________________
जैनसाहित्य और इतिहास
ग्रन्थान्तमें कविने अपना परिचय इस प्रकार दिया है' – अणहिलपुरके पल्ली • वाल कुलमें अशेष शास्त्रोंके ज्ञाता आमन नामके कवि हुए, जिन्होंने नेमिचरित नामक महाकाव्य की रचना की । उनके चार पुत्र हुए, जिनमें सबसे बड़े अनन्तपाल थे जिन्होंने पाटी - गणित की रचना की। दूसरे धनपाल, तीसरे रत्नपाल और चौथे गुणपाल । धनपाल अल्पज्ञ है, तो भी उसने अपने पिता की अश्रान्त शिक्षा के प्रसाद से यह तिलकमंजरी कथाका सार लिखा । कार्तिक सुदी
४७०
जडोऽपि यत्प्रभावेन भवेन्मान्यो मनीषिणाम् । सदा सेव्यपदा मह्यं सा प्रसीदतु भारती ॥ २ ॥ नमः श्रीधनपालाय येन विज्ञानगुम्फिता | कं नालंकुरुते कर्णस्थिता तिलकमंजरी ॥ ३ ॥ तस्या रहस्यमादाय मधुव्रत इवादरात् । मन्दवागपि संक्षेपादुद्विरामि किमप्यहम् ॥ ४ ॥ कथागुम्फः स एवात्र प्रायेणार्थास्त एव हि । किञ्चिन्नवीनमप्यस्ति रसौचित्येन वर्णनम् ॥ ५ ॥ १ - अणहिलपुरख्यातः पल्लीपाल कुलोद्भवः ।
जयत्यशेषशास्त्रज्ञः श्रीमान् सुकविरामनः ॥ १ सुश्लिष्टशब्दसन्दर्भमद्भुतार्थ रसोर्मिं यत् । येन श्रीनेमिचरितं महाकाव्यं विनिर्ममे ॥ २ चत्वारः सूनवस्तस्य ज्येष्ठस्तेषु विशेषवित् । अनन्तपालश्चक्रे स्पष्टां गणितपाटिकाम् ॥ ३ धनपालस्ततो नव्यकाव्य शिक्षापरायणः । रत्नपालः स्फुरत्प्रज्ञो गुणपालश्च विश्रुतः ॥ ४ धनपालेोऽल्पज्ञश्चापि पितुरश्रान्तशिक्षया । सारं तिलकमंजर्याः कथायाः किञ्चिदग्रथत् ॥ ५ इन्दु दर्शन- सूर्याङ्किवासरे मासि कार्तिके । शुक्लाष्टम्यां गुरावेषः कथासारः समर्थितः ॥ ६ ग्रन्थः किञ्चिदभ्यधिकः शतानि द्वादशान्यसौ । वाच्यमानः सदासद्भियावदर्के च नन्दतात् ॥ ७