Book Title: Uvavai Suttam
Author(s): Munichandrasuri
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/004431/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नवाङ्गीटीकाकृद् आचार्यप्रवरश्रीअभयदेवसूरिविहितवृत्तिसहितम् स्थविरभगवन्तरचितम् उववाइसुत्तं संशोधकः सम्पादकश्च आचार्य विजय मुनिचन्द्रसूरिः प्रकाशकः श्री महावीर जैन विद्यालय Page #2 -------------------------------------------------------------------------- ________________ શાસ્ત્ર-સંશોધકોને માર્ગદર્શન પૂ. મુનિરાજ અને શ્રી જંબૂવિજયજી મહારાજ સવાસો વર્ષ પહેલાં બંગાળમાં મુર્શીદાબાદમાં રાય ધનપતસિહજીએ શાસ્ત્રીય ગ્રંથો છાપવાની શરૂઆત કરી, ત્યારથી શાસ્ત્રીય ગ્રંથોનો મુદ્રણયુગ શરૂ થયો ગણાય. તે વખતે જે હસ્તલિખિત ગ્રંથો મળ્યા, તેના આધારે તેમણે શરૂઆત કરી. તે સમયે 15 મી કે ૧૬મી વિક્રમની સદીમાં કે તે પછી લખેલા ગ્રંથો જ સુલભ હતા. પ્રાચીન તાડપત્ર ઉપર લખેલા ગ્રંથો જેસલમેર, પાટણ, ખંભાત જેવા સ્થાનોમાં જ મુખ્યતયા હતા. સારા સુંદર પાઠો તાડપત્રમાં હતા. તાડપત્રી ગ્રંથો મળવાની તે વખતે શક્યતા હતી જ નહી. રાય ધનપતસિંહજીએ પ્રકાશિત કરેલાં શાસ્ત્રોમાં પાનાંની જીર્ણતા તથા ટાઈપોની સુંદરતાનો અભાવ આદિ કારણોથી એ ગ્રંથો લોકપ્રિય કે લોકભોગ્ય બન્યા નહિ, તે પછી આગમોદ્ધારક પૂ. આ. શ્રી સાગરાનંદસૂરિજી મહારાજનો યુગ શરૂ થયો. પૂ. સાગરજી મહારાજે એકલા હાથે, પાર વિનાના ગ્રંથોનો વિપુલ રાશિ (ઢગલો) જૈન સંઘ સમક્ષ પ્રકાશિત કરી દીધો. સુંદરમાં સુંદર કાગળો, સુંદરમાં સુંદર ટાઈપોમાં મુદ્રિત કરેલા એ ગ્રંથો આજે પણ ૭૫-૮૦વર્ષ પછી તાજા અને અત્યંત આકર્ષક રહ્યા છે. એથી જ આજેય એનો અભ્યાસીઓમાં સર્વત્ર પ્રચાર છે. આ મોટો ઉપકાર પૂ. સાગરજી મહારાજનો ગણી શકાય, આમ છતાં આ ગ્રંથોનો આધાર તો ૧પમી કે ૧૬મી સદીમાં કે તે પછી કાગળ ઉપર લખાયેલા હસ્તલિખિત આદર્શો જ હતા. પ્રાચીન તાડપત્રી ગ્રંથોમાં લખેલા હજારો શુદ્ધપાઠો તો હજુ અપ્રકાશિત છે. પૂ. પ્રવર્તકશ્રી કાંતિવિજયજી મહારાજના શિષ્ય પૂ. શ્રી ચતુરવિજયજી મહારાજ તથા તેમના શિષ્ય આગમપ્રભાકર પૂ. મુ. શ્રી પુણ્યવિજયજી મહારાજે પાટણમાં સતત અઢાર વર્ષ રહીને તાડપત્ર ઉપર તથા કાગળ ઉપર લખેલા સેંકડો હજારો હસ્તલિખિત આદર્શોને વ્યવસ્થિત કર્યા તથા તેનું સૂચિપત્ર (લીસ્ટ) બનાવીને આ ગ્રંથો સુલભ કર્યો. જેસલમેર જઈને, ઘણાં કષ્ટો વેઠીને 16 મહિના રહીને ત્યાંના ભંડારને પણ વ્યવસ્થિત કરીને સૂચિપત્ર (લીસ્ટ) બનાવીને એ ગ્રંથોની પણ જાણકારી આપણને આપી. હવે આ ગ્રંથોનો ઉપયોગ કરીને હજારો શુદ્ધ પાઠો પ્રકાશમાં લાવવા એ આજના સંશોધકોની ફરજ છે. જો કે આ ગ્રંથો મેળવવામાં પણ અવરોધો ઘણા છે, છતાં એનો ઉપયોગ થશે, તો જ ઘણા ઘણા શુદ્ધપાઠો પ્રકાશમાં આવશે, આ નિશ્ચિત હકીકત છે. Page #3 -------------------------------------------------------------------------- ________________ जैन आगमग्रन्थमाला ग्रन्थाङ्क - 7 (1) .. नवाङ्गीटीकाकृद् आचार्यप्रवरश्रीअभयदेवसूरिविहितवृत्तिसहितम् स्थविरभगवन्तरचितम् उववाइसुत्तं आगमप्रभाकर मुनिश्री पुण्यविजयजी सज्जीकतमामग्रीसहायेन सम्पादकः पूज्यपाद युगमहर्षि आचार्य महाराज श्रीमद्विजयभद्रसूरीश्वराणां शिष्यरत्न साधनारतमुनिराजश्री जिनचन्द्रविजयानां विनेयः आचार्य विजय मुनिचन्द्रसूरिः Sne प्रकाशकः श्री महावीर जैन विद्यालय मुंबई - 400 036 Page #4 -------------------------------------------------------------------------- ________________ प्रथम संस्करण : वीर सं. 2538 वि.सं. 2068 ई.स. 2012 मूल्य : 400 रुपया प्रकाशक : महावीर जैन विद्यालय मानदमंत्रीओ ओगस्टक्रांति मार्ग, मुंबई - 400 036 प्राप्तिस्थान: 1) सरस्वती पुस्तक भंडार हाथीखाना, रतनपोळ, अमदावाद-१ 2) आ. ॐकारसूरि ज्ञानमंदिर सुभाषचोक, गोपीपुरा, सुरत-१ 3) महावीर विद्यालय ओगस्टक्रांति मार्ग, मुंबई - 400 036 4) महावीर विद्यालय एलीसब्रीज, अमदावाद मुद्रक : किरीट ग्राफिक्स, रतनपोळ, अमदावाद (मो.) 9898490091 Page #5 -------------------------------------------------------------------------- ________________ Jain Agama - Series No. 7(1) Uvavai Suttam .. (Aupapatika Sutram) Editor Achary Vijay Munichandrasoori Ur SHRI MAHAVIRA JAINA VIDYALAYA MUMBAI 400 036 Page #6 -------------------------------------------------------------------------- ________________ First Published : 2012 Price : 400 Shri Mahavira Jain Vidyalaya August Kranti Marg, Mumbai - 400036 Available at: 1) Saraswati Pustak Bhandar Hathikhana, Ratanpol, Ahmedabad-1 2) Aa. Omkarsuri Gnan Mandir Subhash Chowck, Gopipura, Surat-1 Mahavira Vidyalaya August Kranti Marg, Mumbai - 400 036 4) Mahavira Vidyalaya Ellisbridge, Ahmedabad-380 006 Printed by : Kirit Graphics : Ratanpol, A'bad (M) 9898490091 Page #7 -------------------------------------------------------------------------- ________________ પ્રકાશકીય || આગમોના સુસંપાદિત સંસ્કરણ માટે શ્રી મહાવીર વિદ્યાલયની વ્યવસ્થાપક સમિતિએ આગમ પ્રકાશન સમિતિની રચના તા. ૧૮-૮-૧૯૬૦ના કરી. આગમપ્રભાકર મુનિરાજશ્રી પુણ્યવિજયજી મહારાજ સાહેબે આગમ સંપાદનની જવાબદારી સંભાળી લીધી. " - વિ.સં. 2017 ક.વ. ૩ના તા. ૬-૧૧-૧૯૬૦ના રવિવારે બપોરે 1-30 કલાકે શુભમુહૂર્ત અમદાવાદ લુણસાવાડ મોટીપોળના ઉપાશ્રયે આગમ સંપાદનકાર્યનો મંગળ પ્રારંભ થયો. આગમપ્રભાકરશ્રીને આ કાર્યમાં પં. દલસુખભાઈ માલવણિયા અને પં. અમૃતભાઈ ભોજકનો સહયોગ મળ્યો. 17 વિભાગમાં મૂળ આગમ સૂત્રોના પ્રકાશનની યોજના બનેલી. પાછળથી એમાં જરૂર પ્રમાણે ફેરફાર કરવાનું થયું. અમુક આગમો નિર્યુક્તિ, ચૂર્ણિ, ટીકા સહિત પ્રકાશન પણ થયા. નંતિસુત્ત મgોદ્દોરાડું 2 નું પ્રકાશન ઇ.સ. ૧૯૬૮માં થયું. ઇ.સ. 1969 અને ૧૯૭૧માં પન્નવણાસૂત્ર ભા. 1 અને ૨નું પ્રકાશન થયું વિ.સં. 2027 ફા.વ. 2 તા. ૧૪-૩-૭૧ના દિવસે પૂજ્ય આગમપ્રભાકરશ્રી પુણ્યવિજયજી મ.સા.નો મુંબઈ ભાયખલા મુકામે કાળધર્મ થતાં આગમ સંપાદનકાર્યની ધુરા કોણ સંભાળે તે પ્રશ્ન ઊભો થયો. સદ્ભાગ્યે આગમપ્રજ્ઞ મુનિરાજશ્રી જંબૂવિજય મ.સા.એ સંપાદનકાર્યની ધુરા સંભાળવાનું સ્વીકાર્યું અને આગમ સંપાદનકાર્ય આગળ વધ્યું. આ દરમિયાન આ પ્ર. મુનિ પુણ્યવિજયજી મ.એ. સંપાદન કરેલા પત્રયસુત્તારૂં વગેરે આગમગ્રંથો અને પં. બેચરદાસે સંપાદન કરેલ વિયાહપષ્ણત્તિ (ભગવતીસૂત્ર ભા. 1-2-3) વગેરે પ્રગટ થતાં રહ્યા. Page #8 -------------------------------------------------------------------------- ________________ આગમપ્રજ્ઞ મુનિરાજશ્રી જંબૂવિજયજી મ.સા.એ સંપાદિત કરેલ કવીરી, સુયડા (ઇ.સ.૧૯૭૮) વાળાં (ઈ.સ. 2003) પાયાધમ્માગો (. સ. 1989) વગેરે મૂળ આગમસૂત્રો પ્રકાશિત થયા તેમ અનુયોગદ્વાર સૂત્ર ચૂર્ણિ-ટીકા સાથે ભા. 1-2 (ઈ.સ. 19992000) સ્થાનાંગ ટીકા ભા. 1-2-3 (ઈ.સ. 2002-2003) સમવાયાંગ ટીકા (ઇ.સ. 2005) વગેરે પ્રકાશનો થતાં રહ્યા. વિ.સં. 2065, કા.વ.૧૧, તા. ૧૨-૧૧-૨૦૦૯ના પૂ. આગમપ્રજ્ઞમુનિરાજશ્રી જંબૂવિજયજી મ.સા.નો અકસ્માતમાં કાળધર્મ થતાં ફરી આગમપ્રકાશન કાર્ય આગળ કોણ ધપાવશે તે પ્રશ્ન ઊભો થયો. સદ્ભાગ્યે અમારી વિનંતી સ્વીકારીને સંઘસ્થવિર આ.ભ. સિદ્ધિસૂરીશ્વરજી (બાપજી) મ.સા.ના સમુદાયના શાસ્ત્ર સંશોધક પૂ.આ.ભ. મુનિચન્દ્રસૂરિ મ.સા.એ અને યુગદિવાકર. આ.ભ.શ્રી વલ્લભસૂરીશ્વરજી મ.સા.ના સમુદાયના શ્રુતભાસ્કર પૂ.આ.ભ.શ્રી ધર્મધુરંધરસૂરીશ્વરજી મ.સા.એ આગમસંપાદનકાર્યની જવાબદારી સંભાળી છે. પૂ.આ.ભ.શ્રી મુનિચન્દ્રસૂરિ મ.સા. સંપાદિત પ્રથમ ઉપાંગ આગમ ગ્રંથ શ્રી ઔપપાતિકસૂત્ર નવાંગીટીકાકાર આ.ભ. અભયદેવસૂરિજી મ.ની ટીકા સાથે પ્રગટ થઈ રહ્યો છે. અન્ય ગ્રંથો જલ્દી પ્રગટ થાય એવી આશા છે. શ્રીશ્રુતભાસ્કર આ. શ્રી ધર્મધુરંધરસૂરિ મ.સા. ઉપાસકદસાંગ આદિ ગ્રંથોનું સંપાદન કરી રહ્યા છે. આ આગમગ્રંથો સત્વરે પ્રગટ થાય એવી અમને આશા છે. આ ગ્રંથના પ્રકાશનનો લાભ રાયપુર (વાંકડિયા વડગામ) રાજસ્થાન નિવાસી શ્રીમતી લહેરીબેન ભૂરમલજી પરિવારે લીધો છે. લાભાર્થી પરિવારની શ્રુતભક્તિની અનુમોદના. આ આગમગ્રંથોનું અધિકારી વિદ્વાનો અધ્યયન કરી આત્મકલ્યાણ કરે એજ મંગળ કામના. લી. પ્રકાશક Page #9 -------------------------------------------------------------------------- ________________ Gol કૃતલાલ શ્રી ઔપપાતિક સૂત્ર સટીકના પ્રકાશનનો સંપૂર્ણ લાભ રાયપુર નિવાસી (હાલ-વાંકડિયા વડગામ, રાજસ્થાન) - શ્રેષ્ઠિવર્ય પૂ.પિતાશ્રી ગુલાબચંદજી તથા માતુશ્રી લહેરીબેનના આત્મશ્રેયાર્થે... પુત્ર : દલીચંદ પુત્રવધૂ ? વિમલાબેના પૌત્ર : સંજય, પરેશ, ચેતન પૌત્રવધૂ ? દીપિકા, શીતલ, નિમિષા પ્રપૌત્રી : ક્રિષા, ધ્વનિ, ઈશિતા, કવી, અનાયા, સનાયા આદિ પરિવારે લીધો છે. અનુમોદના... અનુમોદના... ssssssssss N IIIIIIIII CONS Page #10 -------------------------------------------------------------------------- ________________ - શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: શ્રી સિદ્ધિવિનય-ભદ્ર-વિલાસ-૩ૐકાર-અરવિંદ-યશોવિજય-જિનચન્દ્રવિજયગુરુભ્યો નમઃ સંપાદકીય શ્રી ઔપપાતિક સૂત્ર નવાંગી ટીકાકાર આ.શ્રી અભયદેવસૂરિ મ.સા. રચિત ટીકા સાથે અનેક તાડપત્રીય આદિ પ્રતોના આધારે સંશોધિત-સંપાદિત થઈ પ્રગટ થઈ રહ્યું છે તે ઘણાં હર્ષનો . વિષય છે. પૂ. આગમપ્રજ્ઞ જંબૂવિજયજી મ.સા.નો અકસ્માતમાં કાળધર્મ થતાં એક ન પૂરાય તેવી ખોટ પડી છે. આગમપ્રભાકરશ્રી પુણ્યવિજયજી મ.સા.એ શરૂ કરેલી અને આગમપ્રજ્ઞશ્રીએ આગળ ધપાવેલી આગમશ્રેણિનું કાર્ય સંભાળવા અમને જિનાગમ સંસદ વતી શ્રી પ્રકાશભાઈ ઝવેરીએ વિનંતી કરી ત્યારે અમો બંનેએ (આ. મુનિચન્દ્રસૂરિ અને આ. ધર્મધુરંધરસૂરિએ) આ કાર્ય માટે તુરંત સંમતિ આપી. ઉપરોક્ત બન્ને મહાપુરુષોનો અમારા બંને ઉપર ઘણો ઉપકાર રહેલો છે. એમના આદરેલા કાર્યોમાં જોડાવું એ અમારા માટે ઋણમુક્તિ મહોત્સવ સમાન છે. ઉપાંગગ્રંથોના સંપાદનનો પ્રારંભ અમે કર્યો અને ઉપસકદસાંગ વગેરે અંગગ્રંથોના સંપાદનનો પ્રારંભ આ. ધર્મધુરંધરસૂરિજીએ કર્યો. આજે આ શ્રેણિમાં પ્રથમ ઉપાંગ ૩વવારૂ સૂત્ર પ્રગટ થઈ રહ્યું છે. નામકરણ પ્રસ્તુત ઉપાંગનું નામ “ગોવાફ' એ પ્રમાણે નંદિસૂત્ર ૮૧માં મળે છે. પખી સૂત્રની વૃત્તિ પ્રમાણે “ગૌvપતિ નું ગોવવાફિય બને. પ્રાકૃત હોવાથી વ નો લોપ થતાં ‘ગોવાચિ' બન્યું છે. “ોવાયંતિ પ્રતિત્વીત્વનો સૌપપતિ" એ પ્રમાણે પાકિસૂત્રની વૃત્તિમાં જણાવ્યું છે. જો કે આ ગ્રંથનો નામોલ્લેખ ઘણાં આગમાદિગ્રંથોમાં ઘણાં સ્થળે આવે છે. નહીં ૩વવાફા (7/176 ભગવતીસૂત્ર) એ પ્રમાણે ઉલ્લેખ મોટાભાગે જોવામાં આવે છે. ક્યારેક નહી બોવવીપ (7/175 ભ. 9/157) ઉલ્લેખ પણ આવે છે. મહાવીરવિદ્યાલયની આગમ પ્રકાશનની યોજના નદિયુત્ત, મજુરો દ્દારાડું માં અપાઈ છે ત્યાં પણ ઉવવાઈસુતં લખેલું છે. આથી અમે પણ ઉવવાઈસુત્ત (ઔપપાતિકસૂત્ર) એ પ્રમાણે નામકરણ રાખ્યું છે. અસ્તિોત્રાદિગ્રંથ નામના તાડપત્રીય ગ્રંથમાં વિવિધ આગમાદિ ગ્રંથોનું પરિમાણ આપ્યું છે ત્યાં આ ઉપાંગગ્રંથનું પરિમાણ 1567 અને વૃત્તિનું 3125 આપ્યું છે. સૂત્રનું પરિમાણ B પ્રતમાં 1167 શ્લોકપ્રમાણ, મુ.માં 1600, Vમાં 1513+3 અક્ષર લખેલું જોવા મળે છે. Page #11 -------------------------------------------------------------------------- ________________ ઉપાંગ આગમ ગ્રંથો અને ઉવવાઇસૂત્ર. - આગમગ્રંથોના અંગ, અંગબાહ્ય, કાલિક-ઉત્કાલિક વગેરે વિભાગોનું વર્ણન નંદિસૂત્ર, પષ્મીસૂત્ર, સમવાયાંગ વગેરેમાં આવે છે. તેની વિગત અગાઉના પ્રકાશનમાં આગમપ્રભાકરશ્રી વગેરેએ કરી છે. એટલે અહીં એ વિગતમાં આગળ વધતાં નથી. વર્તમાનકાળમાં પ્રચલિત અંગ, ઉપાંગ, મૂલસૂત્ર, છેદસૂત્ર, પ્રકીર્ણક, ચૂલિકા આદિ આગમના વિભાગોની ચર્ચા પણ ત્યાં (નંદિસુત્ત અણુઓગદ્દારાઇની પ્રસ્તાવના પૃ. ૧૮થી) કરવામાં આવી છે. અહીં માત્ર ઉપાંગ ગ્રંથો વિષે વિચારણા કરીએ છીએ. તત્ત્વાર્થભાષ્ય (૧૯૨૦)માં પણ ઉપાંગનો ઉલ્લેખ આ પ્રમાણે મળે છે. "तस्य च महाविषयत्वात्तांस्तानानधिकृत्य प्रकरणसमाप्त्यपेक्षमंगोपांगनानात्वम्" || અહીં જો કે ઉપાંગગ્રંથના નામ નથી આવતાં પણ, કલિકાલસર્વજ્ઞ હેમચન્દ્રસૂરિમ. એ રચેલા અભિધાનચિંતામણિ નામમાલા કોશમાં ર/૧૯૫ “સોપાલૂચન' આ પદની વ્યાખ્યા કરતાં સ્વોપજ્ઞટીકામાં સોપી પતિપર્વર્તતે સોપાનિ" આ પ્રમાણે પ્રથમ ઉપાંગગ્રંથ ઔપપાતિક સૂત્રનો નામોલ્લેખ કર્યો છે.' કયું ઉપાંગ સૂત્ર કયા અંગનું ઉપાંગ છે એ વાત તે તે ઉપાંગની ટીકામાં ટીકાકારશ્રીએ જણાવી જ છે. એક જ જગ્યાએ અંગ અને સંબંધિત ઉપાંગગ્રંથના નામો જંબૂદ્વીપપ્રજ્ઞપ્તિ ગ્રંથની (શાંતિચન્દ્રીય વૃત્તિ પૃ. 1, 2 અને શ્રીચન્દ્રસૂરિ રચિત “સુખબોધાસામાચારી' પૃ. ૩૪માં જોવા મળે છે. ઉપાંગ આગમ ગ્રંથોની પ્રાચીનતા અને સમય વિષે “નંદિસુત્ત અણુઓગદારાઈની પ્રસ્તાવના પૃ. ૨૧-૨૨માં આ. પ્ર. મુનિ શ્રી પુણ્યવિજયજી મ.સા. વગેરેએ જણાવ્યું છે કે - ઉપાંગોમાનાં અમુક શાસ્ત્રોનો સમય તો તેના કર્તાના આધારે નિશ્ચિત થઈ જ શકે છે; જેમ કે- પ્રજ્ઞાપનાના કર્તા શ્યામાચાર્ય છે અને તે જ નિગોદવ્યાખ્યાતા કાલકાચાર્ય છે. તેઓ વીરનિર્વાણ સં. ૩૩૫માં યુગપ્રધાન થયા અને 376 સુધી યુગપ્રધાનપદે રહ્યા. આથી પ્રજ્ઞાપના એ વીરનિર્વાણ સં. ૩૩૫-૩૭૬ના વચલા ગાળાની રચના માનવી જોઈએ. એટલે કે તેને પણ વિક્રમપૂર્વ ૧૩૫૯૪ના વચલાગાળાની કૃતિ માની શકાય. ઉપાંગોમાં સમાવિષ્ટ થતા ચંદ્રપ્રજ્ઞપ્તિ અને સૂર્યપ્રજ્ઞપ્તિને દિગંબરો કરણાનુયોગમાં સ્વીકારે છે અને વળી દૃષ્ટિવાદના પરિકર્મમાં પણ તેનો સમાવેશ કરે છે. નંદિસૂત્રની આગમસૂચિમાં પણ એમનો ઉલ્લેખ છે. આ દષ્ટિએ એ બંને ગ્રંથો પ્રાચીન હોવા જોઈએ. અને તે પણ શ્વેતાંબર-દિગંબર ભેદ પહેલાના. આથી તેમનો સમય પણ ઇસવીસન પૂર્વેનો માનીએ તો આપત્તિજનક લેખાવો ન Page #12 -------------------------------------------------------------------------- ________________ 10 જોઈએ. તેનું એક વિશેષ કારણ એ પણ છે કે એ ગ્રંથગત જ્યોતિષનો વિષય એ પ્રાચીન વૈદિક પરંપરાને અનુસરતો છે. આથી પણ તે ગ્રંથો પ્રાચીન છે એમ માનવું જોઈએ. ચંદ્રપ્રજ્ઞપ્તિ અને સૂર્યપ્રજ્ઞપ્તિનો ઉપલબ્ધ પાઠ એક જ છે છતાં આ બે ગ્રંથો પૃથફ કેમ થયા? તેનું સ્પષ્ટીકરણ ટીકાકાર પણ આપતા નથી. ઉપાંગોમાંના નિરયાવલી આદિ પાંચ વિષે એમ કહી શકાય કે મૂળે તે પાંચ જ ઉપાંગો ગણાતા અને શેષનો ઉપાંગ તરીકે ઉલ્લેખ સ્વયે આગમ જેટલો જૂનો નથી. આ દૃષ્ટિએ એ પાંચેય આરાતીય (તીર્થકરના નિકટવર્તી) આચાર્યોની રચના હોવાનો વધારે સંભવ છે. આ દૃષ્ટિએ તેમનો સમય ભગવાન મહાવીરના નિર્વાણ પછી બસો વર્ષની અંદર જ મૂકાવો જોઈએ એ સૂત્રોને કાલિક ગણવામાં આવ્યા છે તે પણ તેની પ્રાચીનતા સૂચવે છે. જંબૂઢીપપ્રજ્ઞપ્તિને પણ નંદીની કાલિકસૂચિમાં સ્થાન મળ્યું છે અને દિગંબરોએ તેને દૃષ્ટિવાદના પરિકર્મમાં પણ સમાવિષ્ટ કર્યું છે. આ દૃષ્ટિએ તેનો સમય પણ શ્વેતાંબર-દિગંબર મતભેદ પહેલા જ હોવો જોઈએ. - રાજપ્રશ્નીય સૂત્રની વસ્તુ તો દીઘનિકાયના પાયાસી સુત્ત જેવી જ છે. આ દૃષ્ટિએ વિચાર કરીએ તો અને તેમાં આવતા કેશી શ્રમણ અને ગૌતમ સાથે વિવાદ કરનાર કેશી શ્રમણ જો એક હોય તો એમ કહી શકાય કે આ સૂત્રની રચના પણ આરાતીય આચાર્યોમાંથી જ કોઈએ કરી હશે. એ દષ્ટિએ તેને પણ દશવૈકાલિકના સમય જેટલું જૂનું માનવું જોઈએ એટલે કે તે વિક્રમપૂર્વે ચોથી સદિથી અર્વાચીન તો ન જ હોય. ઔપપાતિક અને જીવાભિગમ એ બન્ને ઉપાંગોનો ઉલ્લેખ નંદીની ઉત્કાલિક શાસ્ત્રની સૂચિમાં છે. એ જોતા અને તેનું વસ્તુ જોતા એ પણ દશવૈકાલિકના સમયની આસપાસ જ્યારે કે આરાતીય આચાર્યોએ અંગગ્રંથોના વિષયને પ્રકરણબદ્ધ કરી વ્યવસ્થિત કરવાનો પ્રયત્ન કર્યો હતો ત્યારની જ રચના હોવાનો વધારે સંભવ છે. વળી, તેમને અંગના ઉપાંગ તરીકે સ્થાન મળ્યું છે તે પણ તેમના રચનાકાળને પ્રાચીન જ ઠરાવે છે.” પૂ. આ.