Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.६ उ.७ मू.२ गणनीयकालस्वरूपनिरूपणम् जानिभिः सर्वः केवलिभिरित्यर्थः इति तृतीयगाथार्थः ॥३॥ तथा च सप्तभिः उच्छवासनिःश्वासैः सप्तमाणरूपैः एकः स्तोकः, सप्तस्तोकाश्च एकस्मिन् लवे अतः सप्तभिर्गुणिता सप्तस्तोकात्मकलवः एकोनपश्चाशदुच्छ्चासनिःश्वासाः, मुहर्ते च सप्तसप्ततिर्लवा इति एकोनपञ्चाशता सप्तसप्ततेर्गुणने उपरि वर्णितोच्छ्वासनिःश्वास संख्याः एकमुहूर्ते सम्पद्यन्ते इति भावः । 'एएण महत्तप्पमाणेणं तीसमुहुत्ता अहोरत्तो' एतेन उपरिप्रतिपादितेन मुहूर्तप्रमाणेन त्रिंशमुहूर्त प्रमाणः एकः अहोरात्रो भवति । 'पण्णरस अहोरत्ता पक्खो' पञ्चदश अहोरात्राः एकः पक्षो भवति । 'दो पक्रवा मासे' द्वौ पक्षौ एकः मासो भवति । 'दो मासा उऊ' द्वौ मासौ एकः ऋतुर्भवति । 'तिण्णि य उऊ अपणे' त्रयश्च ऋतवः एकम् अयनमुच्यते । 'दो अयणे संवच्छरे' द्वे पयने एकः संवत्सर उच्यते । 'पंच संवच्छरिए जुगे' पश्चसंवत्सरिको युगः पञ्चवर्षाणाम् एको युगो भवति । 'वीसं जुगाई वाससयं' विंशतियुगाः वर्षशतमुच्यते । 'दसवाससयाई वाससहस्स' दशवर्षशतानि वर्षसहस्रमुच्यते । 'एए णं मुहुत्तपमाणेनं तीसं मुहुत्ता अहोरत्ता' इस मुहूर्तप्रमाण से तीस मुहूर्त का एक दिनरात होता है। 'पण्णरस अहोरत्ता पक्खो, १५ अहोरात का एक पक्ष होता है। 'दो पक्खा मासे' दो पक्ष एक मास कहाता हैं 'दो मासा उऊ' दो मासकी एक ऋतु होती है। 'तिणि य उऊ अयणे' तीन ऋतुए एक अयन रूप होती हैं। 'दो अयणे संवच्छरे' दो अयन एक संवत्सर-वर्ष रूप होते हैं। 'पंच संवच्छरिए जुगे' पांच वर्ष एक युग रूप होते हैं। अर्थात ५ वर्षों का एक युग होता है। 'वीसं जुगाइं वाससयं' बीस युग १०० वर्ष कहलाते हैं । 'दसवाससयाई वाससहस्सं' १० वर्ष शतभुईतर्नु प्रमाण सभा. 'एए णं मुहुत्तपमाणेणं तीसं मुडुत्ता अहोरत्ती' नेवा श्रीस मुइत प्रमाण जानी में हिनरात थाय छ, 'पण्णरसअहोरत्ता पक्खा' १५ दिवस रातर्नु मे ५वाडियुछे, 'दो पक्खा मासे' मे ५माडियाने आ भास थाय छ, 'दो मासा उऊ' मे भासनी मे *तु थाय छ, 'तिण्ण य उऊ अयणे । *तुमानु मे अयन थाय छे भने 'दो अयणे संवच्छरे , २ अयनानु मे संवत्सर (वर्ष) थाय छे. 'पंच संवच्छरिए जुगे' पाय पन मे युग थाय छ, 'वीसजुगाई वाससयं' वीस युगन मे 03-मेसे १०० वर्ष याय छ, दसवाससयाइ वाससहस्सं १० सामो (१० से ११) ३०००
શ્રી ભગવતી સૂત્ર : ૫