________________
निर्जरार्थिना साधुना स्थातव्यं इत्ययमाधिकारः ३ । ॥ श्रीआचाराङ्ग अथ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् -
।। २/१/२/१॥ प्रदीपिका ॥
48 से भिक्खू वा २ अभिकंखेज्जा उवस्सयं एसित्तए, अणुपविसित्ता गामं वा णगरं वा जाव रायहाणिं वा से ज्जं पुण48
उवस्सयं जाणेज्जा-अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं
अभिहडं आहटु चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा जाव आसेविते वा २ णो ठाणं वा ३ चेतेज्जा 9-एवं बहवे साहम्मिया एणं साहम्मिणिं बहवे साहम्मिणीओ।
(१) से भिक्खू वा २ से ज्ज पुण उवस्सयं जाणेज्जा बहवे समण-माहण-अतिहि-किवण-वणीमइ पगणिय २ 48 समुद्दिस्स तं चेव भाणियव्वं ।
(२) से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा-बहवे समण-माहण-अतिहि-किवण-वणीमए समुद्दिस्स पाणाई ४ जाव चेतेति। तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविते णो ठाणं वा ३ चेतेज्जा।
अह पुणेवं जाणेज्जा-पुरिसंतरकडे जाव आसेविते । पडिलेहित्ता पमज्जित्ता ततो संजयामेव ठाणं वा ३ चेतेज्जा। से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा अस्संजए भिक्खुपडियाए कडिए वा उक्कंबिए वा छन्ने वा लित्ते वा १
|| ८४ ॥ र घट्टे वा मढे वा संमढे वा संपधूविए वा। तहप्पगारे उवस्सए अपुरिसंतरगडे जाव अणासेविए णो ठाणं वा ३ चेतेज्जा।