ભ.શ્રી પદ્મસૂરીશ્વરજી મ.સા.એ “પ્રવચન કિરણાવલી' પૃ. ૩૨૨માં ઉપાંગગ્રંથ વિશે જણાવ્યું છે કે જેમ શરીરમાં હાથ મસ્તક વગેરે અંગો અને આંગળી વગેરે ઉપાંગો હોય છે, તેમ શ્રીગણધરાદિ પૂજ્ય પુરુષોએ શ્રીજિન પ્રવચન રૂપ દેહ (શરીર)ના આચારાંગ સૂત્ર વગેરે બાર અંગો અને તે બારે અંગોના પપાતિક સૂત્ર વગેરે બાર ઉપાંગો કહ્યા છે. જેમ શરીરના આંગળી વગેરે ઉપાંગો હાથ વગેરે અંગોના સ્વરૂપને વિસ્તાર છે. (સ્પષ્ટ રીતે સમજાવે છે) તેમ ઔપપાતિક સૂત્રાદિ બાર ઉપાંગો શ્રી આચારાંગાદિમાં કહેલી હકીકતને વિસ્તારથી સરલ પદ્ધતિએ સમજાવે છે માટે જ કહ્યું છે કે “ગંજીર્થસ્પષ્ટનોધવિધાન ૩પનિ" એટલે ઉપાંગસૂત્રો અંગ સૂત્રોમાં કહેલા અર્થનો સ્પષ્ટ બોધ કરાવે છે. Page #13 -------------------------------------------------------------------------- ________________ તેથી બારે ઉપાંગસૂત્રોની સાથે સંબંધ છે એમ સમજવું. શ્રી તત્ત્વાર્થસૂત્રના પહેલા અધ્યાયના ૨૦માં સૂત્રના ભાષ્યની ટીકામાં ટીકાકાર શ્રી સિદ્ધસેન ગણિએ કહ્યું છે કે પરમ શ્રુતજ્ઞાની મહાપુરુષોએ દ્વાદશાંગી ગણિપિટકમાં કેટલાંક સૂત્રોના ગુંચવણ ભરેલા અર્થોને વિસ્તારથી સમજાવવાની જરૂરિયાત જાણી, તેથી તેમણે અંગોમાંના તેવા જરૂરી સ્થલોને વિસ્તારથી સમજાવવાના મુદ્દાથી બાર ઉપાંગસૂત્રોની અંગસૂત્રોની સાથે વ્યવસ્થા કરી. કહેવાનું તાત્પર્ય એ છે કે અંગોમાં જે અર્થો ટૂંકમાં કહેલા હોવાથી ગુંચવણ ભરેલા એટલે સમજવામાં કઠિન જણાયા, તે અર્થોને ઉપાંગસૂત્રોમાં અલગ અલગ સૂત્રમાં વ્યવસ્થિત કરીને સમજાવ્યા. એમ શ્રી તત્ત્વાર્થસૂત્રની હારિભદ્રીય ટીકા વગેરે ગ્રંથોમાં પણ કહ્યું છે. શ્રી હરિભદ્રસૂરીએ તત્ત્વાર્થની ટીકામાં કહ્યું છે કે જ્યાં આચારાદિ અર્થ પૂરો થાય તે શ્રી આચારાંગ વગેરે અંગો જાણવા. ને જયાં જુદા જુદા બીજા અર્થો કહ્યા હોય, તે રાજપ્રશ્રીય વગેરે ઉપાંગો જાણવા. શ્રી મહાવીર પ્રભુના નિવાર્ણકાલથી ૩૭૬માં વર્ષે એટલે વિક્રમ સંવત શરૂ થયા પહેલા ૯૪માં વર્ષમાં જેમનો સ્વર્ગવાસ થયો છે, તે શ્રી આર્યશ્યામાચાર્ય મહારાજે બાર ઉપાંગોમાંના ચોથા શ્રી પ્રજ્ઞાપનાસૂત્રની રચના કરી હતી. બાકીના ઉપાંગોની રચના કરનારા મહાપુરુષોના નામ જણાવ્યા નથી. પણ સૂત્રની રચના જોતા જણાય છે કે વિશિષ્ટ શ્રુતજ્ઞાની પૂર્વધરાદિ પુરુષો જ પ્રાય હોવા જોઈએ. ઉપપાત શબ્દના, 1. દેવ-નારક જીવોનો જન્મ. 2. મોક્ષમાં જવું આ બે અર્થો સમજવા. આ ઉપપાતને લક્ષ્યમાં જેમાં પદાર્થોનું સ્વરૂપ કહ્યું છે તે ઔપપાતિક કહેવાય. આ પહેલુ ઉપાંગ સૂત્ર શ્રી આચારાંગ સૂત્રનું છે એમ સમજવું.” વિષય ઔપપાતિક સૂત્ર બે વિભાગમાં વહેંચાયેલું છે. 1. સમવસરણ 2. ઔપપાતિક પ્રકરણ. પહેલા વિભાગમાં ચંપાનગરી, અશોકવૃક્ષ, વનખંડ, કૂણિગરાજા, ધારિણીરાણીનું વર્ણન અને પ્રભુ વીરનું ચંપામાં આગમન, શ્રમણોનું વર્ણન, વિવિધ તપોનું વર્ણન, પ્રભુના દેહનું અને ગુણોનું ઝીણવટભર્યું આલ્હાદક વર્ણન, કૂણિકરાજાનું સમવસરણમાં ભવ્ય સામૈયા સાથે ગમન વગેરે બાબતો આવે છે. બીજા વિભાગમાં જીવોના ઉપપાત વિષે શ્રીગૌતમસ્વામિજીના પ્રશ્નો અને પ્રભુવીરના ઉત્તરો, વિવિધ તાપસો, પરિવ્રાજિકોની સામાચારીનું ઝીણવટભર્યું વર્ણન, અંબડપરિવ્રાજક અને એમના 700 શિષ્યોની અડગતા, અંબાના આગામી ભવમાં “દઢપ્રતિજ્ઞ' તરીકેના જન્મની વિગત વગેરે બાબતો છે. આ આગમગ્રંથ વિષે કેટલીક વિશેષ બાબતો શ્રીદેવેન્દ્રમુનિ શાસ્ત્રીના લેખમાં વર્ણવી છે તે આ જ ગ્રંથમાં અન્યત્ર આપી છે. Page #14 -------------------------------------------------------------------------- ________________ 12 શ્રીમાનું સાગરજીમ. દ્વારા સંપાદિત આગમોદયસમિતિના વિ.સં. ૧૯૭રના સંસ્કરણમાં પ્રસ્તુત સૂત્રના 43 સૂત્રકો અપાયા છે. અમે પ્રસ્તુત સંસ્કરણમાં જૈન વિશ્વભારતી પ્રકાશનના સંસ્કરણ મુજબ 195 સૂત્રાંકો આપ્યા છે. સંપાદનમાં ઉપયુક્ત પ્રતિઓ વગેરેનો પરિચય 1 ઘં. અથવા પુછે. ખંભાત સ્થિત શાંતિનાથતાડપત્રીયજ્ઞાનભંડારની પ્રતનો આ સંકેત છે. સી.ડી. દલાલ સંપાદિત ગાયકવાડઓરિએન્ટલ સિરિઝમાં પ્રકાશિત ખંભાતના જ્ઞાનભંડારના લીસ્ટમાં ભા. 1 પૃ. ૧૫માં આ પ્રતનો ક્રમાંક 15 છે. આ તાડપત્રીય પ્રતના આધારે ડિજીટલ ફોટોગ્રાફી કરાવી એની સીડી બનાવી અમને મોકલવા . ' માટે જ્ઞાનભંડારના કાર્યવાહકોએ અને વિશેષતયા પૂ.આ.ભ. શ્રી શીલચન્દ્રસૂરીશ્વરજી મ.સા.એ અત્યંત આત્મીયભાવે રસ લીધો છે. પૂ. આ. ભ. શ્રી શીલચન્દ્રસૂરીશ્વરજી મ.સા.એ. લીધેલ વિશેષ કાળજીના કારણે જ અમને આ ગ્રંથની CD પ્રાપ્ત થઈ છે. આ માટે અમે પૂજયશ્રીના ઋણી છીએ, જ્ઞાનભંડારના કાર્યવાહકો પણ ધન્યવાદને પાત્ર છે. આ કૈલાસસાગરસૂરિ જ્ઞાનમંદિર કોબા ઉદારતાપૂર્વક સામગ્રીઓ આપવા માટે જાણીતું નામ છે. આ સંસ્થા તરફથી પણ અમને વંદની CD મળી છે. પ્રતનો પરિચય કેટલોગ અને પ્રતની CD ઉપરથી અમે કરાવડાવેલી ઝેરોક્ષ નકલના આધારે આ પ્રમાણે છે. પાનકારાના Horriાના વિમા ઉત્તમ નારાય, કરાયા છે. એક , કરી છે તે વાતને પણ पERNARRARRImananatanARMAHARनिया ન કર મ મ મકા * વનરાકનાં જમા , આ પાન કા નાકા 'ના પાક, મન કામ કviણાથીfiliate listen ડોલમ ' સાપના ઝાપો, મામા ની આ કોમ 2 પર કલાકમાણી ના નાણાકભાજપના અને પાકાર વીકલન િકલાકાર સુપ વાજયકુત ક્ષમ નામ છે-' લંબાઈ પહોળાઈ 27.2 2.2 ઇંચ મૂળ સૂત્રના પત્ર 48, ટીકાના પત્ર 105 ટીકાનો ગ્રંથાગ્ર 3125, લેખનસમય ૧૪મી સદીનો પૂર્વાર્ધ. Page #15 -------------------------------------------------------------------------- ________________ 13 પુ.પ્ટે.-આગમ પ્રભાકરશ્રી પુણ્યવિજયજી મ.એ સંશોધન માટે અનેકવિધ સામગ્રીઓ તૈયાર કરી છે તેમાં એક તેઓશ્રીએ છપાયેલી પ્રતમાં પ્રાચીન પ્રતિઓના પાઠભેદની નોંધ કરાવી છે. બીજું અનેક ગ્રંથોની પ્રાચીન પ્રતિઓના આધારે પ્રતિલિપિઓ કરાવી છે. ઔપપાતિકસૂત્ર સટીકની આ પાઠભેદ નોંધેલી પ્રત લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિર (L.D. Institute) માંથી આગમપ્રજ્ઞમુનિશ્રી જંબૂવિજયજી મ.સા.એ પ્રાપ્ત કરેલી. આ પ્રત અમે મંગાવતાં પં. પુંડરિકરત્નામ. પાસેથી મંગાવીને L.D. ઈન્સ્ટિટ્યૂટના ડાયરેક્ટર 5. જિતેન્દ્રકુમાર બી. શાહે અમને મોકલાવી આપી એ માટે એ બધાના આભારી છીએ. આગમોદયસમિતિ દ્વારા વિ.સં. ૧૯૭રમાં પ્રકાશિત પ્રતમાં નોંધાયેલા પાઠભેદોનું નિરીક્ષણ કરતાં ખ્યાલ આવ્યો કે આ પાઠભેદો ખંભાતની ઉક્ત છું. સંકેતવાળી પ્રતના છે. આમાં મૂળસૂત્રના પાઠભેદો 74 પેજ સુધી નોંધવામાં આવ્યા છે. ટીકાના પાઠભેદો સંપૂર્ણ નોંધવામાં આવ્યા છે. ઔપપાતિકસૂત્ર મૂળની પ્રતિલિપિ પણ આ. પ્ર. શ્રીએ કરાવેલી હતી. આ બધી પ્રતિલિપિઓ પ્રાકૃત ટેસ્ટ સોસાયટી (આ. નેમિસૂરિ સ્વાધ્યાય મંદિર, 12, ભગતબાગ, આ.ક. પેઢી પાસે પાલડી, અમદાવાદ-૭)માં રાખવામાં આવી છે. પૂ. આગમપ્રજ્ઞ જંબૂવિજયજી મ.સા.એ કરાવેલ ઝેરોક્ષગ્રંથોના સેટમાં આ પ્રતિલિપિઓની પણ ઝેરોક્ષ થઈ છે. (આ.પ્ર. પૂ. જંબૂવિજય મ.સા.એ તૈયાર કરેલા લીસ્ટમાં આની પુ.પ્ર. સંજ્ઞા આપવામાં આવી છે એટલે અમે પણ ઉક્ત પાઠ ભેદવાળી પ્રત અને આ પ્રતિલિપિની પુ.એ. સંજ્ઞા રાખી છે.) આ પ્રતિલિપિ પણ ઉક્ત વાં. સંકેતવાળી ખંભાતની પ્રતના આધારે જ કરાઈ છે. એટલે અમે ક્યારેક વુિં. સંકેતથી ક્યારેક પુ.એ. સંકેતથી પાઠભેદ વગેરે નોંધ્યા છે ક્યારેક બંને સંકેત લખ્યા છે . તે બધાં ઉક્ત ખંભાતની પ્રતના છે તેમ સમજવું. આ પ્રતમાં અનેક વિશિષ્ટ અને અધિક સૂત્ર પાઠો આવતા હોવાથી મુદ્રિત પ્રતમાં આગળ સૂત્રના પાઠો નોંધવાનું મુલત્વી રખાવી સંપૂર્ણ સૂત્ર ગ્રંથની પ્રતિલિપિ કરાવી હશે તેમ લાગે છે. 2 J આ સંજ્ઞા જેસલમેરસ્થિત જિનભદ્રસૂરિજ્ઞાનભંડારની 24/1 અને 24/2 ક્રમાંકની તાડપત્રીય પ્રતનો છે. અમને જિનશાસન શણગાર પ.પૂ. આ શ્રી વિજય ચન્દ્રોદયસૂરીશ્વરજી મ.સા. તથા ગુરુબંધુ સૂરિમંત્રસમારાધક ૫.પૂ. આ શ્રીવિજય અશોકચન્દ્રસૂરીશ્વરજી મ.સા. ૫.પૂ. આ.શ્રી વિજય સોમચન્દ્રસૂરીશ્વર મ.સા.ની પ્રેરણાથી શ્રીનેમિવિજ્ઞાનકડુરસૂરિ જ્ઞાનમંદિર (સૂરત)ના સહકારથી આ ગ્રંથરત્નની ફોટોકોપી પ્રાપ્ત થઈ છે. આ પ્રતનું વર્ણન જેસલમેર કેટલોગ અને અમારી પાસેની ફોટોકોપીના આધારે આ પ્રમાણે છે. Page #16 -------------------------------------------------------------------------- ________________ 14 ' લોકો ની હાજરી મા નાની I " નાના નાના મોદીના કિનારાના વિજયના તારીખ : * * __ii કામ રવાનો તે અને પછી " કરી ના ના નિકાલ - ' ડાન' કાર ક્રમાંક 24/1 પત્ર 1 થી 43 ઔપપાતિક સૂત્ર મૂળ ક્રમાંક ૨૪ર પત્ર 44 થી 158 ઔપપાતિક સૂત્ર ની અભયદેવ સૂરિકૃત વૃત્તિ. ગ્રં. 3135 લે.સં. 1489 નં. 5. 33)" x 2" દરેક પત્રની દરેક બાજુએ પંક્તિઓ આશરે ત્રણથી પાંચ, દરેક પંક્તિમાં અક્ષરો અંદાજે 132. આ 24 ક્રમાંકની પ્રતમાં ઔપપાતિકસૂત્ર અને રાજપ્રશ્નીય સૂત્ર બન્ને ટીકા સાથે છે. 24/3 159 થી 229 પત્ર રાજપ્રશ્નીયસૂત્ર મૂળ 24/4 230 થી 345 પત્ર રાજપ્રશ્નીય સૂત્રની ટીકા. છેલ્લે પ્રશસ્તિ આ પ્રમાણે છે. તિ મ રિવિવિતા 2 નાનીયોપીફવૃત્તિ સમથતા | છ | છ | જ | શ્રી . . 2486 वर्षे मार्ग. शुदि 5 गुरुदिने श्रीमति श्रीस्तम्भतीर्थे अखिलत्रिकालाज्ञाऽऽज्ञा पालनपटुतरें विजयिनि श्रीमत् खरतरगच्छे श्री जिनराजसूरिपट्टे लब्धिलीलानिलयबंधुर बहुवृद्धिबोधित भूवलयकृत पापपूरप्रलयचारूचारित्र चन्दनतरु मलय युगपवरोपममिथ्यात्वतिमिरनिकरदिनकरप्रसरसम श्रीमत् गच्छेश भट्टारक श्री जिनभद्रसूरिश्वराणामुपदेशेन परीक्ष गुर्जरसुतेन रेषाप्राप्त सुश्रावकेन सा. धरणाकेन पुत्र साईयासहितेन श्री सिद्धान्तकोशे उवाईय सूत्रवृत्ति राजप्रश्नीयसूत्रवृत्ति लिखापितम् // पुरोहित हरियाकेन लिखितम् // श्री // छ / 3 . લિંબડી સ્થિત શેઠ આણંદજી કલ્યાણજી જૈન પુસ્તક ભંડાર લિંબડીની ૩૪૧૪ની તાડપત્રીયપ્રતનો આ સંકેત છે. પૂ. આ.પ્ર. મુનિશ્રી જંબૂવિજયજી મ.સા.એ કરાવેલ ઝેરોક્ષ ગ્રંથોના સેટમાંની આ પ્રત અમને ભિલડીયાજી તીર્થમાં આવેલ વિજયભદ્ર ચેરી. ટ્રસ્ટ સંચાલિત પાર્થ ભક્તિનગર સ્થિત જ્ઞાનભંડારમાંથી પ્રાપ્ત થઈ છે. Page #17 -------------------------------------------------------------------------- ________________ 15 લિંબડી જ્ઞાનભંડારના છપાયેલા લીસ્ટ (સૂચિપત્ર) અને અમારી પાસેની ઝેરોક્ષ નકલના આધારે આ પ્રતનો પરિચય આ પ્રમાણે છે. ठमावरूलियाविवरदेवाजवणयकलियावासभाडालणारययाघसदस्वरकचल समाचारहरमलयसयसमबाउया सायलगायागस समिचिसाठवागावातमिणे तारणारखागाराचामरावपसमागमणचामरामपणामणकणाराविना लमदारदतवालयसादसंबरडामाथिल्लया सबकददगरयधमयमादयाधनसानगासाबमनमज्ययंदौदवालाS यामबहाउनावपारस्वायोनिसिपीतारखा। मरवाहाशनिवसंसेआकाणे शामिटाराणनर्माणघमंगलगाकयाळावताछ लापतामसवामारलझरियाविमाणवतास्टिारसदस्मानजीतिगञ्का ! प्रक्रियासम्प्रविमालावनारसिपेनालायणमयाई अावादापनारिवलसदायसनातिऊदा पावांगामागवाणदादिगांगमत्रितम 135 वामपचपनवालालारणजयवाmirem.. मेरामाशरगाईवशतरमाजायगमयसहस्पाइवायापन डायणमयाज्ञानकालणपल्लयपागारपरकरुकिशकिाशनामावलसवलगातामणवसालानावसरमा लियाजमिसागापासजदा मचालिगंधक वश्वाजावनागाविपरवादितामाक्ष्यमणादियउतासानिया तिमिलेगासकामानियावादिकमानामपिलान सपागमणीयजनावराटनगगपहिवापदिमंदायसंदायमा ઔપપાતિકસૂત્ર પત્ર 1 થી ૯૩માં અને રાજપ્રશ્નીયસૂત્ર 94 થી 223 પત્રમાં છે. પત્રની લંબાઈ પહોળાઈ 13 X ૧all,દરેક પૃષ્ઠમાં પંક્તિઓ 5 કે 6 દરેક પંક્તિમાં અક્ષરો 50 થી પર. अंते प्रशस्ति : "औपपातिक सूत्र राजप्रश्नीय सू.पु. मंत्रि छाडाकेन गृहीत्वा श्रीभुवनतुंगसूरीणां वाचनाय प्रदत्ता तैः प्रपोट्टलके क्षिप्ता" / - L मने खं. बने प्रतो मे गुणनी ४९॥य छे. जनेना पाही भोटामागे समान डोय छे. मा બંને પ્રતોના આધારે મૂળસૂત્રમાં અનેક વિશિષ્ટ અધિક પાઠો અમે આ સંસ્કરણમાં ઉમેર્યા છે. . . 4 B પુના સ્થિત ભાંડારકર ઇન્સ્ટિટ્યૂટમાં આવેલ આ તાડપત્રીયપ્રતની ઝેરોક્ષ પણ અમે આ.પ્ર. મુનિરાજશ્રી જંબૂવિજયજી મ.સા.એ કરાવેલ ઝેરોક્ષ નકલના સેટમાંથી ભિલડીયાજીથી મેળવી છે. પ્રતનો પરિચય ઝેરોક્ષ નકલ અને ભાંડારકરના લીસ્ટના આધારે આ પ્રમાણે છે. _ भां. ता. पं2i5-४ औपपातिक सूत्र ववृत्ति पत्र : 1 - 226, साज 28" x 2", पत्रनी દરેક બાજુ 4 થી 7 પંક્તિ. દરેક પંક્તિમાં લગભગ 140 અક્ષર. वादमावावधानानयामानापवालमानापमानापुष्कमा फलमानवीयमात्यायनामबदनामनियामायणगमालामारामारपसाबविमamam amitaalaamanलवामामललवतमिमलया। -. THEमालम्वालामानियवरAAwaiinaariमया मियायालयाIndaasiilamensseminarior यानिमायटिमरमियधरासयवनिमययामामासाह ICोलकामकालिगाका इसमालोयकारभारामविलोविंगसमतामाकोरडमवायांकनेसामरिमामaar RAMMEHष्कास बाहिरमात्रामामायापसियाब यसनामाtusalनारायwamanायामामध्यमामालिपalaaeनाangalafदाध्यिायमा मंसिमियाजमायणामामासाहीयवारसNिARI सामसपासमामिसिसिदिक्षिवालविदिदिमा औपचातिकति आदि-अपूर्ण. पृ 1328. कुल भाता-73 आयोजक गुरुदेव मुनिराज श्री भुवनाविजयावासी पेटांक | जयविजयी .. 18 बल - नाकाबाजी ती Page #18 -------------------------------------------------------------------------- ________________ 16 5 v આ સંજ્ઞા “જૈન વિશ્વભારતી' લાડનુ (રાજસ્થાન) દ્વારા પ્રકાશિત “ઉવંગસુત્તાણી' (ખંડ-૧)ની છે. આમાં ઔપપાતિક સૂત્ર વગેરે - ત્રણ ઉપાંગગ્રંથો મૂળ પ્રકાશિત થયા છે. વાચના પ્રમુખ આચાર્ય તુલસી અને સંપાદક આચાર્ય મહાપ્રજ્ઞ અને અનેક સાધુ-સાધ્વીજીના સહયોગથી તૈયાર થયેલ આ સંસ્કરણમાં સરદારશહેર સ્થિત “શ્રીચંદ ગણેશદાસ ગધેયા પુસ્તકાલયની ત્રણ હસ્તલિખિત પ્રતોનો ઉપયોગ થયો છે. આ ઉપરાંત આ સંસ્કરણમાં ઔપપાતિકસૂત્રની વૃત્તિની હસ્તપ્રત અને અન્ય આગમો અને આગમોની વૃત્તિઓ મુદ્રિત અને હસ્તલિખિતપ્રતનો ઉપયોગ કરવામાં આવ્યો છે. એ બધાના આધારે પાઠસંશોધનને લગતાં ટિપ્પણો લખ્યા છે. અમે આ સંસ્કરણના ઉપયોગી ટિપ્પણો વગેરેને V સંસ્કરણના પૃષ્ઠક અને ટિપ્પણાંક આપવા પૂર્વક અમારા સંસ્કરણમાં ટિપ્પણમાં આપ્યા છે. જુઓ પૃ. 52, ટિ. 3,4, 63/4,5, ૬/ર, 66/1,2,3, 4/5, 75/1,2, 27/3, 208/6, 220/3, 128/2, 222/4, 221/2, 227/6,7, 230/6, 77/2, 2, ૨૮/રુ વગેરે. જેબૂદ્વીપપ્રજ્ઞપ્તિની બે અપ્રગટ ટીકા પુણ્યસાગરીયવૃત્તિ અને હીરવિજયેવૃત્તિ વગેરેના અને અન્ય મુદ્રિત વ્યાખ્યા સાહિત્યમાંથી પણ v માં પાઠો આપ્યા છે. અમે જરૂર લાગી ત્યાં આ સામગ્રીનો ઉપયોગ કર્યો છે. 6 : આ સંજ્ઞા .G Suri સંપાદિત ઈ.સ. ૧૯૩૧માં પ્રકાશિત ઔપપાતિકસૂત્ર મૂળની છે. આમાં સંપાદકે - આગમોદયસમિતિ પ્રકાશિત પ્રતનો પાઠભેદ A સંજ્ઞાથી ભાંડારકર ઇન્સ્ટીટ્યૂટની પ્રતનો પાઠભેદ B સંજ્ઞાથી અને હ્યુમનસંપાદિત સંસ્કરણનો પાઠભેદ સંકેતથી આપ્યો છે. પ્રકાશક આહતમતપ્રભાકર કાર્યાલય પુના ઇ.સ. 1931 7 મુ. આ સંકેત વિ.સં. ૧૯૭૨માં શ્રી આગમોદયસમિતિ દ્વારા પ્રકાશિત આગમોદ્ધારક શ્રી સાગરજી મ. દ્વારા સંપાદિત ટીકા સહિતના “પતિવસૂત્ર'નો છે. શ્રી ઓપપાતિક સૂત્ર પ્રસ્તુત ઔપપાતિકસૂત્રમાં નગર, રાજા, સમવસરણ વગેરેના વિસ્તૃત વર્ણનો આવે છે. અન્ય આગમગ્રંથોમાં આવા વર્ણનના પ્રસંગે વિસ્તૃત વર્ણન કરવાના બદલે “ના ૩વવાફા' લખીને ઔપપાતિક સૂત્ર અનુસાર સમજી લેવાનું સૂચન સૂત્રગ્રંથોમાં અને ટીકાગ્રંથોમાં ભગવતીસૂત્ર, રાજપ્રશ્નીયસૂત્ર અને બંનેની વૃત્તિઓ વગેરેમાં આવે છે. જે સંસ્કરણના સંપાદકીયમાં આવી મળી શકી તેટલી વિગતો આપી છે. તે તે ગ્રંથોમાં અને ટીકામાં આવતા ઔપપાતિકસૂત્રના અવતરણો ઔપપાતિકસૂત્રની મળતી વાચનાઓથી ભિન્ન પણ જોવા મળે છે. અમે આવી બાબતોની ટિપ્પણમાં વિગતો આપી છે. જુઓ પૃ. 