________________
लोकविभाग और तिलोयपण्णत्ति
वसुमित्तअग्गिमित्ता सट्ठी गद्दव्वया वि सयमेकं । णहवाहणो य चालं तत्तो भत्थ?णा जादा ॥ ९७ ॥ भत्थट्ठणाण कालो दोण्णिसयाई हवंति बादाला । तत्तो गुत्ता ताणं रजे दोणियसयाणि इगितीसा ॥९८॥ तत्तो कक्की जादो इंदसुदो तस्स चउमुहो णामो। सत्तरिवरिसा आऊ विगुणिय-इगिवीस रजत्तों ॥९९ ॥ अर्थ--जिस समय वीर भगवानका मोक्ष हुआ, ठीक उसी समय अवन्ति (चण्डप्रद्योत ) का पुत्र पालक नामक राजा अभिषिक्त हुआ। उसने या उसके वंशने ६० वर्ष तक राज्य किया। उसके बाद १५५ वर्ष तक विजयवंशके
१ पुन्नाटसंघके आचार्य जिनसेनने अपने हरिवंशपुराणमें उक्त राजवंशावलीका एक तरहसे अनुवाद किया है जो यहाँ दिया जाता है
वीरनिर्वाणकाले च पालको अभिषिच्यते । लोकेऽवन्तिसुतो राजा प्रजानां प्रतिपालकः ॥ ४८८ षष्टिवर्षाणि तद्राज्यं ततो विजयभूभुजाम् । शतं च पंचपंचाशद्वर्षाणि तदुदीरितम् ॥ ४८९ चत्वारिंशन्मुरुण्डानां भूमण्डलमखण्डितम् त्रिंशत्तु पुष्यमित्राणां षष्टिर्वस्वमिमित्रयोः ।। ४९० शतं रासभराजानां नरवाहनमप्यतः ।। चत्वारिंशत्ततो द्वाभ्यां चत्वारिंशच्छतद्वयम् ।। ४९१ भट्टवाणस्य तद्राज्यं गुप्तानां च शतद्वयम् एकत्रिंशच्च वर्षाणि कालविद्भिरुदाहृतम् ।। ४९२ द्विचत्वारिंशदेवातः कल्किराजस्य राजता।
ततोऽजितंजयो राजा स्यादिन्द्रपुरसंस्थितः ॥ ४९३ -पर्व ६० २ सिरिजिणणिव्वाणगमणरयणीए उजेणीए चंडपजोअमरणे पालओ राजा अहिसित्तो । तेण य अपुत्तउदाइमरणे कोणिअरजं पाडालपुरं पि अहिहि ।
-सिरि दुसमाकालसमणसंघ-थयं अवचूरि ( पट्टावलीसमुच्चय, पृ० १७ ) ३ तपागच्छपट्टावली और मेरुतुंगकी विचार-श्रेणीमें पालकके बाद १५५ वर्षका राज्य. काल नन्द-राजाओंका बतलाया है - ' सट्ठो पालयरण्णो पणवण्णसयं तु होइ णंदाणं' जान पडता हैं, इसी नन्दवंशको यहाँ विजयवंश कहा गया है।