________________
प्रमेन्द्रका टीका श० १० उ० २ ० १ क्रियाविशेषनिरूपणम्
३९
प्राणातिपाताद्यास्रवद्वारसंव रोपेतस्य खलु अनगारस्य वीचिपथे स्थित्वा, वीचि शब्दः सम्प्रयोगे वर्तते, स च सम्प्रयोगो द्वयोर्भवति, एवंचेह कपायाणां जीवस्य च सम्बधो वीचिशब्दार्थः, ततश्च वीचिमतः कषायवतः पुरुषस्य पथे मार्गे स्थित्वा, अथवा विविच्य यथाऽऽख्यात संयमात् पृथग्भूय कषायोदयमनपवार्य. अथवा विरूपाकृति :क्रियासरागत्वात् यस्मिन् अवस्थाने तद् विकृति यथाभवति तथा स्थित्वा पुरतोऽग्रे रूपाणि नियतः पश्यतः, मार्गतः पृष्ठतो रूपाणि अवेक्षमाणस्य, अवकाङ्क्षतोऽपेक्षमाणस्य वा 'पासओ ख्वाई अवलोएमाणस्स, उडूं ख्वाइं ओलोएमाणस्स, अहेरूबाई भालोएमाणस्स तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जह ?' पर्श्वतो रूपाणि अवलोकयतः, ऊर्ध्वं रूपाणि अवलोकणस्स, उड्डू रुवाई आलोएमाणस्स अहे रुवाई आलोएमाणस्स तस्स णं भंते । किं ईरियाबहिया किरिया कज्जइ १ संपराइया किरिया कज्जह' यहां " बीधि" पद सम्प्रयोग में आया है। यह सम्मयोग दो का होता है. इस प्रकार कषाय और जीवका सम्बन्ध घीधि शब्दका अर्थ है । सामान्य रूपसे जो प्राणातिपात आदि आंखपद्वारके निरोधरूप संवरसे युक्त है ऐसा अनगार संवृत अनगार है। तथा कषाययुक्त पुरुषके मार्ग में स्थित होकरके अथवा यथाख्यातसंयमसे पृथक होकरके - कषायके उदयको दूर नहीं करके अथवा सराग होनेसे जिस अवस्थान में विरूपाकृति किया जैसी होती है इस प्रकार से स्थित होकर के आगे रूपोंको देखनेवाले, पीछेसे रूपोंको देखनेवाले अथवा उनकी चाहना करनेवाले' अपनी आजू बाजू के रूपोंको देखने वाले, उँचे रूपों को देखनेवाले, नीचे पासओ रुवाइ अवलोएमाणम्स, उड ओलोएमाणस्स, अ रुवाई आलोएमाणस्त्र तस्त्र णं भंते । कि ईरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ १ " आ सूत्रभां " वीधि " यह सभ्प्रयोगभां मान्य આ સમ્પ્રયેાગ એના થયેા છે આ રીતે કષાય અને જીવના સંબંધ રૂપે અહીં તેના પ્રત્યેાગ થયેા છે પ્રાણાતિપાત આદિ આસવદ્વારના નિરાધરૂપ સવથી યુક્ત એવા અણુગારને સંવૃત અણુગાર કહે છે
"
હવે અહી ગૌતમ સ્વામીના એવા પ્રશ્ન થાય છે કે કાયયુક્ત મનુષ્યના મામાં ઊભા રહીને, અથવા યથાખ્યાત ( સાધુને પાળવાયેાગ્ય) સંયમથી पृथम् ( अलग ) थधने - उषायना उध्यने दूर हुर्या विना, अथवा सराग भवસ્યાથી યુક્ત થઈને આગળ રહેલા રૂપાને દેખતે, પાછળ રહેલાં રૂપાને દેખતે, અથવા તેમને જોવાની ઈચ્છા રાખતે, પેાતાની આજુબાજુમાં રહેલાં રૂપાને દેખતે, ઊંચે રહેલાં રૂપાને દેખતે અને નીચે રહેલાં રૂપાને દેખતા સંવૃત