3 ટિ. 2, પૃ. 4 ટિ. 1, પૃ. 3 ટિ. 8, પૃ. 22 ટિ. 2,6 Page #19 -------------------------------------------------------------------------- ________________ 17 વ્યાખ્યાસાહિત્ય * બૃહદ્રવૃત્તિ પ્રસ્તુત ઉપાંગઆગમ ઉપર નવાંગીવૃત્તિકાર આ.શ્રી અભયદેવસૂરિ મ.ની વિ.સં. ૧૧૫૫માં રચાયેલી વૃત્તિ છે. આ આગમગ્રંથ ઉપર નિર્યુક્તિ, ભાષ્ય, ચૂર્ણિ રચાઈ હોય તેવી નોંધ મળતી નથી. ટીકાકારશ્રીએ મંગલાચરણમાં श्रीवर्द्धमानमानम्य प्रायोऽन्यग्रन्थवीक्षीता પ્રૌપપાતિકશાસ્ત્રસ્ય વ્યથા વિદ્ધિધીતે | ? " અહીં પ્રાયઃ અન્યગ્રંથો જોઈને વ્યાખ્યા કર્યાનું વિધાન છે અને અન્ય ટીકાઆદિનો ઉલ્લેખ નથી. જો કે ક્યાંક ક્યાંક વૃદ્ધવ્યાખ્યા' એવો ઉલ્લેખ જોવામાં આવે છે. જુઓ પૃ. 171-172 સૂ. 120. આ. શ્રીઅભયદેવસૂરિજીની વૃત્તિ ગ્રંથને સમજવા માટે ઘણી સહાયક છે. વર્ણનાત્મક સૂત્રોના કેટલાયે શબ્દો વ્યાખ્યાની સહાય વિના સમજી શકાય તેવા નથી. શબ્દની વ્યુત્પત્તિઓ પણ બહુ સુંદર જોવામાં આવે છે. પ્રારંભમાં જ ટીકાકારશ્રી જણાવે છે કે - “રૂટ 2 વદવો વાવનામેવા દૃશ્યન્ત તેવું 2. ચમેવાવસ્થામદે તમેવ ચરાચામ: શેષતુ મતિમતી વયમૂહ:” એટલે ટીકાકારશ્રીના સમયપૂર્વે જ આ ગ્રંથમાં અનેક પાઠભેદો વાચનાભેદોનું સર્જન થઈ ગયું હતું. ઓછાવત્તા અંશે બધા આગમગ્રંથોમાં આ સ્થિતિ છે. વ્યાખ્યા સાહિત્યની રચના પછી પણ વ્યાખ્યાકાર સંમત પાઠવાળી સૂત્ર પ્રતો પણ કોઈક અપવાદ સિવાય બની નથી. એટલે ટીકાકાર સ્વીકૃત પાઠ કરતાં ઘણાં ભિન્ન ભિન્ન પાઠાંતરો વાચનાંતરો સૂત્રની પ્રતિઓમાં મળે છે. કેટલાક પાઠભેદો, વાચનાંતરો ટીકાકારશ્રીએ નોંધ્યા પણ છે. અને મોટાભાગે એની પણ વ્યાખ્યા કરી છે. ક્યારેક સૂત્ર પ્રતિઓમાં મળતો કોઈ - પાઠ બરાબર ન હોય તો સો અપાવ: (સૂ. 57 ટીકા) એવું ટીકાકારશ્રીએ સ્પષ્ટ જણાવ્યું છે. ક્યારેક ગમાંતર (વાચનાંતર) બહુ લાંબા હોય તો એને સંસ્કૃતમાં જ રૂપાંતર કરી આપ્યા છે. નવાંગી ટીકાકાર આ.ભ.શ્રી અભયદેવસૂરીશ્વરજીનું નામ આગમપ્રેમીઓને સુપેરે જાણીતું છે. મર્યાદિત શબ્દોમાં સુંદર વ્યાખ્યા કરવા માટે તેઓશ્રી જાણીતા છે. નવ અંગ ઉપર અને પ્રસ્તુત ઉપાંગ ઉપર અને અન્ય પણ પંચશકાદિ પ્રકરણ વગેરે ઉપર તેઓશ્રીએ વ્યાખ્યાઓ લખી છે. ચૈત્યવાસીઓના અગ્રણી શ્રી દ્રોણાચાર્યે પ્રસ્તુત વૃત્તિ અને અન્ય વૃત્તિઓનું સંશોધન કરી સુંદર સહયોગ આપ્યો છે. આ. અભયદેવસૂરિએ એમનો આદરપૂર્વક ઉલ્લેખ પણ કર્યો છે. તેઓનું જીવનચરિત્ર જુદા જુદા અનેક સ્થળે પ્રકટ થયેલું છે. જિજ્ઞાસુઓ ત્યાંથી જાણી લે. સુખબોધાવૃત્તિ : આ વૃત્તિની રચના આ. અજિતદેવસૂરિએ કરી છે. આની હસ્તલિખિત પ્રત હેમચન્દ્રાચાર્યજ્ઞાનભંડાર સ્થિત સંઘના ભંડારની ડા. 139 નં. ક્રમાંકમાં છે. ઝેરોક્ષ ગ્રંથ સંગ્રહમાં આનો સંકેત પાતાહે સં. છે. Page #20 -------------------------------------------------------------------------- ________________ 18 આ. અજિતિદેવસૂરિજી સુખબોધાવૃત્તિના પ્રારંભમાં જ જણાવે છે કે- “રૂ વૃવૃત્તિ શ્રીમદ્દયવાવાર્થવૃતાં સમુપનીવ્ય શગૂનાં હિતદેવ યિતે પાર્થરૂપા !" એટલે આ વૃત્તિ આ.શ્રી અભયદેવસૂરિજીની મોટી ટીકાના આધારે બાલજીવોના લાભાર્થે રચાઈ છે. બાલાવબોધો ઔપપાતિકસૂત્ર ઉપર પાંચ બાલાવબોધો રચાયા છે. બાબુ ધનપતસિંહ પ્રકાશિત ઔપપાતિકસૂત્ર સાથે અમૃતચંદ્રાચાર્યનો બાલાવબોધ પ્રગટ થયો છે. મધ્યકાલીન કૃતિ સૂચિમાં ઔપપાતિક સૂત્ર ઉપર રચાયેલા બાલાવબોધોની વિગત આ પ્રમાણે છે. કર્તા રોજચંદ્ર (રાયચંદ) ગ્રંથા 5000 (પૃ.૩૫૦) કર્તા પાર્થચન્દ્ર (વ્યાસચંદ) ગ્રંથાગ્ર 6700 (પૃ. 245) કર્તા મેઘરાજ વાચક કર્તા મોલ્ડક/મોલ્હા/મોહન રચના સંવત 1662 ઓપપાતિકસૂત્રના વિવિધ પ્રકાશનો ઔપપાતિકસૂત્ર અને તેના ઉપર ટીકા અનુવાદ સહિતના અનેક પ્રકાશનો અત્યાર સુધીમાં થયા છે. ગીતાર્થગંગા સંસ્થામાંથી પ્રાપ્ત થયેલ સૂચિના આધારે અહીં ટૂંકી વિગત આપીએ છીએ. મૂળસૂત્ર અથવા મૂળસૂત્ર + અનુવાદ નં પવિમુખ વિ.સં. 2040 પ્ર.અખિલભારતીય સાધુમાર્ગી જૈન સંસ્કૃતિ રક્ષક સંઘ સૈલાના Aupapatik sutra (પ્રાય: રોમન લિપિમાં) ઈ.સ. 1883 પ્ર. F.A. Brockhaus Leipzing સંપાદક : લ્યુમેન ઔપપાતિકસૂત્ર + હિન્દી અનુવાદ + વિવેચન સાથે વિ.સં. 2048, અને વિ.સં. 2017 આગમપ્રકાશન સમિતિ બાવર આગમસુત્તાણિ વિ.સં. ૨૦૫ર આગમશ્રુતપ્રકાશન અમદાવાદ ઔપપાતિકસૂત્ર + ગુજ. અનુવાદ સં. લીલમબાઈ, પ્ર. ગુરુપ્રાણ ફાઉન્ડેશન સુત્તાગમ ભા. 5 પ્ર. જૈનાગમ નવતત પ્રકાશન ઔપપાતિકસૂત્ર + હિન્દી + અંગ્રેજી અનુવાદ, અનુવાદક સુરેન્દ્ર બોથરા પ્ર. પદ્મપ્રકાશન 1. જૈન સાહિત્ય મનન ઔર મીમાંસા p. ૧૪૨માં શ્રી દેવેન્દ્રમુનિશાસ્ત્રીએ રાજચન્દ્ર અને પાચન્દ્રની ઔપપાતિકસૂત્ર ટીકા હોવાનું નોંધ્યું છે. બાલવબોધના બદલે ભૂલથી ટીકા દર્શાવી હોય એવું લાગે છે. Page #21 -------------------------------------------------------------------------- ________________ 19. ઔપપાંતિકસૂત્ર + હિન્દી + અંગ્રેજી અનુવાદ રમેશ મુનિ ઇ.સ. 1998 પ્ર. પ્રાકૃતભારતી અકાદમી ઔપપાતિકસૂત્ર + ગુજ. અનુવાદ સંપા. શોભાચંદ્ર ભારિલ વિ.સં. 2032 પ્ર. પ્રેમ જિનાગમ પ્રકાશન સમિતિ આગમસુત્તાણિ ભા. 11-12-13 પ્ર. રત્નસાગર પ્રકાશનનિધિ ઔપપાતિકસૂત્ર + હિન્દી સં. અમોલકઋષિજી મ. રાજાબહાદુર લાલાસુખદેવ આગમસુધાસિંધુ ભા.૫ સં.આ. જિનેન્દ્રસૂરિ વિ.સં. 2033 પ્ર. હર્ષપુષ્યામૃત જૈનગ્રંથમાલા ઉવવાઈસૂત્ર પ્ર. જીવનકાર્યાલય ઈ.સ. 1936 બીપતિવમુપાઉં જૈનાનંદ પુસ્તકાલય વિ.સં. 2061 મૂળસૂત્ર + ટીકા ઔપપાતિક સૂત્ર + અભયદેવસૂરિ ટીકા + અમૃતચંદ્રાચાર્ય કૃત બાલાવબોધ પ્ર. ધનપતસિંહ બહાદૂર જૈનાગમ સંગ્રહ વિ. સં. 1936 પપાતિકસૂત્ર + અભયદેવસૂરિ સં. આગમોદ્ધારક સાગરજી મ.સા. પ્ર.આગમોદયસમિતિ વિ.સં. 1972 સંપા. દીપરત્નસાગરજી પ્ર. આગમશ્રુતપ્રકાશન વિ.સં. 2016 સં. આગમોદ્ધારક સાગરજી મ.સા. પ્ર. આગમોદ્ધારક શ્રુતસેવા સમિતિ વિ.સં. 2063 સં. આગમોદ્ધારક સાગરજી મ.સા. પ્ર. જિનશાસન આ. ટ્રસ્ટ વિ.સં. 2064 સં. આગમોદ્ધારક સાગરજી મ.સા. પ્ર. દયાવિમલજૈન ગ્રંથમાલા ઔપપાતિક સૂત્ર + અભયદેવસૂરિ ટીકા પ્ર. બાબુલાલ મોહનલાલ શેઠ ઔપપાતિક સૂત્ર + અભયદેવસૂરિ ટીકા સં. આ હેમસાગરસૂરિ મ., પ્ર. પં. ભુરાલાલ કાળીદાસ વિ. સં. 1994 ઔપપાતિક સૂત્ર + અભયદેવસૂરિ ટીકા પ્ર. હર્ષપુષ્યામૃત જૈનગ્રંથાલય વિ.સં. 2041 ઔપપાતિકસૂત્ર પિયૂષવર્ણિ ટીકા + હિન્દી + ગુજરાતી અનુવાદ (શ્રી ઘાસીલાલજી મુનિ) પ્ર. અખિલ ભારતીય શ્વે. સ્થાનકવાસી જૈન શાસ્ત્રોદ્વાર સમિતિ, વિ.સં. 2015, રાજકોટ. માત્ર અનુવાદ કે સારાંશ જૈનાગમ નવનીત (ઔપપાતિકસૂત્ર કા સારાંશ) પ્ર. આગમન નવનીત પ્રકાશન, તિલોકમુનિ આગમસુત્તાણિ-૧૨, ગુજ. અનુવાદ, દીપરત્નસાગર, આગમશ્રુત પ્રકાશન, વિ.સં. 2012 આગમસુત્તાણિ-૧૨, હિન્દી અનુવાદ, દીપરત્નસાગર, વિ.સં. 2058, શ્રુતપ્રકાશન નિધિ Page #22 -------------------------------------------------------------------------- ________________ પ્રસ્તુત સંપાદન સૂત્ર પ્રતિઓ અને ટીકાની પ્રતિઓ ભિન્ન ભિન્ન લખાતી હોવાથી ક્યારેક ટીકાસંમત પાઠ કોઈપણ સૂત્રના આદર્શમાં જોવા ન મળે એવું પણ બનતું હોય છે. જુઓ પૃ. 204 ટિ. 2 અમે જ્યાં સુધી ટીકાસંમત પાઠ સૂત્ર પ્રતિમા મળે ત્યાં સુધી એને સ્વીકાર્યો છે. આમ છતાં સૂત્ર અને ટીકાના પ્રતીકોમાં | -1, સ્વરશ્રુતિ-વ્યંજનશ્રુતિ જેવા તફાવતો તો રહે જ છે. અને એવા ફેરફારો જેમના તેમ રહેવા દીધા છે. એટલે સૂત્રપ્રતિમાં વ્યંજનશ્રુતિવાળો પાઠ મળ્યો હોય તો સ્વીકાર્યો છે અને પ્રતીકમાં સ્વરકૃતિ જ મળી છે તો સ્વરકૃતિવાળો પાઠ જ આપ્યો છે. ટિપ્પણો વગેરેમાં અમે જે વિગતો આપી છે તેની સૂચના નીચે આપીએ છીએ 1. આ ગ્રંથમાં આવતા કોઈ શબ્દ વગેરેની વિશેષ વિગત અર્વાચીન ગ્રંથોમાં મળતી હોય તો તેનું સૂચન કર્યું છે. પૃ. 5 ટિ. 3, ટિ. 8, પૃ. 101, ટિ. 1 2. અમે જે પ્રતના આધારે પાઠ મૂળમાં સ્વીકાર્યો છે તે જણાવવા ટિપ્પણના અંક પછી તરત તે તે પ્રતના સંકેત મુક્યા છે. દા.ત. પૃ. ર ટિ. 2 [ d. I અહીં ઉપર સ્વીકારેલ વિશ્વ પાઠ L અને હું. પ્રતમાં મળે છે તેમ સમજવું. 3. સમાન વિગતો ગ્રંથાંતરમાં આવતી હોય ત્યારે તુલનાનું સૂચન ટિપ્પણમાં કર્યું છે. જુઓ પૃ. 2, ટિ. 1, પૃ. 28, ટિ. 4, પૃ. 22, ટિ, 6, પૃ. 10, ટિ. 2, પૃ. , ટિ. 3,6, પૃ. 15, ટિ, 6, પૃ. 18, ટિ. 3, 66/3, 72/4, 277/2, 2/ 4. અન્ય ગ્રંથોમાં સમાનતા આવતી હોય ત્યારે ત્યાંના પાઠભેદો આપ્યા છે. ત્યાં ટીકામાં કોઈ વિશેષતા વગેરે હોય તો તેની પણ નોંધ ટિપ્પણમાં આપી છે. જુઓ પૃ. 3 ટિ. 2, પૃ. 3, ટિ. ર વગેરે પૃ. 6, ટિ. 2, પૃ. 7, ટિ. 7, ટિ, 6, પૃ. 22 ટિ, 5,6, પૃ. 22 ટિ, 2, પૃ. 26, ટિ. , પૃ. 26, ટિ. 8, પૃ. 27 ટિ., પૃ. 26, ટિ. 2, પૃ. 20, ટિ. 4,5,7, પૃ. 22, ટિ. 2,3,4 5. મુ. માં ન હોય તેવા પાઠો આ સંસ્કરણમાં જયાં ઉમેર્યા છે ત્યાં અને મુ.ના પાઠ અન્ય પ્રતોમાં ન હોય વગેરે વિગતો જણાવવા તે તે પાઠની આગળપાછળ ચિહ્નો મૂકી ટિપ્પણમાં નોંધ આપી છે. જુઓ પૃ. 4, ટિ.૨, પૃ. 20, ટિ. 6, પૃ. 22, ટિ, 20, પૃ. ર૭, ટિ. 2, પૃ. 21, ટિ. 5, 4/5, 43/6, 48ii પ્રેત નથી. ૬ર/૧, 84/1, પૃ. 22, ટિ. 2,3,4, પૃ. 88/2, 86/1, 22/4, 26/5, 26/, 204/1, 102/1, 104/1, 101/, 224/6, 22/4, 223/1, ર૧/, /5, 28/,3 20/7, 33/4, 31/, 226/,7, શરૂ૭/૭, 38/2, 242/, 24/3, 24/5,6 246/1,2,3, 51/2, 26/1, 270/3, ૨૭રૂ/૨, 275/7, 277/4, 280/2, 3 282/3, 284/3, 214/6,7. Page #23 -------------------------------------------------------------------------- ________________ 21 6. ક્યારેક ટીકામાં વ્યાખ્યા હોય તેવા સૂત્ર કે સૂત્રાશ મુ.માં ન હોય તો આદર્શોના આધારે ઉમેર્યા છે. જુઓ પૃ. 173 ટિ. 2, પૃ. 128 ટિ. 3. 7. ક્યારેક ટિપ્પણમાં અપ્રસિદ્ધ શબ્દોના પ્રસિદ્ધ પર્યાયો આપ્યા છે. જુઓ પૃ. 22 ટિ. 5,6,7,8 8. સૂત્રમાં નાવ શબ્દથી નિર્દિષ્ટ પાઠ જે સૂત્ર આદિમાં હોય તેનું સૂચન કર્યું છે. પૃ. 15, - ટિ. 1, પૃ. 16, ટિ. A આદિ. 9. કોઈ શબ્દ વિષે સંદર્ભગ્રંથમાં વિશેષ ચર્ચા કરી હોય તો તેની વિગત ટિપ્પણમાં આપી છે. પૃ. 16, ટિ. 1 - 10. ટીકાકારશ્રી અભયદેવસૂરિજીએ ઘણા સ્થળે વાચનાન્સર તરીકે આપ્યા છે અને એની વ્યાખ્યા પણ કરી છે. આવા પાઠો અમને પ્રાચીન પ્રતિઓમાં મળ્યા છે તો એને મૂળમાં લીધા છે અને ટિપ્પણમાં સૂચન કર્યું છે. જુઓ પૃ. 4, ટિ. 3, પૃ. 10, ટિ, 6, પૃ. 35, ટિ. 5, પૃ. 32, ટિ. 2. 11. અન્ય ગ્રંથોમાં પ્રસ્તુતગ્રંથ કરતાં કંઈ ફેરફાર મતાંતર વગેરે જોવામાં આવે તો એનું સૂચન કર્યું છે. જુઓ પૃ. 50, ટિ. 2, પૃ. 53, ટિ. 1 12. હ.લિ. પ્રતોમાં મળતાં અધિકપાઠો ક્યારેક ટિપ્પણમાં આપ્યો છે. 124/, 232/2, 142/2, 192/1 13. પૃ. 156-158 સૂત્ર ૯૩-૯૪માં વિવિધ તાપસી આદિના ઉલ્લેખ છે. આને લગતી વિશેષ વિગત જુદા જુદા બૌદ્ધ, વૈદિક આદિ દર્શનોના ગ્રંથોમાં મળે છે તેનો ઉલ્લેખ અમે ત્યાં ટિપ્પણમાં કર્યો છે. 14. સત્તકૃપયાડું અનુચ્છિત સરંક્યારૂં કશુછિત્તા સૂત્ર 1 મુ. આવા સ્થળે હ.લિ. પ્રતોમાં સંક્પયાડું મy/છ ર રા આવા પાઠ પણ હોય છે. અમે મજુ છ મજુછિત્તા એ પ્રમાણે પાઠ રાખ્યા છે. મુ.ના વામ નાનું ગં વા ના મંત્તા જેવા પાઠમાં પણ અમે વામં ના ગ્રંફ નિત્તા આવી રીતે પાઠો આપ્યા છે. મુ. એટલે કે આગમોદયસમિતિ પ્રકાશિત સંસ્કરણમાં શ્રીમાન્ સાગરજી મહારાજે ક્યાંક ક્યાંક ટિપ્પણો, પ્રાકૃતભાષાના અવતરણોની સંસ્કૃત છાયા આપી છે. અમે મોટાભાગે એ છાયા ટિપ્પણી અંતે અહીં મુટિ, (મુદ્રિત ટિપ્પણ) લખીને આપ્યા છે. જુઓ પૃ. 1 ટિ. 2 વગેરે. હર્ષપુષ્યામૃતગ્રંથમાળા અને દયાવિમલગ્રંથમાળા દ્વારા પ્રકાશિત ઔપપાતિકસૂત્ર સટીકના સંસ્કરણમાંથી ક્યારેક પાઠભેદ કે ટિપ્પણ નોંધવા જેવા લાગ્યા છે તો તે પણ તે સંસ્કરણના નામપૂર્વક નોંધ્યા છે. જુઓ પૃ. 131 ટિ. 6 પૃ. 141 ટિ. 4 Page #24 -------------------------------------------------------------------------- ________________ 22 વંદના શ્રી શંખેશ્વર પાર્શ્વનાથ પ્રભુના અચિંત્ય પ્રભાવથી અને પૂજયપાદ સંઘસ્થવિર આ.ભ.શ્રી સિદ્ધિસૂરીશ્વરજી મહારાજા પૂજયપાદ યુગમહર્ષિ આ.ભ. શ્રી ભદ્રસૂરીશ્વરજી મહારાજા પૂજ્યપાદ સંઘએકતાશિલ્પી આ.ભ. શ્રી ૐકારસૂરીશ્વરજી મહારાજા પૂજ્યપાદ આગમપ્રજ્ઞ મુનિરાજશ્રી જંબૂવિજયજી મહારાજ સાહેબ પૂજ્યપાદ ગુરુદેવ સાધનારત મુનિરાજશ્રી જિનચન્દ્રવિજયજી મ.સા. આદિની દિવ્ય કૃપાથી અને પ્રશાંતમૂર્તિ પૂ. આ.ભ. શ્રી અરવિંદસૂરીશ્વરજી મહારાજા પ્રશમરસનિમગ્ન પૂ.આ.ભ. શ્રી યશોવિજયસૂરીશ્વરજી મહારાજા આદિના શુભ આશીષથી આ સંપાદન-સંશોધનકાર્ય થઈ શક્યું છે. દેવ-ગુરુ ચરણે અનંત-અનંત વંદના. ત્રણસ્વીકાર આ.ભ.શ્રી કુલચન્દ્રસૂરિ મ.સા., આ.ભ.શ્રી પુણ્યરત્નસૂરિ મ.સા., આ.ભ.શ્રી યશોરત્નસૂરિ મ.સા., (આ.ભ.શ્રી ભુવનભાનુસૂરિ મ.સા.નો સમુદાય) ઉપાધ્યાયશ્રી ભુવનચન્દ્રજી મ.સા., મુનિશ્રી વૈરાગ્યરતિવિજય મ. આદિ વિદ્વદર્યોએ માત્ર મુફ જોઈ આપ્યા છે એવું નથી સ્થળે સ્થળે પાઠનિર્ણય અને મુદ્રણપદ્ધતિ વગેરે બાબતોમાં અમૂલ્ય માર્ગદર્શન સલાહ-સૂચનો આત્મીય ભાવે આપ્યા છે. મુનિશ્રી અનંતસુંદરવિજયજીએ પણ મુફ જોઈ આપ્યા છે. મુનિ દિવ્યરત્નવિજય, મુનિ તત્ત્વસિદ્ધિવિજય, સા. ચંદનબાળાશ્રી, સા. મહાયશાશ્રી, સા. પ્રથમદર્શનાશ્રી, સા. તત્ત્વદર્શનાશ્રી, સા. નિર્વાણશ્રીજી, સા. દિવ્યાગુણાશ્રી, સા. વિનયપૂર્ણાશ્રી, સા. આજ્ઞારુચિશ્રી, સા. પરમશ્રદ્ધાશ્રી, આદિએ પાઠભેદો નોંધવા, મુફ જોવા અને પરિશિષ્ટો તૈયાર કરવા વગેરેમાં ઘણી ઘણી સહાય કરી છે. સંક્ષિપ્ત પ્રસ્તાવનાનું સંસ્કૃત રૂપાંતર કરવા માટે પં. મુક્તિચંદ્ર વિ.મ.ના શિષ્ય પં. મુનિચન્દ્ર વિ.મ. અને અંગ્રેજી રૂપાંતર કરવા માટે સુશ્રાવિકા રિદ્ધિબહેનને ધન્યવાદ ! પ્રસ્તુત ગ્રંથના સંશોધન-સંપાદનમાં આ સહુનો અમૂલ્ય ફાળો છે. આભાર. ધન્યવાદ. લિ. યુગમહર્ષિ આ.ભ.શ્રી ભદ્રસૂરીશ્વરજી મ.સા.ના વિનય સાધનારત મુનિરાજશ્રી જિનચન્દ્રવિજય મ.સા.ના શિષ્ય આ. વિજય મુનિચન્દ્રસૂરિ Page #25 -------------------------------------------------------------------------- ________________ (संकेतसूचिः सम्पादनोपयुक्तग्रन्थसूचिश्च पृष्ठाङ्क 113 जंबूदी. जंबू. पु.वृ. जंबू. ही.. राज. वृ. / राय. वृ. / रा.वृ. ज्ञाता. वृ. 5, 101 जैन सा.बृ. इति नाया. वृ.. जंबू. शा.वृ. जम्बूद्वीपप्रज्ञप्तिसूत्र जम्बूद्वीपप्रज्ञप्तिसूत्र पुण्यसागरीवृत्ति जम्बूद्वीपप्रज्ञप्तिसूत्र हीरविजयवृत्ति राजप्रश्नीयसूत्रवृत्ति ज्ञाताधर्मकथांगवृत्ति सूर्यप्रज्ञप्तिवृत्ति व्याकरणमहाभाष्य War in Ancient India जैन आगम साहित्य में भारतीयसमाज जैन साहित्य का बृहद् इतिहास ज्ञाताधर्मकथाङ्गवृत्ति जम्बूद्वीपप्रज्ञप्ति शांतिचन्द्रीया वृत्ति जीवाभिगमसूत्रवृत्तिः पाइअसद्दमहण्णवो जैनआगमवनस्पतिकोश भगवतीसूत्रवृत्ति महावीर विद्यालय संस्करण सूत्रकृतांगचूर्णिः सूत्रकृतांगसूत्र जीवा. वृ. 14 16 17, 158 22, 23 महा. / महावीर वि. 22, 23 22, 23 Page #26 -------------------------------------------------------------------------- ________________ मु. टि. अन्तकृद्दशा / अंतगडदसांग भग०/भगवती ठाणं 77 हर्षपुष्पा० बेचरदास संपा. दयाविमलग्रंथमाला ___24 दशाश्रुतस्कंधटीका 23, 110 मुद्रित संस्करणगत टिप्पणम् प्रवचनसारोद्धार अन्तकृद्दशांगसूत्र भगवतीसूत्र स्थानाङ्गसूत्र उत्तराध्ययन नन्दिसूत्र कल्पसूत्र 112 हर्षपुष्पामृतग्रंथमाला (जामनगर) प्रकाशित औपपातिकसूत्र 131 पं. बेचरदास संपादित राजप्रश्नीय संस्करण (टीकासहित) 136 श्रीसिद्धहेमशब्दानुशासन 137 दयाविमलग्रंथमालाप्रकाशित औपपातिकसूत्र (टीकासहित) 141 संक्षिप्तः पाठः 154 अंगुत्तरनिकाय , 156, मज्झिमनिकाय 156 ललितविस्तर 156, 157 अनुयोगद्वार 157 आवश्यकनियुक्ति 157 आवश्यकचूर्णि 157 निशीथचूर्णि 157 अंगुत्तरनिकाय (हिंदी अनुवाद) 157 अनुयोगद्वारटीका 157 रामायण 157 दीघनिकाय अट्ठकथा 157 अभिधानवाचस्पतिकोशः 157 सं.