________________
महासेनका प्रद्युम्न चरित
ये लाट-वर्गट या लाड़-बागड़ संघके आचार्य थे। इनका बनाया हुआ प्रद्युम्न चरित' काव्य नामका एक ही ग्रन्थ उपलब्ध है जो माणिकचन्द्रजैनग्रन्थमाला में प्रकाशित हो चुका है । जिस एक प्रतिके आधारसे उक्त ग्रन्थ प्रकाशित हुआ था, उसमें कोई प्रशस्ति नहीं थी । परन्तु उसके बाद प्रो० हीरालालजी जैनको कारंजाके भंडार में इसकी एक प्रति ऐसी मिली जिसमें नीचे लिखी प्रशस्ति दी हुई है—
“
श्रीलाटवर्गटनभस्तलपूर्णचन्द्रः शास्त्रार्णवान्तगसुधीस्तपसां निवासः । कान्ताकलावपि न यस्य शरैर्विभिन्नं स्वान्तं वभूव स मुनिर्जयसेननामा || तीर्णागमांबुधिरजायत तस्य शिष्यः श्रीमद्गुणाकरगुणाकरसेनसूरिः । यो वृत्तबोधतपसा यशसा च नूनं प्रापत्परामनुपमामुपमां मुनीनां ॥ २ तच्छिष्यो विदिताखिलोरुसमयो वादी च वाग्मी कविः शब्दब्रह्मविचित्रधामयशसां मान्यां सतामग्रणीः । आसीत् श्रीमहसेन सूरिरनघः श्रीमुंजराजार्चितः सीमा दर्शनबोधवृत्ततपसां भव्याब्जिनीबांधवः ॥ ३ श्रीसिन्धुराजस्य महत्तमेन श्रीपर्पटेनार्चितपादपद्मः । चकार तेनाभिहितः प्रबंधं स पावनं निष्ठितमङ्गजस्य ॥ ४ श्रीमत्काममहानरस्य चरितं संसारविच्छेदिनः श्रद्धाभक्तिपरा प्रबुद्धमनसा शृण्वंति ये सत्तमाः । संवेगात्कथयन्ति ये प्रतिदिनं योऽधीयते संततं
भूयासुः सकलास्त्रिलोकमहिताः श्रीवल्लभेन्दुश्रियः || ५ श्री भूपतेरनुचरो मघनो विवेकी शृंगारभावघनसागररागसारं ।
काव्यं विचित्रपरमाद्भुतवर्णगुम्फं संलेख्य कोविदजनाय ददौ सुवृत्तं ॥ ६
श्रे. माणिक्येन लिखितं । सं० १५६९ वर्षे फाल्गुन सुदि ६ गुरौ ।