Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८
भगवतीस्त्रे रूपकालगणनानन्तरतु औपमिकम् उपमया निवृत्तं निष्पन्नम् औपमिकम्, अतिशयशानिभिन्नेन छद्मस्थेन यत् कालप्रमाणे न ग्रहीतुं शक्यते तत् काल प्रमाणम् औपमिकमित्युच्यते, तथा च शीर्षप्रहेलिकानन्तरं कालप्रमाणम् उपमयैव किश्चित्सादृश्यज्ञानद्वारा छद्मस्थजनेन विज्ञातुं शक्यते इति भावार्थः ॥सू०२॥
उपमेयकाल-पल्योपम-सागरोपमवक्तव्यता मूलम्-'से कितं उवमिए ? उवमिए दुविहे पण्णत्ते, तं जहा-पलिओवमे य, सागरोवमे य । से किं तं पलिओवमे ? से किं तं सागरोवमे ? 'सत्थेण सुतिक्खेण वि, छेत्तं, भेत्तुं च जं किर न सका। तं परमाणु सिद्धा, वयंति आई पमाणाणं' ॥१॥ अणंताणं परमाणुपोग्गलाणं समुदय समिइ समागमेणं सा एगा ओसहसण्हिया इवा, सहसण्हिया इवा, उड्ढरेणू इवा, तसरेणू इवा, रहरेणु इवा, वालग्गा इवा, लिक्खा इवा, जया इवा, जवमझे इ वा, अंगुले इवा । अह उस्सह सण्हियाओ सा एगा सह-सण्हिया अट्ट सह सण्हियाओ सा एगा उड्ड रेणुओ सा एगा तसरेणू, अट्ट तसरेणुओ सा एगा रहरेण, शीर्षप्रहेलिकारूप कालगणनोके अनन्तर तो औपमिक काल आता है यह काल उपमासे निष्पन्न होता है। क्यों कि अतिशय ज्ञानसंपन्न
आत्माओं से भिन्न छन्नस्थजन द्वारा यह कालप्रमाण ग्रहण नहीं किया जा सकता है इसी लिये ऐसे कालको औपमिक काल कहा गया है ऐसे कालके प्रमाणको वे छद्मस्थजन किसी उपमा के बल से ही जान सकते हैं ॥मू० २॥ પર્યન્તના કાળની જ ગણતરી કરી શકાય છે “શીર્ષપ્રહેલિકા પર્યન્તના કાળની જ ગણતરી કરી શકાય છે, ત્યાર પછીના કાળોને તે ઉપમા દ્વારા જ સમજી શકાય છે, તેથી શીર્ષપ્રહેલિકા પછીના પપમ આદિ કાળને પમિક કાળ કહે છે, કારણ કે અતિશય જ્ઞાન સંપન્ન જે આત્માઓ હોય છે, તેમના દ્વારા જ તે કાળપ્રમાણને ગ્રહણ કરી શકાય છે, તે સિવાયના છદ્મસ્થ જીવો દ્વારા તે કાળ પ્રમાણને ગ્રહણ કરી શકાતું નથી. તે છદ્મસ્થ જીવો તે કાળપ્રમાણને કેઈ ઉપમાની મદદથી જ સમજી શકે છે, એ સૂ. ૨ |
શ્રી ભગવતી સૂત્ર : ૫