पा. आवश्यकनि. महावग्ग 157 Page #27 -------------------------------------------------------------------------- ________________ 25 निरियावलियाओ 157 157, 158 157 157, 158 157 157 158 158 आचाराङ्गचूर्णि निरियावलिका वसुदेवहिंडी दीघनिकाय सिगालोववादसूत्त महाभारत दीघनिकाय अम्बट्ठसुत्त उत्तराध्ययनटीका सूत्रकृताङ्गवृत्ति ललितविस्तर महावग्ग थेरीगाथा कण्हदीवायणजातक षड्दर्शनसमुच्चय न्यायसङ्ग्रह बृहत्संहिता समवायाङ्गसूत्र पन्नवणासूत्र 159 159 159 160 176 179 180 205 Page #28 -------------------------------------------------------------------------- ________________ औपपातिकसूत्र का परिचय ले. श्री देवेन्द्रमुनि शास्त्री (आगमप्रकाशन समिति (ब्यावर) से प्रकाशित 'औपपातिकसूत्र' की 'श्रीदेवेन्द्रमुनि शास्त्री' की प्रस्तावना से कुछ अंश यहाँ साभार प्रस्तुत हो रहा है।) औपपातिक प्रथम उपांग है। अंगों में जो स्थान आचारांग का है, वही स्थान उपांगों में औपपातिक का है। प्रस्तुत आगम के दो अध्याय हैं। प्रथम का नाम समवसरण है और दूसरे का नाम उपपात है। द्वितीय अध्याय में उपपात सम्बन्धी विविध प्रकार के प्रश्न चर्चित हैं / एतदर्थ नवांगी टीकाकार आचार्य अभयदेव ने औपपातिकवृत्ति में लिखा है-उपपात-जन्म देव और नारकियों के जन्म तथा सिद्धि-गमन के वर्णन से प्रस्तुत आगम का नाम औपपातिक है। . विन्टरनित्ज ने औपपातिक के स्थान पर उपपादिक शब्द का प्रयोग किया है। पर औपपातिक में जो अर्थ की गम्भीरता है, वह उपपादिक शब्द में नहीं है। प्रस्तुत आगम का प्रारम्भिक अंश गद्यात्मक है और अंतिम अंश पद्यात्मक हैं। मध्य भाग में गद्य और पद्य का सम्मिश्रण है। किन्तु कुल मिलाकर प्रस्तुत सूत्र का अधिकांश भाग गद्यात्मक ही है। इसमें एक ओर जहाँ राजनैतिक, सामाजिक और नागरिक तथ्यों की चर्चाए की हैं, दूसरी ओर धार्मिक, दार्शनिक एवं सांस्कृतिक तथ्यों का भी सुन्दर प्रतिपादन हुआ है। इस आगम की यह सबसे बड़ी विशेषता है कि इसमें जो विषय चर्चित किये गये हैं, वे विषय पूर्ण विस्तार के साथ चर्चित हुए हैं। यही कारण है कि भगवती आदि अंग-आगमों में प्रस्तुत सूत्र को देखने का सूचन किया गया, जो इस आगम के वर्णन की मौलिकता सिद्ध करता है। श्रमण भगवान् महावीर का आनखशिख समस्त अंगोपांगो का विशद वर्णन इसमें किया गया है, वैसा वर्णन अन्य किसी भी आगम में नहीं है। भगवान् महावीर की शरीर-सम्पत्ति को जानने के लिए यह आगम एकमात्र आधार है। इसमें भगवान् के समवसरण का सजीव चित्रण हुआ है। भगवान् महावीर की उपदेश-विधि भी इसमें सुरक्षित है। चम्पा नगरी : एक विश्लेषण चम्पा अंगदेश की राजधानी थी। अथर्वदेव में अंग का उल्लेख है। गोपथ ब्राह्मण में भी अंग और मगध का एक साथ उल्लेख हुआ है। पाणिनीय अष्टाध्यायी में भी अंग का नाम बंग, कलिंग और पुण्डू आदि के नामों के साथ उल्लिखित है। रामायण में अंग शब्द की व्युत्पत्ति करते हुए एक आख्यायिका दी है। शिव की क्रोधाग्नि से बचने के लिए कामदेव इस प्रदेश में भागकर आया / अंग का परित्याग कर 1. उपपतनं उपपातो-देव-नारक-जन्म सिद्धिगमनं च / अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् / - औप. अभयदेव वृत्ति 2. अथर्ववेद-५-२२-१४. 3. गोपथ ब्राह्मण-२-९. 4. अष्टाध्यायी-४-१-१७० 5. रामायण-४७-१४ Page #29 -------------------------------------------------------------------------- ________________ 27 वह अनंग हो गया। इस घटना से प्रस्तुत क्षेत्र का नाम अंग हुआ / जातकों से यह भी परिज्ञात होता है कि तथागत बुद्ध से पूर्व राज्यसत्ता के लिए मगध और अंग में परस्पर संघर्ष होता था। बुद्ध के समय अंग मगध का ही एक विभाग था / राजा श्रेणिक अंग और मगध इन दोनों का अधिपति था / त्रिपिटकसाहित्य में अंग और मगध को साथ में रखकर 'अंग-मगधा' द्वन्द्व समास के रूप में प्रयुक्त हुआ है। 'चम्पेय जातक' के अनुसार चम्पा नदी अंग और मगध इन दोनों का विभाजन करती थी, जिसके पूर्व और पश्चिम में दोनों जनपद बसे हुए थे / अंग जनपद की पूर्वी सीमा राजप्रसादों की पहाड़ियाँ, उत्तरी सीमा कोसी नदी, दक्षिण में उसका समुद्र तक विस्तार था / पार्जिटर ने पूर्णिया जिले के पश्चिमी भाग को अंग जनपद के अन्तर्गत माना है। महाभारत के अनुसार अंग नामक राजा के नाम पर जनपद का नाम अंग पड़ा। कनिंघम ने लिखा है-'भागलपुर से ठीक चौबीस मील पर पत्थर घाट है। इसके आस-पास चम्पा की अवस्थिति होनी चाहिए। इसके पास ही पश्चिम की ओर एक बड़ा गाँव है, जिसे चम्पानगर कहते हैं और एक छोटा सा गाँव है, जिसे चम्पापुर कहते हैं, सम्भव है, ये दोनों गाँव प्राचीन राजधानी 'चम्पा' की सही स्थिति को प्रकट करते हों।" ___ फाहियान ने चम्पा को पाटलीपुत्र से अठारह योजन पूर्व दिशा में गंगा के दक्षिणी तट पर अवस्थित माना है। महाभारत की दृष्टि से चम्पा का प्राचीन नाम 'मालिनी' था / महाराज चम्प ने इसका नाम चम्पा रखा / चम्पा के 'चम्पावती', 'चम्पापुरी', 'चम्पानगर' और 'चम्पामालिनी' आदि नाम प्राप्त होते हैं। दीघनिकाय के अनुसार इस महानगरी का निर्माण महागोन्विन्द ने किया था। चम्पक वृक्षों का बाहुल्य होने के कारण इस नगरी का नाम चम्पा पड़ा हो ! दीघनिकाय के अनुसार चम्पा एक विशालनगरी थी। जातकों में आये हुए वर्णन से यह स्पष्ट है कि चम्पा के चारों ओर एक सुन्दर खाई थी और बहुत सुदृढ प्राचीर था। पालि ग्रन्थों के अनुसार चम्पा में "गग्गरापोख्रणी" नामक एक कासार था, जिसका निर्माण गाग्गरा नामक महारानी ने करवाया था। प्रस्तुत कासार के तट पर चम्पक वृक्षों का एक बहुत ही सुन्दर गुल्म था, जिसके कारण सन्निकट का प्रदेश अत्यन्त सौरभयुक्त था / तथागत बुद्ध जब भी चम्पा में आते थे, वे गग्गरापोखरणी के तट पर ही रुकते थे। इस महानगरी की रमणीयता के कारण ही आनन्द ने गौतम बुद्ध के महापरिनिर्वाण के उपयुक्त नगरों में इस नगरी की परिकल्पना की थी। तथागत बुद्ध के जीवन से सम्बन्धित होने के कारण बौद्धयात्री 1. जातक, पालिटैक्स्ट-सोसायटी, जिल्द-४, पृ. 454, जिल्द पूवीं पृ. 316. जिल्द छठी पृ. 271. 2. (क) दीघनिकाय३५. (ख) मज्झिमनिकाय-२।३७ (ग) थेरीगाथा-बम्बई विश्वविद्यालय संस्करण, गाथा 110 3. जर्नल ऑव एशियाटिक सोसायटी ओव बंगाल, सन् 1897 पृ. 95 4. दी एन्शियण्ट ज्योग्राफी आफ इण्डिया, पृ. 546-547. 5. ट्रैवेल्स ऑफ फाहियान, पृ. 65. 6. ला. बी. सी., इण्डोलोजिकल स्टडीज, पृ. 49. 7. "दन्तपुरं कलिङ्गानमस्सकानाञ्च पोतनम् / माहिस्सती अवन्तीनम् सोवीराञ्च रोरुकम् / मिथला च विदेहानम् चम्पा अङ्गेसु मापिता / वाराणसी च कासीनम् एते गोविन्दमापितेती // -दीधनिकाय, 19, 36 !. 8. दीघनिकाय-२-१४६. 9. जातक-४।४५४. 10. मललसेकर-२१७२४. Page #30 -------------------------------------------------------------------------- ________________ 28 समय-समय पर इसी नगरी के अवलोकनार्थ आये / चीनी यात्री फाहियान ने चम्पा का वर्णन करते हुए लिखा है, चम्पा नगर पाटलीपुत्र से अठारह योजन की दूरी पर स्थित था / उसके अनुसार चम्पा गंगा नदी के दक्षिण तट पर बसा हुआ था। चीनी यात्रियों के समय चम्पा नगरी का ह्रास प्रारम्भ हो गया था। उसने वहाँ पर स्थित विहारों का उल्लेख किया है। ट्वान्च्वांग भारतीय सांस्कृतिक केन्द्रों का निरीक्षण करता हुआ चम्पा पहुँचा था / वह इरण. पर्वत से तीन सौ ली [पचास मील] की दूरी समाप्त कर चम्पा पहुँचा था। उसके अभिमतानुसार चम्पा देश की परिधि चार सौ "ली" [सत्तर मील] थी और नगर की परिधि चालीस सी [सात मील] वह भी चम्पा को गंगा के दक्षिण तट पर अवस्थित मानता है। इसके आगमन के समय यह नगरी बहत कुछ विनष्ट हो चकी थी। स्थानांग में जिन दश महानगरियों का उल्लेख है, उनमें चम्पा भी एक है। यह राजधानी थी। बारहवें तीर्थंकर वासुपूज्य की यह जन्मभूमि थी / आचार्य शय्यंभव ने दशवैकालिक सूत्र की रचना इस नगरी में की थी। 'विविध तीर्थ कल्प' के अनुसार सम्राट् श्रेणिक के निधन के पश्चात् सम्राट् कूणिक को राजगृह में रहना अच्छा न लगा / एक स्थान पर चम्पा के सुन्दर उद्यान को देखकर चम्पानगर बासया।' ____ श्रीकल्याणविजय गणि के अभिमतानुसार चम्पा पटना से पूर्व [कुछ दक्षिण में] लगभग सौ कोश पर थी, जिसे आज चम्पकमाला कहते हैं / यह स्थान भागलपुर से तीन मील दूर पश्चिम में है। ___ चम्पा उस युग में व्यापार का प्रमुख केन्द्र था, जहाँ पर माल लेने के लिए दूर-दूर से व्यापारी आते थे। चम्पा के व्यापारी भी माल लेकर के मिथिला, अहिच्छत्रा और पिहुण्ड चिकाकोट और कलिंगपट्टम का एक प्रदेश आदि में व्यापारार्थ जाते थे। चम्पा और मिथिला में साठ योजन का अन्तर था। ___मज्झिमनिकाय के अनुसार पूर्ण कस्सप, मक्खलिगोसाल, अजितकेसकम्बलिन, पकुधकच्चायन, सञ्जय बेलट्ठिपुत्त तथा निग्गन्थनाथपुत्त का वहाँ पर विचरण होता था। जैन इतिहास के अनुसार भगवान् महावीर अनेक बार चम्पा नगरीमें पधारे थे और उन्होंने 567 ई. पूर्व में तीसरा, 558 ई. पूर्व में बाहरवा और सन् ई. पूर्व 544 में छब्बीसवाँ वर्षावास चम्पानगरी में किया था। भगवान् महावीर चम्पा के उत्तरपूर्व में स्थित पूर्णभद्र नामक चैत्य में विराजते थे। प्रस्तुत आगम में चम्पा का विस्तृत वर्णन है / वह वर्णन परवर्ती साहित्यकारों के लिए मूल आधार रहा है। प्राचीन वस्तुकला की दृष्टि से इस वर्णन का अनूठा महत्त्व है। प्राचीन युग में नगरों का निर्माण किस प्रकार होता था, यह इस वर्णन से स्पष्ट है। नगर की शोभा केवल गगनचुम्बी प्रासादों से ही नहीं होती, किन्तु सघन वृक्षों से होती है और वे वृक्ष लहलहाते हैं पानी की सरसब्जता से / इसलिए नगर के साथ ही पूर्णचन्द्र चैत्य का उल्लेख हुआ है / वनखण्ड में विविध प्रकार के वृक्ष थे, लताएं थी और नाना प्रकार के पक्षियों का मधुर कलरव था। 1. लेग्गे, फाहियान-१००. 2. विविध तीर्थ कल्प,-पृ. 65. 3. श्रमण भगवान् महावीर, पृ. 369. 4. (क) ज्ञातृधर्मकथा, 8, पृ. 97, 9, पृ. 121-15, पृ. 159 (ख) उत्तराध्ययन-२१।२. 5. मज्झिमनिकाय, 2 / 2. 6. भगवान् महावीर एक अनुशीलन-परिशिष्ट-१-२ देवेन्द्रमुनि Page #31 -------------------------------------------------------------------------- ________________ 29 सम्राट् कूणिक : एक चिन्तन * चम्पा का अधिपति कूणिक सम्राट था / कूणिक का प्रस्तुत आगम में विस्तार से निरूपण है। वह भगवान् महावीर का परम भक्त था / उसकी भक्ति का जीता-जागता चित्र इसमें चित्रित है। उसी तरह कूणिक अजातशत्रु को बौद्ध परम्परा में भी बुद्ध का परम भक्त माना है / सामञफलसुत्त के अनुसार तथागत बुद्ध के प्रथम दर्शन में ही वह बौद्ध धर्म को स्वीकार करता है / बुद्ध की अस्थियों पर स्तूप बनाने के लिए जब बुद्ध के भग्नावशेष बाटे जाने लगे, तब अजातशत्रु ने कुशीनारा के मल्लों को कहलाया कि बुद्ध भी क्षत्रिय थे, मैं भी क्षत्रिय हूँ, अत: अवशेषों का एक भाग मुझे मिलना चाहिए / द्रोण विप्र की सलाह से उसे एक अस्थिभाग मिला और उसने उस पर एक स्तूप बनवाया। यह सहज ही जिज्ञासा हो सकती है कि अजातशत्रु कूणिक जैन था या बौद्ध था ? उत्तर में निवेदन है कि प्रस्तुत आगम में जो वर्णन है, उसके सामने सामञफलसुत्त का वर्णन शिथिल है, उतना महत्त्वपूर्ण नहीं है / सामञफलसुत्त में केवल इतना ही वर्णन है कि आज से भगवान् मुझे अंजलिबद्ध शरणागत उपासक समझें पर प्रस्तुत आगम में श्रमण भगवान् महावीर के प्रति अनन्य भक्ति कूणिक की प्रदर्शित की गई है। उसने एक प्रवृत्ति-वादुक (संवाददाता) व्यक्ति की नियुक्ति की थी। उसका कार्य था भगवान् महावीर की प्रतिदिन की प्रवृत्ति से उसे अवगत कराते रहना / उसकी सहायता के लिए अनेक कर्मकर नियुक्त थे, उनके माध्यम से भगवान् महावीर के प्रतिदिन के समाचार उस प्रवृत्ति-वादुक को मिलते और वह राजा कूणिक को बताता था। उसे कूणिक विपुल अर्थदान देता था। प्रवृत्ति-वादुक द्वारा समाचार ज्ञात होने पर भक्ति-भावना से विभोर होकर अभिवन्दन करना, उपदेश श्रवण के लिए जाना और निर्ग्रन्थ धर्म पर अपनी अनन्य श्रद्धा व्यक्त करना / इस वर्णन के सामने तथागत बुद्ध के प्रति जो उसकी श्रद्धा है, वह केवल औपचारिक है। अजातशत्रू कूणिक का बुद्ध से साक्षात्कार केवल एकबार होता है, पर महावीर से उसका साक्षात्कार * 'अनेकबार होता है। भगवान् महावीर के परिनिर्वाण के पश्चात् भी महावीर के उत्तराधिकारी गणधर सुधर्मा की धर्म-सभा में भी वह उपस्थित होता है।" ___ डॉ. स्मिथ का मन्तव्य है-बौद्ध और जैन दोनों ही अजातशत्रु को अपना-अपना अनुयायी होने का दावा करते हैं, पर लगता है जैनों का दावा अधिक आधारयुक्त है। डॉ. राधाकुमुद मुखर्जी ने लिखा है-महावीर और बुद्ध की वर्तमानता में तो अजातशत्रु महावीर का ही अनुयायी था। उन्होंने आगे चलकर यह भी लिखा है, जैसा प्रायः देखा जाता है, जैन अजातशत्रु और 1. एसाहं भन्ते, भगवन्तं शरणं गच्छामि धम्मं च भिक्खुसंघ च / उपासकं भं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं // -सामञफलसुत्त. 2. बुद्धचर्या, पृ. 509. 3. आगम और त्रिपिटिक : एक अनुशीलन, पृ. 333 4. स्थानांगवृत्ति, स्था. 4, उ. 3. 5. (क) ज्ञाताधर्मकथांगसूत्र, 1-5 (ख) परिशिष्ट पर्व, सर्ग 4, श्लो. 15-54. 6. Both Buddhists and Jains claimed his one of themselves. The Jain claim appears to be well founded-Oxford History of India by V.A. Smith, Second Edition Oxford 1923, P.51. 7. हिन्दू सभ्यता, पृ. 190-1. Page #32 -------------------------------------------------------------------------- ________________ 30 उदाईभद्द दोनों को अच्छे चरित्र का बतलाते हैं। क्योंकि दोनों जैनधर्म को माननेवाले थे / यही कारण है कि बौद्ध ग्रन्थों में उनके चरित्र पर कालिख पोती गई हैं। अजातशत्रु बुद्ध का अनुयायी नहीं था, इसके भी अनेक कारण हैं१. अजातशत्रु की देवदत्त के साथ मित्रता थी, जबकि देवदत्त बुद्ध का विरोधी शिष्य था। 2. अजातशत्रु की वज्जियों के साथ शत्रुता थी, वज्जी लोग बुद्ध के परमभक्तों में थे। 3. अजातशत्रु ने प्रसेनजित् के साथ युद्ध किया, जबकि प्रसेनजित बुद्ध का परमभक्त और अनुयायी था। तथागत बुद्ध की अजातशत्रु के प्रति सद्भावना नहीं थी। उन्होंने अजातशत्रु के सम्बन्ध में अपने भिक्षुओं को कहा-इस राजा का संस्कार अच्छा नहीं है। यह राजा अभागा है। यदि यह राजा अपने धर्म राज-पिता की हत्या न करता तो आज इसी आसन पर बैठे-बैठे इसे नीरज-निर्मल धर्म-चक्षु उत्पन्न हो जाता / देवदत्त के प्रसंग को लेकर बद्धने कहा-भिक्षओ ! मगधराज अजातशत्र जो भी पापी हैं. उनके मित्र हैं। उनसे प्रेम करते हैं और उनसे संसर्ग रखते हैं। जातकअट्ठकथा के अनुसार तथागत बुद्ध एकबार बिम्बिसार को धर्मोपदेश कर रहे थे / बालक अजातशत्रु को बिम्बिसार ने गोद में बिठा रखा था और वह क्रीडा कर रहा था / बिम्बिसार का ध्यान तथागत बुद्ध के उपदेश में न लगकर अजातशत्रु की ओर लगा हुआ था, इसलिए बुद्ध ने उसका ध्यान अपनी ओर आकर्षित करते हुए एक कथा कही, जिसका रहस्य था कि तुम इसके मोह में मुग्ध हो पर यही अजातशत्रु बालक तुम्हारा घातक होगा। ___ अवदानशतक के अनुसार बिम्बिसार ने बुद्ध की वर्तमान अवस्था में ही बुद्ध के नख और केशों पर एक स्तूप अपने राजमहल में बनवाया था। राजरानियाँ धूप-दीप और पुष्पों से उसकी अर्चना करती थीं। जब अजातशत्रु राजसिंहासन पर आसीन हुआ, उसने सारी अर्चना बन्द करबा दी। श्रीमती नामक एक महिलाने उसकी आज्ञा की अवहेलना कर पूजा की, जिस कारण उसे मृत्युदण्ड दिया गया। ___ बौद्धसाहित्य के जानेमाने विद्वान् राइस डेविड्स लिखते हैं--वार्तालाप के अन्त में अजातशत्रु ने बुद्ध को स्पष्टरूप से अपना मार्गदर्शक स्वीकार किया और पित-हत्या का पश्चात्ताप भी व्यक्त किया। पर यह असंदिग्ध है कि उसने धर्म-परिवर्तन नहीं किया। इस सम्बन्ध में एक भी प्रमाण नहीं है। इस हृदयस्पर्शी प्रसंग के बाद वह तथागत बुद्ध की मान्यताओं का अनुसरण करता रहा हो, यह संभव नहीं है / जहाँ तक मैं जान पाया हूँ, उसके पश्चात् उसने बुद्ध के अथवा बौद्ध संघ के अन्य किसी भी भिक्षु के न कभी दर्शन किये और न उनके साथ धर्मचर्यायों की और न उसने बुद्ध के जीवनकाल में भिक्षु-संघ को कभी आर्थिक सहयोग भी किया। इतना तो अवश्य मिलता है कि बुद्ध निर्वाण के बाद उसने बुद्ध की अस्थियों की मांग की पर वह भी यह कह कर कि मैं भी बुद्ध की तरह क्षत्रिय हूँ। और उन अस्थियों पर बाद में एक स्तूप 1. हिन्दू सभ्यता, पृ. 264. 2. दीघनिकाय सामञफलसुत्त, पृ. 32. 3. विनयपिटक, चुल्लवग्ग संगभेदक खंधक-७. 4. जातकअट्ठकथा, थुस जातक समं. 338. 5. अवदानशतक, 54. Page #33 -------------------------------------------------------------------------- ________________ बनवाया। दूसरी बात उत्तरवर्ती ग्रन्थों में यह भी मिलती है कि बुद्ध-निर्वाण के पश्चात् राजगृह में प्रथम संगति हुई, तब अजातशत्रु ने सप्तपर्णी गुफा के द्वार पर एक सभाभवन बनवाया था, जहाँ बौद्धपिटकों का संकलन हुआ। परन्तु इस बात का बौद्धधर्म के प्राचीनतम और मौलिक ग्रन्थों में किंचिन्मात्र भी न तो उल्लेख है और न संकेत ही है। यह सम्भव है कि उसमें बौद्धधर्म को बिना स्वीकार किये ही उसके प्रति सहानुभूति व्यक्त की हो / यह तो सब उसने केवल भारतीय राजाओं की उस प्राचीन परम्परा के अनुसार किया हो / सभी धर्मो का संरक्षण करना राजा अपना कर्तव्य मानता था।' धम्मपद अट्ठकथा में कुछ ऐसे प्रसंग दिये गये हैं। जो अजातशत्रु कूणिक की बुद्ध के प्रति दृढ़ श्रद्धा व्यक्त करते हैं पर उन प्रसंगों को आधुनिक मूर्धन्य मनीषीगण किंवदन्ती के रूप में स्वीकार करते हैं।' उसका अधिक मूल्य नहीं है। कुछ ऐसे प्रसंग भी अवदानशतक आदि में आये हैं, जिससे अजातशत्रु की बुद्ध के प्रति विद्वेष भावना व्यक्त होती है। लगता है, ये दोनों प्रकार के प्रसंग कुछ अति मात्रा के लिये हुए हैं। उनमें तटस्थता का अभाव सा है। __सारांश यह है, अजातशत्रु कूणिक के अन्तर्मानस पर उसकी माता चेलना के संस्कारो का असर था। चेलना के प्रति उसके मानस में गहरी निष्ठा थी। चेलना ने ही कूणिक को यह बताया था कि तेरे पिता राजा श्रेणिक का तेरे प्रति कितना स्नेह था? उन्होंने तेरे लिए कितने कष्ट सहन किये थे ! आवश्यकचूर्णि, त्रिषष्टिशलाकापुरुषचरित्र प्रभृति जैन ग्रन्थों में उसका अपर नाम 'अशोकचन्द्र' भी मिलता है चेलना भगवान् महावीर के प्रति अत्यन्त निष्ठवान् थी। चेलना के पूज्य पिता राजा 'चेटक' भ. महावीर के परम उपासक थे। इसलिए अजातशत्रु कूणिक जैन था / यह पूर्णरूप से स्पष्ट हैं। कूणिक की रानियों में पद्मावती, धारिणी और सुभद्रा प्रमुख थी / आवश्यकचूर्णि° में आठ कन्याओं के साथ उसके विवाह का वर्णन है पर वहाँ आठों कन्याओं के नाम नहीं है। महारानी पद्मावती का पुत्र उदायी था, वह मगध के राजसिंहासन पर आसीन हुआ था / उसने चम्पा से अपनी राजधानी हटाकर पाटलीपुत्र में स्थापित की थी। भगवान् महावीर जैन इतिहास में भगवान् महावीर के भक्त अनेक सम्राटों का उल्लेख है, जो महावीर के प्रति अनन्य श्रद्धा रखते थे। आठ राजाओं ने तो महावीर के पास आर्हती दीक्षा भी स्वीकार की थी। किन्तु कूणिक - एक ऐसा सम्राट् था, जो प्रतिदिन महावीर के समाचार प्राप्त करता था और उसके लिए उसने एक पृथक् व्यवस्था कर रखी थी। दूसरे सम्राटों में यह विशेषता नहीं थी। इन सभी से यह सिद्ध है कि राजा कूणिक की महावीर के प्रति अपूर्व भक्ति थी। 1. Buddhist India, PP. 15. 16. 2. धम्मपद अट्ठकथा-१०-७; खण्ड-२; 605-606. 3. अवदानतक-५४ 4. आवश्यकचूणि उत्तरार्ध 5. त्रिषष्टिशलाकापुरुष चरित्र. 6. आवश्यकचूणि उत्तरार्द्ध पत्र-१६४. 7. तस्स णं कूणियस्स रण्णो पउमावई नामं देवी होत्था / - निरयावली, सूत्र-८. 8. उववाई सूत्र 12. 9. औपपातिक सूत्र-५५ 10. कुणियस्स अट्ठहिं रायवरकन्नाहिं समं विवाहो कतो। - आव. चूर्णि उत्त. पत्र-१६७. 11. आवश्यक चूर्णि-पत्र-१७७ Page #34 -------------------------------------------------------------------------- ________________ 32 भगवान् महावीर अपने शिष्य-समुदाय के साथ चम्पानगरी में पधारते हैं। उनके तेजस्वी शिष्य कितने ही आरक्षक-दल के अधिकारी थे तो कितने ही राजा के मंत्री-मण्डल के सदस्य थे, कितने ही राजा के परामर्श-मण्डल के सदस्य थे। सैनिक थे, सेनापति थे। यह वर्णन यह सिद्ध करता है कि बुभुक्षु नहीं किन्तु मुमुक्षु श्रमण बनता है / जिस साधक में जितनी अधिक वैराग्य-भावना सुदृढ़ होती है, वह उतना ही साधना के पथ पर आगे बढ़ता है। "नारि मुई घर सम्पति नासी, मूंड मुंडाय भये संन्यासी" यह कथन प्रस्तुत आगम को पढ़ने से खण्डित होता है। भ. महावीर के शासन में ऐरे-गेरे व्यक्तियों की भीड़ नहीं थी पर ऐसे तेजस्वी और वर्चस्वी व्यक्तियों का साम्राज्य था. जो स्वयं साधना के सच्चे पथिक थे। वे ज्ञानी भी थे, ध्यानी भी थे, लब्धिधारी भी थे और विविध शक्तियों के धनी भी थे। ___ भगवान् महावीर के चिताकर्षक व्यक्तित्व को विविध उपमाओं से मण्डित कर हूबहू शब्द चित्र उपस्थित किया है, विराट् कृतित्व के धनी का व्यक्तित्व यदि अद्भुत नहीं है, तो जन-मानस पर उसका प्रभाव नहीं पड़ सकता / यही कारण है कि विश्व के सभी चिन्तकों ने अपने महापुरुष को सामान्य व्यक्तियों से पृथक्प में विशिष्टरूप से चित्रित किया है। तीर्थकर विश्व में सबसे महान् अनुपम शारीरिक-वैभव से विभूषित होते हैं / उनके शरीर में एक हजार आठ प्रशस्त लक्षण बताये गए हैं / डा. विमलचरण लो ने लिखा है-बौद्ध साहित्य बुद्ध के शरीरगत लक्षणों की संख्या बाईस बताते हैं, वहाँ औपपातिक सूत्र में महावीर के शरीरगत लक्षणों की संख्या आठ हजार बताई है। डॉ. विमलचरण लो को यहाँ पर संख्या के सम्बन्ध में भ्रान्ति हुई है। प्रस्तुत आगम में "अट्ठसहस्स" यह पाठ है और टीकाकार ने 'अष्टोत्तर सहस्रम्' लिखा है। जिसका अर्थ एक हजार आठ है। तीर्थंकर जैन दृष्टि से एक विलक्षण व्यक्तित्व के धनी होते हैं, सामान्य व्यक्ति में एकाध शुभ लक्षण होता है। उससे बढ़कर व्यक्ति में बत्तीस लक्षण पाये जाते हैं। उससे भी उत्तम व्यक्ति में एकसौ आठ लक्षण होते हैं / लौकिक सम्पदा के उत्कृष्ट धनी चक्रवर्ती में एक हजार आठ लक्षण होते हैं पर वे कुछ अस्पष्ट होते हैं, जबकि तीर्थंकर में वे पूर्ण स्पष्ट होते हैं। लो ने बुद्ध के बाईस लक्षण कैसे कहे हैं ? यह चिन्तनीय है। तपः एक विश्लेषण औपपातिक में श्रमणों के तप का सजीव चित्रण हुआ है / तप साधना का ओज है, तेज है और शक्ति है। तप:शून्य साधना निष्प्राण है। साधना का भव्य प्रासाद तप की सुदृढ़ नींव पर आधारित है। साधनाप्रणाली, चाहे वह पूर्व में विकसित हुई हो अथवा पश्चिम में फली और फूली हो, उसके अन्तस्तल में तप किसी न किसी रूप में रहा हुआ है। तप में त्याग की भावना प्रमुख होती है और उसी से प्रेरित होकर साधक प्रयास करता है। भारतीय सांस्कृतिक जीवन का हम अध्ययन करें तो यह सूर्य के प्रकाश की भाति स्पष्ट हुए बिना नहीं रहेगा कि चाहे भगवान् महावीर की अध्यात्मवादी विचारधारा रही हो या भौतिकवादी अजितकेसकम्बलि या नियतिवादी गोशालक की विचारधारा रही हो, सभी में तप के स्वर झंकृत हुए हैं 1. औपपातिकसूत्र, पृ. 12 अट्ठसहस्सवरपुरिसलक्खणधरे / 2. Some Jaina Canonical Sutras, P. 73. Page #35 -------------------------------------------------------------------------- ________________ 33 किन्तु साधना-पद्धतियों में तप के लक्ष्य और स्वरूप के सम्बन्ध में कुछ विचारभेद अवश्य रहा है। श्री भरतसिंह उपाध्याय का यह अभिमत है कि जो कुछभी शाश्वत है, जो कुछ भी उदात्त और महत्त्वपूर्ण है, वह सब तपस्या से ही संभूत है ।...प्रत्येक साधनाप्रणाली चाहे यह अध्यात्मिक हो, चाहे भौतिक हो, सभी तपस्या की भावना से अनुप्राणित है।' ___ तप के सम्बन्ध में अनुचिन्तन करते हुए सुप्रसिद्ध गांधीवादी विचारक काका कालेलकर ने लिखा है-"बुद्धकालीन भिक्षुओं की तपस्या के परिणामस्वरूप ही अशोक के साम्राज्य का और मौर्यकालीन संस्कृति का विस्तार हो पाया / शंकराचार्य की तपश्चर्या से हिन्दू धर्म का संस्करण हुआ। भ. महावीर की तपस्या से अहिंसा धर्म का प्रचार हुआ और चैतन्य महाप्रभु, जो मुखशुद्धि के हेतु एक हर्र भी मुँह में नहीं रखते थे, उनके तप से बंगाल में वैष्णव संस्कृति विकसित हुई। और महात्मा गांधी की तपस्या के फलस्वरूप ही भारत सर्वतंत्र स्वतन्त्र हुआ है। ___भगवान् महावीर स्वयं उग्र तपस्वी थे। अतः उनका शिष्यवर्ग तप से कैसे अछूता रह सकता था ? वह भी उग्र तपस्वी था / जैन तप-विधि की यह विशेषता रही है कि वह आत्म-परिशोधन-प्रधान है। देहदण्ड किया नहीं जाता, वह सहज होता है। जैसे-स्वर्ण की विशुद्धि के लिए उसमें रहे हुए विकृत तत्त्वों को तपाते हैं, पात्र को नहीं, वैसे ही आत्मशुद्धि के लिए आत्म-विकारों को तपाया जाता है न कि शरीर को / शरीर तो आत्मा का साधन है, इसलिए वह तप जाता है, तपाया नहीं जाता / तप में पीड़ा हो सकती है किन्तु पीड़ा की अनुभूति नहीं होनी चाहिए / पीड़ा शरीर से सम्बन्धित है और अनुभूति आत्मा से / अतः तप करता हुआ भी साधक दुःखी न होकर आह्लादित होता है। .. आधुनिक युग के सुप्रसिद्ध मनोविश्लेषक फ्रायड ने 'दमन' की कटु आलोचना की है। उसने दमन को सभ्य समाज का सबसे बड़ा अभिशाप कहा है। उसका अभिमत है कि सभ्य संसार में जितनी भी विकृतियाँ हैं, मानसिक और शारीरिक बीमारियाँ हैं, जितनी हत्यायें और आत्महत्यायें होती है, जितने लोग पागल और पाखण्डी बनते है, उसमें मुख्य कारण इच्छाओं का दमन है / इच्छाओं के दमन से अन्तर्द्वन्द्व पैदा होता है, जिससे मानव रुग्ण, विक्षिप्त और भ्रष्ट बन जाता है / इसलिए फ्रायड ने दमन का निषेध किया है। उसने उन्मुक्त भोग का उपाय बताया है। पर उसका सिद्धान्त भारतीय आचार में स्वीकृत नहीं है। वह तो उस दवा के समान है जो सामान्य रोग को मिटाकर भयंकर रोग पैदा करती है। यह सत्य है कि इच्छाओं का दमन हानिकारक है पर उससे कहीं अधिक हानिकारक और घातक है उन्मुक्त भोग ! उन्मुक्त भोग का परिणाम अमेरिका आदि में बढ़ती हुई विक्षिप्तता और आत्महत्याओं के रूप में देखा जा सकता भारतीय आचार पद्धतियों में इच्छाओं की मुक्ति के लिए दमन के स्थान पर विराग की आवश्यकता बताई है। विषयों के प्रति जितना राग होगा उतनी ही इच्छाएं प्रबल होंगी ! अन्तर्मानस में उद्दाम इच्छाएं पनप रही हों और फिर उनका दमन किया जाय तो हानि की संभावना है पर इच्छाएं निर्मूल समाप्त हो जायें 1. बौद्धदर्शन और अन्य भारतीय दर्शन प्र. सं. पृ. 71-72. 2. जीवन साहित्य-द्वितीय भाग पृ. 117-118 Page #36 -------------------------------------------------------------------------- ________________ 34 तो दमन का प्रश्न ही कहाँ ? और फिर उससे उत्पन्न होनेवाली हानि को अवकाश कहाँ है ? फ्रायड विशुद्ध भौतिकवादी या देहमनोवादी थे। वे मानव को मूल प्रवृत्तियों और संवेगों का केवल पुतला मानते थे। उनके मन और मस्तिष्क में आध्यात्मिक उच्च स्वरूप की कल्पना नहीं थी, अतः वे यह स्वीकार नहीं कर सकते थे कि इच्छायें कभी समाप्त भी हो सकती हैं / उनका यह अभिमत था-मानव सागर में प्रतिपल प्रतिक्षण इच्छायें समुत्पन्न होती हैं और उन इच्छाओं की तृप्ति आवश्यक है / पर भारतीय तत्त्वचिन्तकों ने यह उद्घोषणा की कि इच्छायें आत्मा का स्वरूप नहीं, विकृति स्वरूप हैं / वह मोहजनित हैं। इसलिए विराग से उन्हें नष्ट करना-निर्मूल बना देना सुख-शान्ति की प्राप्ति के लिए हितकर है। ऐसा करने से ही सच्ची-स्वाभाविक शांति उत्पन्न हो सकती है। जैन आचारशास्त्र में दमन का भी यत्र-तत्र विधान हुआ है। "देहदुक्खं महाफलं" के स्वर झकृत हुए हैं / संयम, संवर और निर्जरा का विधान है। वहाँ 'शम' और 'दम' दोनों आये हैं / शम का सम्बन्ध विषयविराग से है और दम का सम्बन्ध इन्द्रिय-निग्रह से है। दूसरे शब्दों में शम और दम के स्थान पर मनोविजय और इन्द्रिय-विजय अथवा कषाय-विजय और इन्द्रिय-विजय शब्द भी व्यवहृत हुए हैं / स्वामीकुमारने कार्तिकेयानुप्रेक्षा' में "मण-इंदियाण विजई" और "इंदिय-कसायविजई" शब्दों का प्रयोग किया है। जिसका अर्थ है, मनोविजय और इन्द्रियनिग्रह अथवा 'कषायविजय' और 'इन्द्रियनिग्रह' निर्जरा के लिए आवश्यक है / दमन का विधान इन्द्रियों के लिए है और मनोगत विषय-वासना के लिए शम और विरक्ति पर बल दिया है। जब मन विषय-विरक्त हो जायेगा तो इच्छाएं स्वतः समाप्त हो जायेंगी। विषय के प्रति जो अनुरक्ति है, वह ज्ञानसे नष्ट होती है और इन्द्रियाँ, जो स्नायविक हैं, उन्हें अभ्यास से बदलना चाहिए। यदि वे विकारों में प्रवृत्त होती हों तो वैराग्यभावना से उनका निरोध करना चाहिए ! दमन शब्द खतरनाक नहीं है / व्यसनजन्य इच्छाओं से मुक्ति पाने के लिए इन्द्रिय-दमन आवश्यक है। इन्द्रियदमन का अर्थ इन्द्रियों को नष्ट करना नहीं अपितु दृढ़ संकल्प से इन्द्रियों की विषय-प्रवृत्ति को रोकना है। यह आत्मपरिणाम दृढ़ संकल्प रूप होता है / व्यसनजन्य इच्छाओं का दमन हानिकारक नहीं किन्तु स्वस्थता के लिए आवश्यक है / इच्छायें प्राकृतिक नहीं, अप्राकृतिक हैं / यह दमन प्रकृतिविरुद्ध नहीं किन्त प्रकतिसंगत है। इन्द्रियों की खतरनाक प्रवत्ति को रोकना इन्द्रियानशासन है और यह जैन दष्टि से तप का सही उद्देश्य है / इसीलिए जैन दृष्टि से आगम-साहित्य में बाह्य और आभ्यन्तर तप का उल्लेख किया है / आभ्यन्तर तप के बिना बाह्य तप कभी-कभी ताप बन जाता है / जैनदर्शन के तप की यह अपूर्व विशेषता प्रस्तुत आगम में विस्तार के साथ प्रतिपादित की गई है। वैदिक साधना पद्धति के सम्बन्ध में यदि हम चिन्तन करें तो यह स्पष्ट होगा, वह प्रारम्भ में तपप्रधान नहीं थी। श्रमण संस्कृति के प्रभाव से प्रभावित होकर उसमें भी तप के स्वर मुखरित हुए और वैदिक ऋषियों की हत्तंत्रियाँ झंकृत हुई / तप से ही वेद उत्पन्न हुए हैं। तप से ही ऋत और सत्य समुत्पन्न हुए 1. कार्तिकेयानुप्रेक्षा-गाथा, 112-114. 