समुद्दिस्स चतारि आलावगा भणितव्वा ।। (सू.६) स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवम्भूतमाहारजातं नो प्रतिगृह्णीयात्, 'अस्सिंपडियाए' त्ति न विद्यते स्वं-द्रव्यमस्यासावस्वःनिर्ग्रन्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एकं साधर्मिक- साधुं समुद्दिश्य- अस्वोऽयमित्यभिसन्धाय', प्राणिनो भूतानि जीवान् सत्वांश्च समारभ्य समुद्दिश्य- अधिकृत्य [आधा] कर्म कुर्यात्, अनेन सर्वाऽविशुध्धकोटिर्गृहीता, तथा क्रीतं-मूल्यगृहीतं, 'पामिच्चं' ॥९ ॥ १ नाप्यनुप्रदद्याद - पा. । २ द्दिश्य-निःस्वो-मु. ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy