________________
तत्वार्थसूत्रे कर्मबन्धरूपो व्यापारः सा दार्शनिकी -११ स्पर्शिकी, स्पृशतीति स्पर्शः सावद्य स्पर्श जनितो व्यापारः स एव - स्पर्शिकी-१२, प्रातीतिकी, वाह्यवस्तु प्रतीत्याऽऽश्रिस्य या क्रिया भवति सा प्रातीतिकी - १३, सामन्तोपनिपातिकी, समन्ताद- सर्वयः, उपनिपातः - लोकानां सम्मेलनम्, तत्र भवा सामन्तोपनिपातिकी - १४ स्वाहस्तिकी, स्वहस्तेन निवृत्ता - स्वास्तिकी - १५ नैसृष्टिकी, निसर्जनं निसृष्टं क्षेपणमित्यर्थः तच भया - नैसृष्टिकी - १६, आज्ञापनिकी, आज्ञापनम् - आदेश स्वस्येयम् - आज्ञापनिकी - १७, तज्जनितः कर्म बन्ध इत्यर्थः । तथा विदारणस्येयं वैदारणिकी - १८ अनाभोगप्रत्ययिकी, अनाभोगो-ज्ञानं प्रत्ययः - कारणं यस्याः साडनाभोगप्रत्ययिकी - १९ अनवकाङ्क्षा प्रत्ययिकी, अनवकाइक्षा - स्वशरीराद्यनपेक्षत्वं,
9
(११) दृष्टिजा (दार्शनिकी) - किसी वस्तु को रागपूर्वक देखने से होनेवाली क्रिया ।
(१२) स्पर्शिका - सावध स्पर्श जनित व्यापार ।
(१३) प्रातीतिको बाह्य वस्तु के निमित्त से जो क्रिया हो । (१४) सामन्तोपनिपातिकी - बहुत लोगोंके सम्मिलन से होने वाली । (१५) स्वास्तिकी - अपने हाथ से की जाने वाली क्रिया । (१६) नैसृष्टिकी - किसी वस्तु को गिराने वाली क्रिया । (१७) आज्ञापतिकी - दूसरे को आदेश देने से होने वाली क्रिया । (१९) अनाभोग प्रत्ययिकी - उपयोग शुन्यता के कारण होने बाली क्रिया ।
(२०) अनवकांक्षा प्रत्ययिकी - अपने और दूसरे के शरीर के प्रति
(११) हृष्टिल - अर्ध वस्तुने राजपूर्व लेवाथी थनारी डिया. (१२) स्पर्शिअ-सावद्य स्पर्शभनित व्यापार
(१३) प्रतीतिडी- माह्य वस्तुना निभित्तथी ने दिया थाय. (૧૪) સામન્તાપનિપાતિકી ઘણા લેાકના ભેગા થવાથી થતી ક્રિયા (१५) स्वास्तिडी - पोताना हाथथी ४२वामां आवती ड्डिया . (૧૬) નૈષ્ટિકી-કાઇ વસ્તુને પાડી નાખવાથી થનારી ક્રિયા. (१७) आज्ञायतिड्डी - मीलने महेश आायवाथी थनारी डिया. (१८) वैहारथिडी - विहारयु ४२वार्थी थनारी डिया. (૧૯) અનાભાગપ્રત્યયિકી–ઉપયેાગ શૂન્યતાના કારણે થનારી ક્રિયા. (૨૦) અનવકાંક્ષાપ્રત્યયિકી-પેાતાના તથા બીજાના શરીર તરફ બેદરકારી