2. तथैव वेदानृषयस्तपसा प्रतिपेदिरे / -मनुस्मृति 11, 143. Page #37 -------------------------------------------------------------------------- ________________ 35 हैं। तप से ही ब्रह्म को खोजा जाता है। तप से ही मृत्यु पर विजय-वैजयन्ती फहरा कर ब्रह्मलोक प्राप्त किया जाता है। जो कुछ भी दुर्लभ और दुष्कर है, वह सभी तप से साध्य है। तप की शक्ति दुरतिक्रम है / तप का लक्ष्य आत्मा या ब्रह्म की उपलब्धि है। तप से ब्रह्म की अन्वेषणा की जा सकती है। तप से ही ब्रह्म को जानो ! यह आत्मा तप और सत्य के द्वारा ही जाना जा सकता है। महर्षि पतंजलि के शब्दों में कहा जाए तो तप से अशुद्धि का क्षय होने से शरीर और इन्द्रियों की शुद्धि होती है। जिस प्रकार जैन साधना पद्धति से बाह्य और आभ्यन्तर-ये दो तप के प्रकार बताये हैं, वैसे ही गीता में भी तप का वर्गीकरण किया गया है। स्वरूप की दृष्टि से तप के 1. शारीरिक तप 2. वाचिक तप और 3. मानसिक तप-ये भेद प्रतिपादित किये हैं। शारीरिक तप से तात्पर्य है-देव, द्विज, गुरुजन और ज्ञानी जनों का सत्कार करना / शरीर को आचरण से पवित्र बनाना, सरलता, ब्रह्मचर्य और अहिंसा का पालन करना, यह शारीरिक तप है। वाचकि तप है-क्रोध का अभाव, प्रिय, हितकारी और यथार्थ संभाषण, स्वाध्याय और अध्ययन आदि / मानसिक तप वह है, जिसमें मन की प्रसन्नता, शांतता, मौन और मनोनिग्रह से भाव की शुद्धि हो। - जो तप श्रद्धापूर्वक, फल की आकांक्षा रहित होकर किया जाता है, वही सात्त्विक तप कहलाता है। जो तप सत्कार, मान, प्रतिष्ठा के लिए अथवा प्रदर्शन के लिए किया जाता है, वह राजस तप है। जो तप अज्ञानतापूर्वक अपने आपको भी कष्ट देता है और दूसरों को भी दुःखी करता है, वह तामस तप है। प्रस्तुत आगम में तप का जो वर्गीकरण किया गया है, उसमें और गीता के वर्गीकरण में यही मुख्य अन्तर है कि गीताकार ने अहिंसा, सत्य, ब्रह्मचर्य, इन्द्रिय-निग्रह, आर्जव, प्रभृति को तप के अन्तर्गत माना है, जबकि जैन दृष्टि से वे महाव्रत और श्रमणधर्म के अन्तर्गत आते हैं। गीता में जैनधर्म-मान्य बाह्य तपों पर चिन्तन नहीं हुआ है और आभ्यन्तर तप में से केवल स्वाध्याय को तप की कोटि में रखा है। ध्यान और कायोत्सर्ग को योग साधना के अन्तर्गत लिया है / वैयावृत्य, विनय आदि को गुण माना है और प्रायश्चित्त का वर्णन शरणागति के रूप में हुआ है।११ महानारायणोपनिषद् में अनशन तप का महत्त्व यहाँ तक प्रतिपादित किया गया है कि अनशन तप से बढ़कर कोई तप नहीं है,१२ जबकि गीताकार ने अवमोदर्य तप को अनशन से भी अधिक श्रेष्ठ माना है। उसका यह स्पष्ट अभिमत है-योग अधिक भोजन करनेवालों के लिए सम्भव नहीं है और न निराहार रहनेवालों के लिए सम्भव है किन्तु जो युक्त आहारविहार करता है, उसी के लिए योग-साधन सरल है।३ 1. ऋतं च सत्यं चाभीद्धात्तपसोऽध्याजायत / -ऋग्वेद 10, 190, 1. 2. तपसा चीयते ब्रह्म / -मुण्डक-१, 1, 8 3. ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत / -वेद 4. यद् दुस्तरं यदुरापं दुर्गं यच्च दुष्करम् / सर्वं तु तपसा साध्यं तपोहि दुरतिक्रमम् // -मनुस्मृति-११/२३७५. तपसा चीयते ब्रह्म। - मुण्डकोपनिषद्-१. 1. 8. 6. तपसा ब्रह्म विजिज्ञासस्व / -तैत्तरीयोपनिषद्-३. 2. 3. 4 7. सत्येन लभ्यस्तपसा ह्येष आत्मा। -मुण्डक-३. 1.58. कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः। -43 साधनपाद-योगसूत्र 9. गीता-अध्याय-१७, श्लो. 14, 15, 16. 10. गीता-अध्याय-१, श्लो. 17, 18, 19. 11. भारतीय संस्कृति में तप साधना, ले डॉ. सागरमल जैन 12. तपः नानशनात्परम्। -महानारायणोपनिषद् 21, .2.13. गीता, 7, श्लो. 16-17. Page #38 -------------------------------------------------------------------------- ________________ 36 बौद्ध साधना पद्धति में भी तप का विधान है। वहाँ तप का अर्थ प्रतिपल-प्रतिक्षण चित्त शुद्धि का प्रयास करना है। महामंगलसुत्त में तथागत बुद्ध ने कहा-तप ब्रह्मचर्य आर्य सत्यों का दर्शन है और निर्वाण का साक्षात्कार है। यह उत्तम मंगल है। काशीभारद्वाजसुत्त में तथागत ने कहा-मैं श्रद्धा का बीज वपन करता हूँ। उस पर तप की वृष्टि होती है। तन और वचन में संयम रखता हूँ। आहार को नियमित कर सत्य के द्वारा मन के दोषों का परिष्कार करता हूँ। दिट्ठिवज्जसुत्त में उन्होंने कहा-किसी तप या व्रतों को ग्रहण करने से कुशल धर्मों की वृद्धि हो जायेगी और अकुशल धर्मों की हानि होगी। अतः तप अवश्य करना चाहिए / बुद्ध ने अपने आपको तपस्वी कहा / उनके साधना-काल का वर्णन और पूर्वजन्मों के वर्णन में उत्कृष्ट तप का उल्लेख हुआ है / उन्होंने सारिपुत्त के सामने अपनी उग्र तपस्या का निरूपण किया। सम्राट् बिम्बिसार से कहा-मैं अब तपश्चर्या के लिए जा रहा हूँ। मेरा मन उस साधना में रमता है। यह पूर्ण सत्य है कि बुद्ध अज्ञानयुक्त केवल देह-दण्ड को निर्वाण के लिए उपयोगी नहीं मानते थे। ज्ञानयुक्त तप को ही उन्होंने महत्त्व दिया था। डॉ. राधाकृष्णन् ने लिखा है-बुद्ध ने कठोर तपश्चर्या की आलोचना की, तथापि यह आश्चर्य है कि बौद्ध श्रमणों का अनुशासन किसी भी ब्राह्मण ग्रन्थों में वर्णित अनुशासन [तपश्चर्या] से कम कठोर नहीं है / यद्यपि शुद्ध सैद्धांतिक दृष्टि से वे निर्वाण की उपलब्धि तपश्चर्या के अभाव में भी सम्भव मानते हैं. फिर भी व्यवहार में तप उनके अनुसार आवश्यक सा प्रतीत होता है। बौद्ध दृष्टि से तप का उद्देश्य है -अकुशल कर्मो को नष्ट करना / तथागत बुद्ध ने सिंह सेनापति को कहा है सिंह ! एक पर्याय इस प्रकार का है, जिससे सत्यवादी मानव मुझे तपस्वी कह सकें। वह पर्याय है-पापकारक अकुशल धर्मों को तपाया जाये, जिससे पापकारक अकुशल धर्म गल जायें, नष्ट हो जायें और वे पुनः उत्पन्न नहीं हों। जैनधर्म की तरह बौद्धधर्म में तप का जैसा चाहिए वैसा वर्गीकरण नहीं है। मज्झिमनिकाय में मानव के चार प्रकार बताये जैसे-१. जो आत्म-तप हैं पर पर-तप नहीं है। इस समूह में कठोर तप करनेवाले तपस्वियों का समावेश होता है। जो अपनेआप को कष्ट देते हैं पर दूसरों को नहीं / 2. जो पर-तप है किन्तु आत्म-तप नहीं हैं। इस समूह में वे हिंसक, जो पशुबलि देते हैं, आते हैं। वे दूसरों को कष्ट देते हैं, स्वयं को नहीं / 3. जो आत्म-तप भी हैं और पर-तप भी हैं। वे लोग जो स्वयं भी कष्ट सहन करते हैं और दूसरे व्यक्तियों को भी कष्ट प्रदान करते हैं। इस समूहमें वे व्यक्ति आते हैं, जो तप के साथ यज्ञ-याग किया करते हैं। 4. जो आत्म-तप भी नहीं है और पर-तप भी नहीं है, ये वे लोग हैं, जो स्वयं को कष्ट नहीं देते और न दूसरों को ही कष्ट देते हैं। यह चतुर्भगी स्थानांग की तरह है। इसमें वस्तुतः तप का वर्गीकरण नहीं हुआ है। तथागत बुद्ध ने अपने भिक्षुओं को अतिभोजन करने का निषेध किया था। केवल एक समय भोजन 1. महामंगलसुत्त-सुत्तनिपात, 16-10. 2. अंगुत्तरनिकाय-दिट्ठवज्ज सुत्त. 3. मज्झिमनिकाय-महासिंहनाद सुत्त: 4. सुत्तनिपात पवज्जा सुत्त-२७।२०,. 5. Indian Philosophy, by-Dr. Radhakrishnan, Vol. 1, P. 436. 1. बुद्धलीलासारसंग्रह-पृ. 280/281 Page #39 -------------------------------------------------------------------------- ________________ की अनुमति प्रदान की थी / रसासक्ति का भी निषेध किया था। विविध आसनों का भी विधान किया था / भिक्षाचर्या का भी विधान किया था। जो भिक्षु जंगल में निवास करते हैं, वृक्ष के नीचे ठहरते हैं, श्मशान में रहते हैं, उन धतुंग भिक्षुओं की बुद्ध ने प्रशंसा की / प्रवारणा [प्रायश्चित्त], विनय, वैयावृत्य, स्वाध्याय, ध्यान, कायोत्सर्ग-इन सभी को जीवन में आचरण करनेकी बुद्ध ने प्रेरणा दी / किन्तु बुद्ध मध्यममार्गी विचारधारा के थे, इसलिए जैन तप-विधि में जो कठोरता है, उसका उसमें अभाव है, उनकी साधना सरलता को लिये हुए है। हमने यहाँ संक्षेप में वैदिक और बौद्ध तप के सम्बन्ध में चिन्तन किया है, जिससे आगम-साहित्य में आये हुए तप की तुलना सहज हो सकती है। वस्तुतः प्रस्तुत आगम में आया हुआ तपोवर्णन अपने आप में मौलिकता और विलक्षणता को लिये हुए हैं। . भगवान् महावीर के समवसरण में भवनपति, व्यन्तर, ज्योतिष्क और वैमानिक-ये चारों प्रकार के देव उपस्थित होते थे। उन देवों के वर्णन में नानाप्रकार के आभूषण, वस्त्रों का उल्लेख हुआ है। यह वर्णन, जो शोधार्थी प्राचीन संस्कृति और सभ्यता का अध्ययन करना चाहते हैं, उनके लिए बहुत ही उपयोगी है / वस्त्र-निर्माण की कला में भारतीय कलाकार अत्यन्त दक्ष थे, यह भी इस वर्णन से परिज्ञात होता है। विस्तार-भय से हम यहाँ उस पर चिन्तन न कर मूल ग्रन्थ को ही देखने की प्रबुद्ध पाठकों को प्रेरणा देते हैं। साथ ही कूणिक राजा का भगवान् को वन्दन करने के लिये जाने का वर्णन पठनीय है। इस वर्णन में अनेक महत्त्वपूर्ण तथ्य रहे हुए हैं। भगवान् महावीर की धर्मदेशना भी इसमें विस्तार के साथ आई है। यों धर्मदेशना में सम्पूर्ण जैन आचार मार्ग का प्ररूपण हुआ है। श्रमणाचार और श्रावकाचार का विश्लेषण हुआ है। उसके पश्चात् गणधर गौतम की विविध जिज्ञासायें हैं / पापकर्म का अनुबन्धन कैसे होता है ? और किस प्रकार के आचार-विचारवाला जीव मृत्यु के पश्चात् कहाँ पर (किस योनि में) उत्पन्न होता है ? यह उपपात-वर्णन प्रस्तुत आगम का हार्द है। और इसी आधार पर प्रस्तुत आगम का नामकरण हुआ है। यह वर्णन ज्ञानवर्धन के साथ दिलचस्प भी है। इसमें वैदिक और श्रमण परम्परा के अनेक परिव्राजकों, तापसों व श्रमणों का उल्लेख है। उनकी आचारसंहिता भी संक्षेप में दी गई है। उन परव्राजकों का संक्षेप में परिचय इस प्रकार है. 1. गौतम-ये अपने पास एक नन्हा सा बैल रखते थे, जिसके गले में कौड़ियों की माला होती, जो संकेत से अन्य व्यक्तियों के चरणस्पर्श करता। इस बैल को साथ रखकर यह साधु भिक्षा मांगा करते थे। अंगुत्तरनिकाय में भी इसप्रकार के साधुओं का उल्लेख है।' 2. गौव्रतिक-गोव्रत रखनेवाले / गाय के साथ ही ये परिभ्रमण करते / जब गाय गाँव से बाहर जाती तो ये भी उसके साथ जाते / गाय चारा चरती तो ये भी चरते और गाय के पानी पीने पर 1. अंगुत्तरनिकाय-३, पृ. 726. Page #40 -------------------------------------------------------------------------- ________________ 38 ये भी पानी पीते / जब गाय सोती तो ये सोते / गाय की भाँति ही घास और पत्तों का ये आहार करते थे। मज्झिमनिकाय' और ललितविस्तर प्रभृति ग्रन्थों में भी इन गोव्रतिक साधुओं का उल्लेख मिलता है। 3. गृहिधर्म-ये अतिथि, देव आदि को दान देकर परम आह्लादित होते थे और अपने आपको गृहस्थ धर्म का सहीरूप से पालन करनेवाला मानते थे। 4. धर्मचिन्तक-ये धर्म-शास्त्र के पठन और चिन्तन में तल्लीन रहते थे। अनुयोगद्वार की टीका में याज्ञवल्क्य प्रभृति ऋषियों द्वारा निर्मित धर्म-संहिताओं का चिन्तन करनेवालों को धर्म चिन्तक कहा है। 5. अविरुद्ध-देवता, राजा, माता-पिता, पशु और पक्षियों की समानरूप से भक्ति करनेवाले अविरुद्ध साधु कहलाते थे। ये सभी को नमस्कार करते थे, इसलिए विनयवादी भी कहलाते थे / आवश्यकनियुक्ति', आवश्यकचूर्णि', में इनका उल्लेख है / भगवतीसूत्र के अनुसार ताम्रलिप्ति के मौर्य-पुत्र तामिल ने यही प्रणामा-प्रव्रज्या ग्रहण की थी। अंगुत्तरनिकाय में भी अविरुद्धकों का वर्णन है। .. 6. विरुद्ध-ये पुण्य-पाप, स्वर्ग-नरक नही मानते थे / ये अक्रियावादी थे। 7. वृद्ध-तापस लोग प्रायः वृद्धावस्था में संन्यास लेते थे . / इसलिए ये वृद्ध कहलाते थे / औपपातिक की टीका के अनुसार वृद्ध अर्थात् तापस, श्रावक अर्थात् ब्राह्मण / तापसों को वृद्ध इसलिए कहा गया है कि समग्र तीर्थिकों की उत्पत्ति भगवान् ऋषभदेव की प्रव्रज्या के पश्चात् हुई थी। उनमें सर्वप्रथम तापस-सांख्यो का प्रादुर्भाव हुआ था, अतः वे वृद्ध कहलाये। श्रमण भगवान् महावीर के समय तीन सौ तिरेसठ पाखण्ड-मत प्रचलित थे। उन्हीं अन्य तीर्थों या तैर्थिकों में वृद्ध श्रावक शब्द भी व्यवहृत हुआ है। ज्ञाताधर्मकथा एवं अंगुत्तरनिकाय? में भी यह शब्द प्रयुक्त हुआ है / अनुयोगद्वार की टीका में भी वृद्ध का अर्थ तापस किया है। कहीं पर 'वृद्ध श्रावक' यह शब्द एक कर दिया गया है और कहीं पर दोनों को पृथक्पृथक् किया गया है। हमारी दृष्टि से दोनों को पृथक् करने की आवश्यकता नहीं है / वृद्धश्रावक का अर्थ ब्राह्मण उपयुक्त प्रतीत होता है / यहाँ पर वृद्ध और श्रावक शब्द जैन परम्परा से सम्बन्धित नहीं है। यह तो ब्राह्मणों का ही वाचक है। 1. मज्झिमनिकाय-३, पृ. 387. 2. ललितविस्तर, पृ. 248. 3. अनुयोगद्वार सूत्र, 20. 4. आवश्यकनियुक्ति, 494. 5. आवश्यकचूर्णि, पृ. 218 6. भगवती सूत्र, 3 / 1. 7. अंगुत्तरनिकाय-३, पृ. 276 8. वृद्धाः तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदि देवकालोत्पन्नत्वेन च सकललिङ्गिनामाद्यत्वात्, श्रावका धर्मशास्त्र श्रवणाद् ब्राह्मणा: अथवा वृद्धश्रावका ब्राह्मणाः। -औपपातिक सूत्र 38 वृ०. पृ. 157 9. अण्णतीथिकाश्चरक-परिव्राजक-शाक्याजीवक-वृद्धश्रावकप्रभृतयः / - निशीथ सभाष्यचूर्णि, भाग-२, पृ. 118. 10. ज्ञाताधर्मकथा, अध्य. 15 वां. सू. 1. 11. अंगुत्तरनिकाय-हिन्दी अनुवाद भाग 2, पृ. 452. 12. अनुयोगद्वार सूत्र-२०, की टीका / Page #41 -------------------------------------------------------------------------- ________________ 39 8. श्रावक-धर्म-शास्त्रों को श्रवण करनेवाला ब्राह्मण / ' " ये आठों प्रकार के साधु दूध-दही, मक्खन-घृत, तेल, गुड़, मधु, मद्य और मांस का भक्षण नहीं करते थे। केवल सरसों का तेल उपयोग में लेते थे। गंगातट निवासी वानप्रस्थी तापस 9. होत्तिय-अग्निहोत्र करनेवाले तापस / 10. पोत्तिय-वस्त्रधारी / 11. कोत्तिय-भूमि पर सोनेवाले / 12. जण्णई-यज्ञ करनेवाले। 13. सड्ढई-श्रद्धाशील। . 14. थालई-सब सामान लेकर चलनेवाले / 15. हुंबउठ्ठ-कुण्डी लेकर चलनेवाले / 16. दंतुक्खलिय-दांतों से चबाकर खानेवाले / इसका उल्लेख रामायण में प्राप्त है। दीघनिकाय अट्ठका में भी इस सम्बन्ध में उल्लेख है। 17. उम्मज्जक-उन्मज्जन मात्र से स्नान करनेवाले / अर्थात् कानों तक पानी में जाकर स्नान करनेवाले / 18. सम्मज्जक-अनेकबार उन्मज्जन करके स्नान करनेवाले / 19. निमज्जक-स्नान करते समय कुछ क्षणों के लिए जल में डूबे रहनेवाले / 20. सम्पखाल-शरीर पर मिट्टी घिस कर स्नान करनेवाले / 21. दक्खिणकूलग-गंगा के दक्षिण तट पर रहनेवाले / 22. उत्तरकूलग-गंगा के उत्तर तट पर रहनेवाले / 23. संखधमक-शंख बजाकर भोजन करनेवले / वे शंख इसलिए बजाते थे कि अन्य व्यक्ति भोजन करते समय न आयें / 24. कूलधमक-किनारे पर खड़े होकर उच्च स्वर करते हुए भोजन करनेवाले / 25. मियलुद्धक-पशु-पक्षियों का शिकार कर भोजन करनेवाले / 26. हत्थीतावस-जो हाथी को मारकर बहुत समय तक उसका भक्षण करते थे। इन तपस्वियों का यह अभिमत था कि एक हाथी को एक वर्ष या छह महीने में मार कर हम केवल एक ही जीव 1. देखिए विस्तार के साथ ज्ञातासूत्र प्रस्तावना पृ. 37. -देवेन्द्रमुनि. 2. रामायण-३।६।३. 3. दीघनिकाय अट्ठकथा 1, पृ. 270 / 4. कर्णदध्ने जले स्थित्वा, तपः कुर्वन् प्रवर्तते / उन्मज्जकः स विज्ञेयस्तापसो लोकपूजितः // - अभिधानवाचस्पति Page #42 -------------------------------------------------------------------------- ________________ 40 का वध करते हैं, अन्य जीवों को मारने के पाप से बच जाते हैं। टीकाकार के अभिमतानुसार हस्तीतापस बौद्ध भिक्षु थे।' ललितविस्तर में हस्तीव्रत तापसों का उल्लेख है। महावग्ग में भी दुर्भिक्ष के समय हाथी आदि के मांस खाने का उल्लेख मिलता है। 