________________
४०
भगवती सूत्रे
यता, अघोरूपाणि अवलोकयतस्तस्य खलु हे भदन्त ! अनगारम्य किम् ऐर्यापथिकी क्रिया क्रियते ? भवति ?, किंवा सांपरायिकी क्रिया क्रियते ? भवति ? भगवानाह - 'गोमा ! संयुडस णं अणगाररस वीचिपथे ठिचा जाब तस्स णं णो ईरिया हिया किरिया कज्ज, संपराइया किरिया कज्जइ ' हे गौतम! संवृतस्य प्राणाविपाताद्यास्रत्रद्वारसंवरोपेतस्य खल्ल अनगारस्य वीचिपथे स्थित्वा यावत् पुरतो रूपाणि नियतो, मार्गतो रूपाणि अपेक्षमाणस्य, पार्श्वतो रूपाणि अवलोकयतः ऊ रूपाणि अत्रलोकयतः, अवरूपाणि आलोकयतस्तस्य खलु नो ऐर्यापिथिकीक्रिया क्रियते न केवल योगप्रत्यया कर्मबन्धक्रिया भवति तस्य सम्पायत्वात् अपितु सां परायिकी क्रिया क्रियते, भवति ।
रूपों को देखने वाले ऐसे उस संवृत अनगारको -संवरयुक्त अनगारको क्या ऐर्याधिक क्रिया होती है या सांपरायिकी क्रिया होती है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा' हे गौतम! 'वुडस्स णं अणगारस्स वीयपंथे ठिचा जाव तस्स णं णो ईरिया बहिया किरिया कज्जह, संपराइया किरिया कज्जह' प्राणातिपानादि रूप आस्रवहारके निरोधरूप संबर से युक्त अनगार के कि जो वीचिप में स्थित होकरके - योवत् सामने के रूपोको देवता है, पीछे के रूपों की देखता है या चाहता है, पासके रूपों को देखता है, ऊपर के रूपोंको और नीचे के रूपोंको देखता है ऐयपथिकी क्रिया नहीं होती है - केवल योगनिमित्तक होनेवाली यह ऐधिक क्रिया नहीं होती है, किन्तु कपाययुक्त होनेसे उस संवृत अनगार के सांपराधिकी क्रिया होती है ।
અણુગાર (સંવર યુક્ત અણુગાર) શુ. ઐય્યપથિકી ક્રિયા કરતા હેાય છે ? કે સાંપરાયિકી ક્રિયા કરતા હાય છે?
भडावीर अलुन। उत्तर-" गोयमा ! " हे गौतम !' संवुडस्स णं अणगारस वीयिपथे ठिच्चा जाव तस्स णं णो ईरियावहिया किरिए कज्जइ, संपराइया किरिया कज्जइ " प्राथातियात महिय सव द्वारोना निरोध३५ सवस्थी युक्त सेवे। અણુગાર કે જે વીચિપથમાં (કષાય ભાવમાં) રહીને પાતાની સામે રહેલાં રૂપાને નીરખે છે, પેાતાની પાછળ રહેલાં રૂપને નીરખે છે અથવા નીરખવા ઇચ્છે છે, આસપાસનાં રૂપાને નીરખે છે, ઉપર રહેલાં રૂપાને નીરખે છે, અને નીચે રહેલાં રૂપાને નીરખે છે, તે એર્યાપથિકી ક્રિયા કરતા નથી પણ સાંપરાયકી ક્રિયા કરે છે, એ*પથિકી ક્રિયા તા ચેત્રનિમિત્તક જ હાય છે પણ તેની આ ક્રિયા ચેાગનિમિત્તક હાતી નથી. કષાય યુક્ત હાવાથી તે સંવૃત અણુગાર સાંપરાચિકી ક્રિયા જ કરતા હાય છે,