________________
वादिराजसूरि
१
प्रतिनिधिसे जान पड़ते हैं
३९७
मेलिषेण-प्रशस्ति में उनकी और भी अधिक प्रशंसा की गई है और उन्हें महान वादी, विजेता और कवि प्रकट किया गया है ।
वे श्रीपालदेव के प्रशिष्य, मतिसागरके शिष्य और रूपसिद्धि ( शाकटायन
१ सदसि यदकलङ्कः कीर्तने धर्मकीर्तिर्वचसि सुरपुरोधा न्यायवादेऽक्षपादः । इति समयगुरूणामेकतः संगतानां प्रतिनिधिरिव देवो राजते वादिराजः ॥ - इ० नं० ३९
२ यह प्रशस्ति श० सं० १०५० ( वि० सं० १९८५ ) की उत्कीर्ण की हुई है । ३ त्रैलोक्यदीपिका वाणी द्वाभ्यामेवोदगादिह ।
जिनराजत एकस्मादेकस्माद्वादिराजतः || ४० आरुद्धाम्बरमिन्दुबिम्बरचितौत्सुक्यं सदा यद्यशश्छत्रं वाक्चमरीजराजिरुचयोऽभ्यर्णे च यत्कर्णयोः । सेव्यः सिंहसमयपीठविभवः सर्व प्रवादिप्रजा - दत्तोच्चैर्जयकारसारमहिमा श्रीवादिराजो विदाम् || ४१ यदी गुणगोचरोऽयं वचनविलासप्रसरः कवीनाम् — श्रीमच्चौलुक्यचक्रेश्वर जय कटके वाग्वधूजन्मभूमौ निष्काण्डं डिण्डिमः पर्यटति पटुरटो वादिराजस्य जिष्णोः । जयद्वाददर्पो जहिहि गमकता गर्वभूमा जहा हि, व्याहारेय जहीहि स्फुट - मृदु मधुर - श्रव्य काव्यावलेपः ॥ ४२ पाताले व्यालराजेो वसति सुविदितं यस्य जिह्वा सहस्रं, निर्णन्ता स्वर्गतोऽसौ न भवति धिषणो वज्रभृग्रस्य शिष्यः । जीवितान्तावदेतौ निलय बलवशाद्रादिनः केऽत्र नान्ये, गर्व निर्मुच्य सर्व जयिनमिन - सभे वादिराजं नमन्ति ॥ ४३ वाग्देवी सुचिरप्रयोगसुदृढप्रेमाणमप्यादरादादत्ते मम पार्श्वतोऽयमधुना श्रीवादिराजेो मुनिः । भो भो पश्यत पश्यतैष यमिनां किं धर्म इत्युच्च कैब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥ ४४