27. उड्ढडंक-दण्ड को ऊपर उठाकर चलनेवाले / आचारांग चूर्णि' में उड्ढडंक, बोड़िय, और सरक्ख आदि साधुओं के साथ उसकी परिगणना की है। ये साधु केवल शरीर मात्र परिग्रही थे। पाणिपुट में ही भोजन किया करते थे। 28. दिसापोक्खी-जल से दिशाओं का सिंचन कर पुष्प-फल आदि बटोरनेवाले / भगवती सूत्र में हस्तिनापुर के शिवराजर्षि का उपाख्यान है। उन्होंने दिशा-प्रोक्षक तपस्वियों के निकट दीक्षा ग्रहण की थी / वाराणसी का सोमिल ब्राह्मण तपस्वी भी चार दिशाओं का अर्चक था। आवश्यकचूर्णि के अनुसार राजा प्रसन्नचन्द्र अपनी महारानी के साथ दिशा-प्रोक्षकों के धर्म में दीक्षित हुआ था। वसुदेवहिंडी और दीघनिकाय में भी दिसापोक्खी तापसों का वर्णन है। 29. वक्खवासी-वल्कल के वस्त्र पहननेवाले / 30. अम्बुवासी-जल में रहनेवाले / 31. बिलवासी-बिलों में रहनेवाले / 32. जलवासी-जल में निमग्न होकर बैठने वाले। 33. बेलवासी-समुद्र के किनारे रहनेवाले / 34. रुक्खमूलिया-वृक्षों के नीचे रहनेवाले / 35. अम्बुभक्खी -जल भक्षण करनेवाले / 36. वाउभक्खी -वायु पीकर रहनेवाले / रामायण में मण्डकरनी नामक तापस का उल्लेख है, जो केवल वायु पर जीवित रहता था। महाभारत में भी वायुभक्षी तापसों के उल्लेख मिलते हैं। 37. सेवालभक्खी -केवल शवाल को खाकर जीवन-यापन करनेवाले / ललितविस्तर में भी __इस सम्बन्ध में वर्णन मिलता है। इनके अतिरिक्त भी अनेक प्रकार के तापस थे, जो मूल, कंद, छाल, पत्र, पुष्प और बीज का सेवन करते थे। और कितने ही सड़े गले हुए मूल, कन्द, छाल, पत्र आदि द्वारा अपना जीवन-यापन करते थे / दीघनिकाय आदि में भी इस प्रकार के वर्णन हैं। इनमें से अनेक तापस पुनः-पुनः स्नान किया करते थे, जिससे इनका शरीर पीला पड़ जाता था। ये गंगा के किनारे रहते थे और वानप्रस्थाश्रम का पालन - 1. सूत्रकृतांग टीका, 206. 2. ललितविस्तर, पृ. 248 3. महावग्ग-६।१०।२२. पृ. 235 4. आचारांग चूर्णि-५, पृ. 169. 5. भगवती सूत्र-११।९. 6. निरयावलिका-३, पृ. 37-40. 7. आवश्यकचूणि, पृ. 457. 8. वसुदेवहिंडी, पृ. 179. दीघनिकाय, सिगालोववादसुत्त. 10. रामायण-३-११/१२. 11. महाभारत, 1/96/42. 12. ललितविस्तर, पृ. 248. 13. दीघनिकाय, 1, अम्बडसुत्त, पृ. 88. Page #43 -------------------------------------------------------------------------- ________________ करते थे / ये तपस्वीगण एकाकी न रहकर समूह के साथ रहते थे / कोडिन्नदिन और सेवालि नाम के कितने ही तापस तो पाँचसौ-पाँचसौ तापसों के साथे रहते थे। ये गले सड़े हुए कन्द-मूल, पत्र और शेवाल का भक्षण करते थे / उत्तराध्ययन टीका में वर्णन है कि ये तापसगण अष्टापद की यात्रा करने जाते थे। वन-वासी साधु तापस कहलाते थे। ये जंगलों में आश्रम बनाकर रहते थे / यज्ञ-याग करते, पंचाग्नि द्वारा अपने शरीर को कष्ट देते थे / इनका बहुत सारा समय कन्द-मूल और वन के फलों को एकत्रित करने में व्यतीत होता था / व्यवहारभाष्य में यह भी वर्णन है कि ये तापस-गण ओखली और खलिहान के सन्निकट पड़े हुए धानों को बीनते और उन्हें स्वयं पकाकर खाते / कितनी बार एक चम्मच में आये, उतना ही आहार करते या धान्य-राशि पर वे वस्त्र फेंकते और जो अन्न कण उस वस्त्र पर लग जाते, उन्हीं से वे अपने उदर का पोषण करते थे। प्रव्रजित श्रमण . परिव्राजक श्रमण ब्राह्मण-धर्म के लब्धप्रतिष्ठित पण्डित थे / वशिष्ठ धर्म-सूत्र के अनुसार वे सिर मुण्डन कराते थे। एक वस्त्र या चर्मखण्ड धारण करते थे / गायों द्वारों उखाड़ी हुई घास से अपने शरीर को ढंकते थे और जमीन पर सोते थे। ये आचार-शास्त्र और दर्शन-शास्त्र पर विचार, चर्चा करने के लिए भारत के विविध अंचलों में परिभ्रमण करते थे। वे षडंगों के ज्ञाता होते थे / उन परिव्राजको में कितने ही परिव्राजकों का परिचय इस प्रकार है 38. संखा-सांख्य मत के अनुयायी / 39. जोई-योगी, जो अनुष्ठान पर बल देते थे। 40. कपिल-निरीश्वरवादी सांख्य, जो ईश्वर को सृष्टिकर्ता नहीं मानते थे / 41. भिउच्च-भृगु ऋषि के अनुयायी। 42. हंस-जो पर्वत की गुफाओं में, रास्तों में, आश्रमों में, देवकुलों और आरामों में रह कर केवल भिक्षा के लिए गाँव में प्रवेश करते थे / षड्दर्शनसमुच्चय और रिलीजन्स ऑव दी हिन्दूज में भी इनका उल्लेख आया है। 43. परमहंस-जो सरिता के तट पर या सरिता के संगम-प्रदेशों में रहते और जीवन की सांध्य वेला में चीर, कोपीन, कुश आदि का परित्याग कर प्राणों का विसर्जन करते थे / 44. बहुउदय-जो गाँव में एक रात्रि और नगर मे पाँच रात रहते हों। 1. उत्तराध्ययन टीका, 10. पृ. 154. अ. 2. निशीथचूर्णि-१३/४४०२ की चूणि 3. (क) व्यवहारभाष्य-१०/२३-२५ (ख) मूलाचार-५-५४. 4. (क) वशिष्ठ धर्मसूत्र-१०-६।११. (ख) डिक्सनरी ओव पाली प्रौपर नेम्स, जिल्द 2, पृ. 159. मलालसेकर (ग) महाभारत-१२।१९०।३. 5. षड्दर्शनसमुच्चय पृ. 86. रिलीजन्स व दी हिन्दूज, जिल्द-१, पृ. 231. -लेखक एच. एच. विल्सन Page #44 -------------------------------------------------------------------------- ________________ 42 45. कुडिव्वय-जो घर में रहते हों तथा क्रोध, लोभ और मोह रहित होकर अहंकार आदि का ___ परित्याग करने में प्रयत्नशील हों। 46. कनपरिव्वायग-कृष्ण परिव्राजक अर्थात् नारायण के परम भक्त / ब्राह्मण परिव्राजक 47. कण्डु-अथवा कण्ण / 48. करकण्डु 49. अम्बड-ऋषिभासित, थेरीगाथा और महाभारत में भी अम्बड परिव्राजकों के सम्बन्ध में उल्लेख है। 50. परासर-सूत्रकृतांग में परासर को शीत, उदक और बीज रहित फलों आदि के उपभोग से सिद्ध माना गया है। उत्तराध्ययन की टीका में द्वीपायन परिव्राजक की कथा है। उसका पूर्व नाम परासर था। 51. कण्हदीवायण-कण्हदीवायण जातक और महाभारत में इनका उल्लेख है। 52. देवगुप्त 53. नारय-नारद / क्षत्रिय परिव्राजक 54. सेलई 55. ससिहार [ससिहर अथवा मसिहार ?] 56. णग्गई [नग्नजित् ], 57. भग्गई 58. विदेह 59. रायाराय 60. रायाराम 61. बल ये परिव्राजक गण वेदों और वेदांगों में पूर्ण निष्णात थे / दान और शौच धर्म का उपदेश देते थे। इनका यह अभिमत था-जो पदार्थ अशुचि से सने हुए हैं, वे मिट्टी आदि से स्वच्छ हो जाते हैं। वैसे ही हम पवित्र आचार, निरवद्य व्यवहार से, अभिषेक-जल से अपने को पवित्र बना सकते हैं एवं स्वर्ग प्राप्त 1. थेरी गाथा-११६. 2. महाभारत-१।११४।३५. 3. सूत्रकृतांग-३।४।२।३, पृ. 94-95. 4. उत्तराध्ययन टीका-२, पृ. 39 5. कण्हदीवायण जातक-४, पृ.८३-८७. 6. महाभारत-१।११४।४५ Page #45 -------------------------------------------------------------------------- ________________ 43 कर सकते हैं / ये परिव्राजक नदी, तालाब, पुष्करणी प्रभृति जलाशयों में प्रवेश नहीं करते और न किसी वाहन का ही उपयोग करते / न किसी प्रकार का नत्य आदि खेल देखते / वनस्पति आदि का उन्मलन नहीं करते और न धातुओं के पात्रों का ही उपयोग करते / केवल मिट्टी, लकड़ी और तुम्बी के पात्रों का उपयोग करते थे। अन्य रंग-बिरंगे वस्त्रों का उपयोग न कर केवल गेरुए वस्त्र पहनते थे / अन्य किसी भी प्रकार के सुगन्धित लेपों का उपयोग न कर केवल गंगा की मिट्टी का उपयोग करते थे। ये निर्मल छाना हुआ और किसी के द्वारा दिया हुआ एक प्रस्थ जितना जल पीने के लिए ग्रहण करते थे। ____ अम्बड़ परिव्राजक और उनके सात सौ शिष्यों का उल्लेख प्रस्तुत आगम में हुआ है। जैन साहित्य के बृहत् इतिहास में तथा 'जैन आगम साहित्य में भारतीय समाज' ग्रन्थों में अम्बड़ परिव्राजक के सात शिष्य होना लिखा है पर वह ठीक नहीं है / मूल शास्त्र में 'सत्त अंतेवासीसयाई' पाठ है। उसका अर्थ सातसौ अंतेवासी होता है, न कि सात / अम्बड़ परिव्राजक का वर्णन जैन साहित्य में दो स्थलों पर आया हैऔपपातिक में और भगवती में / अम्बड़ परिव्राजक नामक एक व्यक्ति का और उल्लेख है, जो आगामी चौबीसी में तीर्थंकर होगा / औपपातिक में आये हुए अम्बड़ महाविदेह में मुक्त होंगे। इसलिए दोनों पृथक्-पृथक् होने चाहिए। भीषण ग्रीष्म ऋतु में जल प्राप्त होने पर भी उन्हें कोई व्यक्ति देनेवाला न होने से सात सौ शिष्यों ने अदत्त ग्रहण नहीं किया और संथारा कर शरीर का परित्याग किया। अम्बड़ और उसके शिष्य भगवान् महावीर के प्रति पूर्ण निष्ठावान् थे। अम्बड़ अवधिज्ञानी भी था / वह औदेशिक, नैमित्तिक आहार आदि नहीं लेता था। आजीवक श्रमण 62. दुघरंतरिया-एक घर में भिक्षा ग्रहण कर उसके पश्चात् दो घरों से भिक्षा न लेकर तृतीय घर से भिक्षा लेनेवाले। 63. तिघरंतरिया-एक घर से भिक्षा ग्रहण कर तीन घर छोड़कर भिक्षा लेनेवाले / 64. सत्तघरंतरिया-एक घर से भिक्षा ग्रहण कर सात पर छोड़कर भिक्षा लेनेवाले / 65. उप्पलबेंटियाकमल के डंठल खाकर रहनेवाले / 66. घरसमुदाणिय-प्रत्येक घर से भिक्षा ग्रहण करनेवाले / 67. विज्जुअंतरिया-बिजली गिरने के समय भिक्षा न लेनेवाले / 68. उट्टियसमण-किसी बड़े मिट्टी के बर्तन में बैठकर तप करनेवाले / 1. (क) जैन साहित्य का बृहद् इतिहास, भाग-२, पृ. 25 (ख) जैन आगम साहित्य में भारतीय समाज, पृ. 418. -डा. जगदीशचन्द्र जैन 2. स्थानांग, 9 वा सूत्र 61.3. (क) यश्चौपपातिकोपाङ्गे महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते / -स्थानांग वृत्ति, पत्र-४३४ (ख) दीघनिकाय के अम्बट्ठसुत्त में अंबट्ठ नाम के एक पंडित ब्राह्मण का वर्णन है / 'निशीथचूणि पीठिका में महावीर अम्बटु को धर्म में स्थिर करने के लिए राजगृह पधारे थे। -निशीथ चू. पीठिका, पृ. 20 Page #46 -------------------------------------------------------------------------- ________________ 44 आजीवक मत का संस्थापक गोशालक था। भगवती सूत्र के अनुसार वह भ. महावीर के साथ दीर्घकाल तक रहा था / वह आठ महानिमित्तों का ज्ञाता था और उसके श्रमण उग्र तपस्वी थे। अन्य श्रमण 69. अत्तुक्कोसिय-आत्म-प्रशंसा करनेवाले / 70. परिवाइय-पर-निन्दा करनेवाले / भगवती में अवर्णवादी को किल्विषक कहा है / 71. भूइकम्मिय-ज्वरग्रस्त लोगों को भूति [राख] देकर नीरोग करनेवाले / 72. भुज्जो भुज्जो कोउयकारक-बार-बार सौभाग्य वृद्धि के लिए कौतुक, स्नानादि करनेवाले / सात निह्नव विचार का इतिहास जितना पुराना है उतना ही पुराना है विचारभेद का इतिहास / विचार व्यक्ति की उपज है। वह संघ में रूढ होने के बाद संघीय कहलाता है। सुदीर्घकालीन परम्परा में विचार-भेद होना असम्भव नहीं है। जैन परम्परा में भी विचार-भेद हुए हैं। जो जैन धर्मसंघ से सर्वथा पृथक् हो गए, उन श्रमणों का यहाँ उल्लेख नहीं है। यहाँ केवल उनका उल्लेख है, जिनका किसी विषय में मत-भेद हुआ, जो भगवान् महावीर के शासन से पृथक् हुए, पर जिन्होंने अन्य धर्म को स्वीकार नहीं किया / इसलिए वे जैनशासन के एक विषय के अपलाप करनेवाले निह्नव कहलाये / वे सात हैं। उनमें से दो भगवान् महावीर के कैवल्य-प्राप्ति के बाद हुए और शेष पांच निर्वाण के पश्चात् हुए / इनका अस्तित्व-काल श्रमण भगवान् महावीर के कैवल्य प्राप्ति के चौदह वर्ष से निर्वाण के पश्चात् पांच सो चौरासी वर्ष तक का है। 1. बहुरत-भगवान् महावीर के कैवल्य प्राप्ति के चौहद वर्ष पश्चात् श्रावस्ती में बहुरतवाद की उत्पत्ति हुई। इसके प्ररूपक जमाली थे / बहुरतवादी कार्य की निष्पत्ति में दीर्घकाल की अपेक्षा मानते हैं / वह क्रियमाण को कृत नहीं मानते, अपितु वस्तु के पूर्ण निष्पन्न होने पर ही उसका अस्तित्व स्वीकार करते हैं। 2. जीवप्रादेशिक-भगवान् महावीर के कैवल्य-प्राप्ति के सोलह वर्ष पश्चात् ऋषभपुर में जीवप्रादेशिकवाद की उत्पत्ति हुई। इसके प्रवर्तक तिष्यगुप्त थे / जीव के असंख्य प्रदेश हैं, परन्तु जीवप्रादेशिक मतानुसारी जीव के चरम प्रदेश को ही जीव मानते हैं, शेष प्रदेशों को नहीं / 1. भगवती सूत्र, शतक 15 वा. 2. पंचकल्प चूर्णि 3. (क) स्थानांग-४।३०९ (ख) हिस्ट्री एण्ड डाक्ट्रीन्स आफ द आजीविकाज -ए. एल. वाशम 4. भगवती सूत्र, 1 / 2. 5. णाणुप्पत्तीय दुदे, उप्पण्णा णिव्वुए सेसा / -आवश्यकनियुक्ति, गाथा-७८४ 6. चोद्दस सोलह सवासा, चोद्दस वीसुत्तरा य दोण्णिसया / अट्ठावीसा य दुवे, पंचेव सया उ चोयाला / / पंचलया चुलसीया................ __-आवश्यकनियुक्ति, गाथा-७८३-७८४ 7. चउदस वासाणि तया जिणेण उप्पाडियस्स नाणस्स / तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥-आवश्यक भाष्य, गाथा-१२५ 8. ऋषभपुरं राजगृहस्याद्याह्वा / -आवश्यकनियुक्ति दीपिका, पत्र-१४३ 9. सोलसवासाणि तया जिणेण उप्पाडियस्स नाणस्स / जीवपएसिअदिट्ठी उसभपुरम्मि समुप्पन्ना ॥-आवश्यकभाष्य गाथा, 127. Page #47 -------------------------------------------------------------------------- ________________ 45 3. अव्यक्तिक-भगवान् महावीर के परिनिर्वाण के दो सौ चौदह वर्ष पश्चात् श्वेताम्बिका नगरी * में अव्यक्तवाद की उत्पत्ति हुई। इसके प्रवर्तक आचार्य आसाढ़ के शिष्य थे। अव्यक्तवादी ये शिष्य अनेक थे। अतएव उनके नामों का उल्लेख उपलब्ध नहीं है। मात्र उनके पूर्वावस्था के गुरु का नामोल्लेख किया गया है। नवांगी टीकाकार ने भी इस आशय का संकेत किया है। 4. सामुच्छेदिक-भगवान् महावीर के परिनिर्वाण के दो सौ बीस वर्ष के पश्चात् मिथिलापुरी में समुच्छेदवाद की उत्पत्ति हुई / इनके प्रवर्तक आचार्य अश्वमित्र थे / ये प्रत्येक पदार्थ का सम्पूर्ण विनाश मानते हैं, एवं एकान्त समुच्छेद का निरूपण करते हैं। 5. द्वैक्रिय-श्रमण भगवान् महावीर के परिनिर्वाण के दो सौ अट्ठाईस वर्ष पश्चात् उल्लुकातीर नगर में द्विक्रियावाद की उत्पत्ति हुई। इसके प्रवर्तक आचार्य गंग थे। ये एक ही साथ दो क्रियाओं __ का अनुवेदन मानते हैं। . 6. त्रैराशिक-श्रमण भगवान् महावीर के परिनिर्वाण के पांच सौ चवालीस वर्ष पश्चात् अन्तरंजिका नगरी में त्रैराशिक मत का प्रवर्तन हुआ। इसके प्रवर्तक आचार्य रोहगुप्त (षडुलूक) थे / उन्होंने दो राशि के स्थान पर तीन राशियाँ मानी। 7. अबद्धिक-श्रमण भगवान् महावीर के निर्वाण के पाँच सौ चौरासी वर्ष पश्चात् दशपुर नगर में अबद्धिक मत का प्रारम्भ हुआ। इसके प्रवर्तक आचार्य गोष्ठामाहिल थे। इनका यह मन्तव्य था कि कर्म आत्मा का स्पर्श करते हैं किन्तु उनके साथ एकीभूत नहीं होते / इन सात निह्नवों में जमाली, रोहगुप्त और गोष्ठामाहिल-ये तीनों अन्त समय तक अलग रहे / शेष चार निह्नव भगवान् महावीर के शासन में पुनः मिल गये। ' - इन सभी तापसों, परिव्राजकों और श्रमणों के मरण के पश्चात् विभिन्न पर्यायों में जन्मग्रहण करने के उल्लेख हैं। ये उल्लेख इस बात के द्योतक है कि कौन साधक कितना अधिक साधना-सम्पन्न है ? जिसकी जितनी अधिक निर्मल साधना है. उतना ही वह अधिक उच्च देवलोक को प्राप्त होता है। कर्मो का पूर्ण क्षय होने पर मुक्ति होती है। इसलिए केवली समुद्घात का भी निरूपण है। केवली समुद्घात में आत्मप्रदेश सम्पूर्ण लोक में फैल जाते हैं। इसकी तुलना मुण्डक उपनिषद् के 'सर्वगतः' से की जा सकती है। ___मुक्त आत्माओं की विग्रहगति नहीं होती, मुक्त होते समय साकारोपयोग होता है / सिद्धों की सादि अपर्यवसित स्थिति को द्योतित करने के लिए दग्ध बीज का उदाहरण दिया गया है। सिद्ध होनेवाले जीव का सहनन, संस्थान, जघन्य-उत्कृष्ट अवगाहना, सिद्धों का निवास-स्थान, सर्वार्थसिद्ध विमान के ऊपरी 1. चउदस दो वाससया तइया सिद्धि गयस्स वीरस्स / अव्वत्तगाण दिट्ठी, सेअविआए समुप्पन्ना ।।