Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७
'
प्रमेयचन्द्रिका टीका श. ६ उ. ७ . २ गणनीयकाल स्वरूपनिरूपणम् पूर्वपूर्वस्य गुणितस्य उत्तरोत्तरसम्बन्धेन वक्ष्यमाणा सख्या- यथा 'उप्पलंगे, उप्पले, पउमंगे, पउमे, नलिणंगे, नलिणे, अत्थनिउरगे, अत्थनिउरे, अतु अंगे, अतुए, पउअंगे, पउओ य, नवु अंगे, नवुए य, चूलिअगे, चूलिआ य, सीस पहेलिअंगे, सीसपहेलिया' उत्पलाङ्गम्, उत्पलम्, पद्माङ्गम्, पद्मम्, नलिनाङ्गम्, नलिनम्, अर्थनिपूराङ्गम्, अर्थनिपूरम्, अयुताङ्गम, अयुतम् प्रयुताङ्गम्, प्रयुतम्, नयुताङ्गम्, नयुतम् चूलिकाङ्गम्, चूलिका च शीर्षप्रहेलिकाङ्गम्, शीर्षप्रहेलिका 'एतावतारगणिए एतावत् - आवलिकामारभ्य शषप्रहेलिकान्तं तावत् इति वाक्यालङ्कारे, गणितम् कालगणना वर्तते 'एतावतावगणियस्स विसए, तेण पर उबमिए एतावान शीर्षप्रहेलिकापर्यन्तप्रमेय कालराशिपरिमाणः तावत क्रमशः गणितविषय गणितप्रमाणगोचरः कालो विज्ञेयः । ततः परं शीर्षप्रहेलिका होता है, ८४ लाख हूहूकांग का एक हूहूक होता है । इसी तरहसे उत्पलाङ्ग, उत्पल, पद्माङ्ग पद्म, नलिनाङ्गनलिन, अर्थनिपुराङ्ग अर्थनिपूर, अयुताङ्ग अयुत, प्रयुताङ्ग प्रयुत, नयुताङ्ग नयुत, चूलिकांगचूलिका, शीर्षप्रहेलिकांग और शीर्षप्रहेलिका में भी पूर्व पूर्वको ८४ लाख ८४ लाख कह कर उत्तरका प्रमाण निकालते जानना चाहिये- जैसे ८४ लाख हूहूकका एक उत्पलाङ्ग होता है और ८४ लाख उत्पलाङ्गका एक उत्पल होता है- इत्यादि । 'एतावतावगिणिए' आवलिका से लेकर शीर्षप्रहेलिका पर्यन्त ही काल गणना है । 'एतावतावरणियस्स विसए' ते परं उबलिए' तथा इसी शीर्षप्रहेलिका पर्यन्त जोप्रमेयरूप कालर राशिका परिमाण है उतना ही क्रमशः गणितका गणितरूप प्रमाणका विषय है। साम डूडूांगनुं ! 'डूडू४' थाय छे. 'उत्पलांग उत्पल' ८४ साथ डूडूउनुं खे ‘ઉત્પલાંગ' થાય છે અને ૮૪ લાખ ઉત્પલાંગનુ એક ‘ઉત્પલ’ થાય છે. એ જ પ્રમાણે પદ્માંગ પદ્મ, નલિનીંગ નલિન, અર્થનિપૂરાંગ, અર્થનિપૂર, અણુતાંગ અયુત, પ્રદ્યુતાંગ ચુત, નયુતાંગ નયુત, ચૂલિકાંગ થૂલિકા અને શી'પ્રહેલિકાંગ શીષ`પ્રહેલિકાના વિષયમા પણ સમજવું. કહેવાનું તાત્પર્ય એ છે કે પ્રત્યેક પૂર્ણાંકાળ કરતાં ઉત્તરકાળ ૮૪ લાખ ગણા સમજવા. જેમકે ‘૮૪ લાખ ઉત્પલનું એક ‘પદ્માંગ' થાય છે અને ૮૪ લાખ પદ્માંગનું એક પદ્મ થાય છે' ઇત્યાદિ.
'एतावताब गणिए' भावसिायी स४ने शीर्ष अडेसिङा पर्यन्तना ४ अजनी गणुतरी श्री श४ाय छे. 'एतावता वगणियस्स विसए' तेण परं उवमिए' तथा शीर्ष' अडेसिम પન્તનુ જે કાળપ્રમાણ છે, એ જ ગણિતપ પ્રમાણુના વિષય છે, એટલે કે શી પ્રહેલિકા
"
શ્રી ભગવતી સૂત્ર : પ