-आवश्यक भाष्य, गाथा, 129 2. सोऽमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति / -स्थानांग वृत्ति, पत्र 391. 3. वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स / सामुच्छेइअदिट्ठी, मिहिलपुरीए समुप्पन्ना // -आवश्यक भाष्य, गाथा-१३१ 1. अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स / दो किरियाणं दिट्टी उल्लगतीरे समुप्पन्ना ।-आवश्यक भाष्य, गाथ 2. पंच सया चोयाला तइया सिद्धि गयस्स वीरस्स / पुरिमंतरंजियाए तेरासियदिट्ठी उप्पन्ना // -आवश्यक भाष्य गाथा-१३५ 3. पंचसया चुलसीया तइया सिद्धि गयस्स वीरस्स / अबद्धिगाण दिट्ठी दसपुरनयरे समुप्पन्ना / / -आवश्यक भाष्य, गाथा-१४१ 4. मुण्डक उपनिषद् - 12116 Page #48 -------------------------------------------------------------------------- ________________ 46 भाग से ईषत् प्राग्भारा पृथ्वी तल का अन्तर, इर्षत् प्राग्भारा पृथ्वी का आयाम, विष्कंभ, परिधि, मध्यभाग की मोटाई, उसके 12 नाम, उसका वर्ण, संस्थान, पौद्गलिक रचना, स्पर्श और उसकी अनुपम सुन्दरता का वर्णन किया गया है / ईषत् प्राग्भारा के उपरि तल से लोकान्त का अन्तर और कोश के छठे भाग में सिद्धों की अवस्थिति आदि बताई गई है। अन्त में बाईस गाथाओं के द्वारा सिद्धों का वर्णन है / ये गाथायें सिद्धों के वर्णन को समझने में अत्यन्त उपयोगी हैं। इसमें भील-पुत्र के उदाहरण से सिद्धों के सुख को स्पष्ट किया गया है। यह उदाहरण. बहुत ही हृदयस्पर्शी है। इस प्रकार यह आगम अपने आप में महत्त्वपूर्ण सामग्री लिये हुए है। नगर, चैत्य, राजा और रानियों का सांगोपांग वर्णन अन्य आगमों के लिए आधार रूप रहा है / चम्पा नगरी का आलंकारिक वर्णन प्राकृत-साहित्य के लिए स्रोत्र रूप में रहा है। ऐसा सूक्ष्म और पूर्ण वर्णन संस्कृत-साहित्य में भी कम देखने को मिलता है। संस्कृति और समाज की दृष्टि से तथा तत्काल में प्रचलित विभिन्न आत्मसाधनापद्धतियों को समझने की दृष्टि से भी इस आगम का महत्त्व है। इसमें धार्मिक और नैतिक मूल्यों की स्थापना हुई है। भाषा की दृष्टि से प्रस्तुत आगम उपमा-बहुल, समास-बहुल और विशेषण-बहुल है / इसमें पहले प्रकरण की भाषा कठिन है तो दूसरे प्रकरण की भाषा बहुत ही सरल है। आगम के अन्त में तो बहुत ही सरल भाषा है। प्रस्तुत आगम में आये हुए शब्दों के प्रयोग कौटिल्य के अर्थशास्त्र में भी प्रायः ज्यों के त्यों मिलते हैं / उदाहरण के रूप में प्रस्तुत आगम में घूसखोर के लिए प्रयुक्त "उक्कोडिय" जिसका संस्कृत रूप "उत्कोचक" है। कौटिल्य-अर्थशास्त्र में भी इसी अर्थ में आया है। औपपातिक में कूणिक राजा के प्रसंग में बताया गया है कि वह महेन्द्र और मलय पर्वत की तरह उन्नत कुल में समुत्पन्न हुआ था। कौटिलीय अर्थशास्त्र में मलय और महेन्द्र पर्वत का वर्णन है / महेन्द्र पर्वत के मोती और मलय पर्वत के चन्दन-वृक्ष बहुत ही श्रेष्ठ होते हैं।' __ औपपातिक में 'अर्गला' का नाम 'इन्द्रकील' आया है। तो कौटिलीय अर्थशास्त्र में भी अर्गला के अर्थ में इन्द्रकील शब्द प्रयुक्त है। __इस तरह प्रस्तुत आगम में आये हुए अनेक शब्दों की तुलना कौटिल्य-अर्थशास्त्र से की जा सकती है। इससे यह स्पष्ट है कि प्रस्तुत आगम की रचना उससे बहुत पहले हुई / जहाँ तक भाषा का प्रश्न है, प्रारम्भ की भाषा कठिन व समासयुक्त है तो बाद की भाषा सरल है। किन्तु विषय के अनुरूप भाषा कठिन और सरल होती है, इसलिए इसे दोनों अध्यायों को अलग-अलग समय की रचना मानना उपयुक्त नहीं है। हमारे अपने अभिमतानुसार यह सम्पूर्ण आगम एक ही समय की रचना है। 1. कौटिलीय अर्थशास्त्र, अधिकरण 4, अध्याय 4 / 10. 2. औपपातिक। 3. कौटिलीय अर्थशास्त्र, अधिकरण 2, अध्याय 11 / 2 4. औपपातिक 5. कौटिलीय अर्थशास्त्र, अधिकरण 2, अध्याय 3 / 26. Page #49 -------------------------------------------------------------------------- ________________ પ.પૂ. મુનિરાજશ્રી જંબૂવિજયજી મહારાજ Page #50 -------------------------------------------------------------------------- _ Page #51 -------------------------------------------------------------------------- ________________ પ.પૂ.આગમપ્રજ્ઞ મુનિશ્રી જંબૂવિજયજી મહારાજનું જીવનચરિત્ર પ.પૂ.મુ.શ્રી જંબૂવિજયજી મ.સા.નું મોસાળ ઝીંઝુવાડા. જે ગામની ટપકા રૂપે પણ નોંધ કોઈ ગુજરાતના નકશામાં આવતી નથી, એવા સાવ નાનકડા ગામમાં તેઓ જન્મ્યા અને તેવા પણ ગામને વિશ્વના વિદ્વત્ જગતમાં ગાજતું કરવાનું કામ પૂજ્યશ્રીએ પોતાની પ્રચંડ પ્રતિભા દ્વારા કર્યું. આવા પૂજયશ્રીને જાણવા માટે તેમના પાયામાં રહેલા તેમના માતા પિતાને પ્રથમ સમજવા પડે. એમનું જીવન કેટલું ઉદાત્ત હશે કે જેમણે પોતાના એકના એક પુત્રને સંસારમાં ન રાખતા સંયમમાર્ગે પ્રણામ કરાવ્યું અને તેમને પ્રતિભાવંત બનાવવા પાછળ પોતાની તમામ શક્તિઓ કામે લગાડી. ' તેમના પિતાશ્રીનું સંસારી નામ ભોગીલાલભાઈ હતું. બહુચરાજી પાસેનું દેથલી ગામ એ તેમનું વતન, પણ કુટુંબ ઘણું વિશાળ હોવાથી ભોગીલાલભાઈના પિતાશ્રી મોહનલાલ જોઈતારામ શંખેશ્વરતીર્થથી 30 કી.મી. દૂર માંડલ ગામમાં કુટુંબની બીજી દુકાન હોવાથી ત્યાં રહેતા હતા. ભોગીલાલભાઈના માતુશ્રી ડાહીબેન પણ મૂળ માંડલના જ હતા. તેમની કુક્ષીએ વિ.સં. ૧૯૫૧માં શ્રાવણ વદિ પંચમીને દિવસે ભોગીલાલભાઈનો માંડલમાં જન્મ થયો હતો. . એકવાર ભોગીલાલભાઈ પારણામાં સૂતા હતા ત્યારે અત્યંત પ્રભાવશાળી પાયચંદગચ્છીય ભાયચંદજી (ભ્રાતૃચંદજી) મહારાજ અચાનક ઘેર આવી ચડ્યા. પારણામાં સૂતેલા ભોગીલાલભાઈની મુખમુદ્રા જોતા હર્ષભેર બોલી ઉઠ્યા, આ તમારો પુત્ર અતિમહાન ધર્મોદ્યોત કરનારો થશે. નાનપણથી જ સ્મરણશક્તિ અને બુદ્ધિપ્રતિભા અત્યંત તેજસ્વી હતા. નિશાળ છોડ્યા પછી 40 વર્ષ બાદ પણ કવિતાઓ અક્ષરશઃ કહી સંભળાવતા. જ્ઞાનપ્રેમ અને જીવદયા એમના જીવનમાં વણાઈ ગયેલા હતા. વ્યવહારકુશળતા અને પરીક્ષાશક્તિ અજોડ હતી. પંદર-સોળ વર્ષની ઉંમરે ઝીંઝુવાડાના વતની શા. પોપટલાલ ભાયચંદભાઈના સુપુત્રી મણિબેન સાથે તેમનો લગ્નસંબંધ થયો હતો. તેમનો પરિવાર આજે પણ ધર્મઆરાધનામાં શ્રેષ્ઠ ગણાય છે. તેમના પરિવારમાંથી ઘણા પુણ્યાત્માઓએ (પ્રાયે 22) દીક્ષા લીધી છે અને ખૂબ શાશન પ્રભાવના કરી છે, કરી રહ્યા છે. વિ.સં. ૧૯૭૯માં મહાસુદિ ૧ને દિવસે અઠ્યાવીશમાં વર્ષે તેમને મણિબેનની કુક્ષીથી તેજસ્વી પુત્રરત્નની પ્રાપ્તિ થઈ, જે હાલ મુનિરાજ શ્રી જંબૂવિજયજી મ.સા.ના નામથી વિશ્વમાં પ્રસિદ્ધ છે. પુત્ર માત્ર ચાર વર્ષની વયનો થયો અને બન્ને જણાએ બત્રીસમા વર્ષે સંપૂર્ણ બ્રહ્મચર્ય વ્રત લીધું. વ્રતના દેઢ પાલન માટે Page #52 -------------------------------------------------------------------------- ________________ 48. રોજ રાત્રે ઉપાશ્રયમાં જ સુઈ જવાનું રાખતા હતા. આટલી યુવાન વયમાં બ્રહ્મચર્યવ્રતની ભીખ પ્રતિજ્ઞા સ્વીકારવી એ શ્રી ભોગીલાલભાઈમાં રહેલા દઢ આત્મબળની સાક્ષી પુરે છે. માત્ર 38 વર્ષની યુવાન ઉંમરમાં માતા પિતા હયાત અને પુત્ર 10 વર્ષની ઉંમરનો હોઈ ઘરમાંથી રજા નહીં મળે એમ સમજી પ.પૂ.આ.ભ.શ્રી વિજય સિદ્ધિસૂરિશ્વરજી (બાપજી)મ.સા.ના વરદ હસ્તે વિ.સં. ૧૯૮૮ના જેઠવદિ છઠને દિવસે અમદાવાદમાં જ ગુપ્ત રીતે દીક્ષા લઈ લીધી. કેવો પ્રબળ વૈરાગ્ય ? પૂ. આ.મ.શ્રી મેઘસૂરીશ્વરજી મ.ના શિષ્ય તરીકે અને મુનિરાજશ્રી ભુવનવિજયજી મ. તરીકે પ્રસિદ્ધ થયા. મહારાષ્ટ્રના વિહાર દરમિયાન નાસિક જિલ્લાના ચંદનપુરી તથા સપ્તશૃંગી બન્ને ગામોમાં દેવીના મેળા પ્રસંગે બલિવધ કરાતો અને હજારો પશુઓ અકાળે મૃત્યુના મુખમાં હોમાતા. વિ.સં. ૨૦૦૮માં પૂ. ભુવનવિજયજી મ.એ આ ભીષણ હત્યાકાંડ અટકાવ્યો. પાલીતાણા ખાતે જ્યારે બારોટના હક્ક સંબંધી પ્રશ્ન ઉદ્ભવ્યો ત્યારે પણ તેઓશ્રીએ મક્કમપણે પોતાનો વિરોધ દર્શાવ્યો અને તેમની સુંદર કાર્યવાહીથી તેનું ઘણું સારું પરિણામ આવેલું. તેમનું મનોબળ ઘણું જ દઢ હતું અને જે પ્રશ્ન હાથમાં લેતા તેનો સુંદર નિકાલ લાવવામાં તત્પર રહેતા. શંખેશ્વર પાર્શ્વનાથ પ્રત્યેની એમની અપાર ભક્તિ હતી. તેથી અંતે તેઓ શંખેશ્વર પાર્શ્વનાથ ભગવાનની દિશામાં મુખ રાખી શંખેશ્વરતીર્થમાં જ, તેમના જ સ્મરણમાં લીનતાપૂર્વક સમાધિભાવે વિ.સં. ૨૦૧૫ના મહાસુદિ 8 ને સોમવારે રાત્રે 1-15 કલાકે કાળધર્મ પામ્યા. પૂ.મુનિરાજશ્રી જંબૂવિજયજી મ.સા.ના પિતાશ્રીના ભવ્ય જીવનને સંક્ષેપથી જાણ્યા પછી હવે તેમના માતુશ્રીના જીવનની ઝલક પણ માણીએ. વિક્રમ સંવત્ 1951 માગશર વદિ 2 શુક્રવાર તા. ૧૪-૧૨૧૮૯૪ના દિવસે પિતા શાહ પોપટલાલ ભાયચંદના અત્યંત ધર્માત્મા ધર્મપત્ની બેનીબેનની કુક્ષીથી ઝીંઝુવાડામાં તેમનો જન્મ થયો. મણિબેન નામ રાખવામાં આવ્યું. તેમના પરિવારમાંથી (લગભગ 22 જણા) અનેકે દીક્ષા ગ્રહણ કરી હતી. તેમના માતાપિતાના પરિવારનું જૈન સંઘમાં ઘણું મોટું યોગદાન છે. પોપટભાઈને ઈશ્વરલાલ તથા ખેતસીભાઈ એમ બે પુત્રો અને લક્ષ્મીબેન, શિવકોરબેન, મણિબેન તથા કેવળીબેન એમ ચાર પુત્રીઓ હતી. તેમાંથી એક પુત્ર ઈશ્વરલાલ ભાઈ તથા ત્રણ પુત્રીઓ લક્ષ્મીબેન, મણિબેન અને કેવળીબેને તેમના સંપૂર્ણ પરિવાર સાથે દીક્ષા લીધી. તેમના નામો દીક્ષા ક્રમાનુસાર નીચે પ્રમાણે છે. (કસમાં જણાવેલ સંસારી સંબંધો પ.પૂ.મુશ્રી જેબૂવિજયજી મ.સા.ની અપેક્ષાએ જાણવા.) 1. તપસ્વીપ્રવર મુનિરાજ શ્રીવિલાસવિજયજી મ. (સંસારી ઈશ્વરભાઈ પૂ.મુ.શ્રી જંબૂવિ.મ.ના મામા) 2. તેમના જ પુત્ર આ.મ.શ્રીવિજય ૐકારસૂરીસ્વરજી મ. (મામાના દિકરા) 3. પૂ.મુનિરાજ શ્રીભુવનવિજયજી મ.સા. (પિતાશ્રી) 4. મુનિરાજ શ્રીજબૂવિજયજી મ. 5. આ.મ.શ્રીયશોવિજયસૂરીશ્વરજી મ. (મામાના પૌત્ર) 6. પૂ.મુનિરાજ શ્રીજિનચંદ્રવિજયજી મ. (મામાના દીકરા) 7. પૂ.આ.ભ. શ્રીમુનિચંદ્રસૂરીશ્વરજી મ. (મામાના પૌત્ર) 8. પૂ.આ.ભ. શ્રીરાજપુણ્યસૂરીશ્વરજી મ. (મામાના પૌત્ર) Page #53 -------------------------------------------------------------------------- ________________ સાધ્વીજી ભગવંતો - - 1. પૂ.સાધ્વીજી શ્રીલાભશ્રીજી મ. (મોટા માસી) 2. પૂ.સાધ્વીજી શ્રીકંચનશ્રીજી મ. (નાના માસી) 3. પૂ.સાધ્વીજી શ્રીલાવણ્યશ્રીજી મ. (માસીની દીકરી) 4. પૂ.સાધ્વીજી શ્રીવસંતશ્રીજી મ. (માસીની દીકરી) પ. પૂ.સાધ્વીજી શ્રીમનોહરશ્રીજી મ. (માતુશ્રી) 6, પૂ.સાધ્વીજી શ્રીજયોતિપ્રભાશ્રીજી મ. (મામાની દોહિત્રી) 7. પૂ.સાધ્વીજી શ્રીકલ્પલતાશ્રીજી મ. (મામાની પુત્રવધૂ) 8. પૂ.સાધ્વીજી શ્રીમોક્ષરસાશ્રીજી મ. (મામાની પૌત્રી) 9. પૂ.સાધ્વીજી શ્રીતત્ત્વરસાશ્રીજી મ. (મામાની પૌત્રી) 10. પૂ.સાધ્વીજી શ્રીપરમશ્રદ્ધાશ્રીજી મ. (મામાની પ્રપૌત્રી) 11. પૂ.સાધ્વીજી શ્રીજિનશ્રદ્ધાશ્રીજી મ. (મામાની પ્રપ્રપૌત્રી) આવા અદૂભુત યોગિકુળના રત્નસમા મણિબેને (પૂજયશ્રીના માતુશ્રી) વિક્રમ સંવત્ 1995 મહાસુદિ બારસે તા. 15-2-1939 બુધવારે પૂજયપાદ આચાર્યદેવશ્રી વિજય નીતિસૂરીશ્વરજી મહારાજના વરદ હસ્તે અમદાવાદમાં દીક્ષા લીધી. તેમના સંસારી પક્ષે મોટાબેન પૂજય સાધ્વીજી શ્રીલાભશ્રીજી મ. (સરકારી ઉપાશ્રયવાળા)ના શિષ્યા થયા. તેમનું નામ મનોહરશ્રીજી રાખવામાં આવ્યું. તેઓ ખૂબજ ભદ્રિક પરિણામી અને અત્યંત સરળ હૃદયના હતા. દીક્ષા પછી જ્ઞાનાભ્યાસ સાથે માસક્ષમણ, સોળભg, સિદ્ધિતપ, અર્નક અઢાઈઓ, ચત્તારી અઠ્ઠદસ દોય, સમવસરણ તપ, સિંહાસન તપ, વીશસ્થાનક તપ, પાંચ વર્ષીતપ, વર્ધમાન તપની 60 ઓળી આદિ વિવિધ તપશ્ચર્યાઓ અને ગિરિરાજની નવ નવાણું પણ કરી હતી. શિખરજી આદિ અનેક કલ્યાણક ભૂમિઓની સ્પર્શના કરી હતી. તેમનો શિષ્યા-પ્રશિષ્યા પરિવાર સૂર્યપ્રભાશ્રીજી મ., આત્મપ્રભાશ્રીજી મ., સુલભાશ્રીજી મ. આદિ લગભગ બાવન જેટલો છે. ૧૦૦માં વર્ષમાં પ્રવેશ કર્યા પછી 23 દિવસનું આયુષ્ય પૂર્ણ કરીને 56 વર્ષનું સુંદર ચારિત્ર પાળી ચતુર્વિધ સંઘની હાજરીમાં નમસ્કાર મહામંત્રની ધૂન વચ્ચે પાલીતાણાના પવિત્ર તીર્થધામમાં પોષસુદિ ૧૦ના બુધવારે રાત્રે વિશા નીમા ભવનના ઉપાશ્રયમાં તેમનો કાળધર્મ થયો. બા મહારાજના હલામણા નામથી પ્રસિદ્ધિને પામેલાઅપાર વાત્સલ્યના મહાસાગર એવા તેમના હૃદયમાંથી નીકળતા આશીર્વાદના શબ્દોને સાંભળવા એ જીવનનો અણમોલ લ્હાવો હતો. આવા ભવ્ય માતા અને પિતાની કુલીએ વિક્રમ સંવત 1979 મહાસુદિ 1 શુક્રવાર તા. ૧૮-૧૧૯૨૩ના દિવસે મોસાળની ભૂમિ ઝીંઝુવાડામાં પૂજ્યશ્રી જંબૂવિજયજી મ.સા.નો જન્મ થયો હતો. જન્મ સમયે તેમનું નામ ચિનુ પાડવામાં આવેલ. પણ જન્મથી જ કપાળમાં બીજના ચંદ્ર જેવો આકાર હોવાથી તેમને બીજલના હુલામણા નામે બોલાવતા. તેમના જન્મ પછી માતા અને પિતાએ 32 વર્ષની જોબનવંતી વયમાં જ બ્રહ્મચર્યવ્રતની ભીષ્મપ્રતિજ્ઞા કરી લીધી હતી. Page #54 -------------------------------------------------------------------------- ________________ 50. માત્ર ગુજરાતી 4 ધોરણ સ્કૂલમાં ભણાવી પાંચમા ધોરણમાંથી સ્કૂલમાંથી રજા લેવડાવી દીધી. અને ચીનુભાઈને સાથે રાખીને સંસ્કૃત, પ્રાકૃત, કાવ્ય, વ્યાકરણ વગેરેનો અભ્યાસ દીક્ષા પહેલા જ પૂજય પિતાશ્રીએ કરાવી દીધો. અને પછી 14 વર્ષની ઉંમરે વિક્રમસંવત્ 1993 વૈશાખ સુદિ 13 શનિવાર તા. ૨૫-૫-૧૯૩૭ના દિવસે રતલામમાં પૂ.ચંદ્રસાગરજી મ.સા.ના હસ્તે દીક્ષા આપી. પોતાના પુત્રને હવે શિષ્ય બનાવ્યા. ગુજરાતમાં તે વખતે ગાયકવાડી સરકારનો બાળ દીક્ષા પ્રતિબંધધારો હોવાથી તેમની દીક્ષા મધ્યપ્રદેશના રતલામમાં થઈ હતી. તેમનું નામ મુનિશ્રી જંબૂવિજયજી રાખવામાં આવ્યું. તે પછી બે વર્ષે માતુશ્રીની દીક્ષા થઈ હતી. - દીક્ષા પછી પૂજ્ય મુનિ શ્રીજંબૂવિજયજી મ.સા.ને જ્ઞાન ધ્યાનમાં અજોડ બનાવવા માટે પિતા મુનિરાજ શ્રીભુવનવિજયજી મ.સા.એ બરાબર કમર કસી. અભ્યાસમાં એવા તો નિમગ્ન કરી દીધા કે મધ્યપ્રદેશનું ચાતુર્માસ પૂર્ણ થયું ત્યારે સંઘને ખબર પડી કે અત્રે તેમની સાથે તેમના પુત્રનું પણ ચાતુર્માસ ભેગું જ હતું. આખા ચાતુર્માસમાં કોઈ ગૃહસ્થને એમની પાસે પણ ફરકવા દીધા નહીં. એમના અભ્યાસમાં ખલેલ ન પડે માટે ગોચરી, પાણી, પડિલેહણ, આદિ બધા કાર્યો પિતાજી મ. પોતે જ કરી લેતા. અને પુત્રને અદ્ભુત જ્ઞાન સાધનામાં તરબોળ કરી દીધો. પરિણામ એ આવ્યું કે તે વખતના પ્રજ્ઞાચક્ષુ પ્રકાંડ વિદ્વાન એવા પંડિત સુખલાલજી અને પંડિત બેચરદાસે સાથે મળીને સાત વર્ષની જેહમત બાદ સમ્મતિતર્ક નામના જટીલ જે ગ્રંથનું સંપાદન કરેલું, તે ગ્રંથ પૂજ્યશ્રીના હાથમાં આવતાની સાથે માત્ર 19 વર્ષની વયે એટલે કે દીક્ષાના પાંચમા વર્ષે તે ગ્રંથમાં રહેલી અનેક ત્રુટીઓ તરફ પંડિત સુખલાલજીનું લક્ષ દોર્યું. પંડિતજીને પણ લાગ્યું કે મારા જેવાના ગ્રંથમાં ભૂલો બતાડનાર આ પ્રતિભાવંત છે કોણ ? અને તેમણે તેમની પ્રચંડ પ્રતિભાને પારખીને પૂ.મુનિરાજ શ્રીપુણ્યવિજયજી મ. કે જેઓ આગમ સંશોધનનું કઠીન અને મહેનતપૂર્ણ કામ વર્ષોથી કરતા હતા તેમને એવી ભલામણ કરી કે - પૂજ્ય શ્રીજંબૂવિજયજી મ.ને દ્વાદશાર નયચક્રનું કામ સોંપો. ન્યાયના વિષયનો પહેલો જ પ્રાથમિક કક્ષાનો ગ્રંથ તર્કસંગ્રહ કર્યો પછી તરતજ તેમની ન્યાયના વિષયની અદ્દભૂત પકડ જોઈને પૂ.મેઘસૂરીશ્વરજી મ.સા.એ આદેશ કર્યો કે સમ્મતિતર્ક તમે હવે જાતે જ વાંચી લો. પૂજયશ્રી કહે કે હજી તો હું એકડીયા જેવી કક્ષામાં છું અને સમ્મતિતર્ક તો કૉલેજ લેવલનો ગ્રંથ છે. હું શી રીતે સમજી શકીશ ? ત્યારે પૂજ્ય મેઘસૂરિજીએ કહ્યું કે હું કહું છું ને તમે વાંચી શકશો. અને એમના વચનની પ્રાસાદિકતાથી ખરેખર તે ગ્રંથ તેમણે જાતે વાંચી લીધો. તેમજ આગમો પણ જાતેજ તેમના કહેવાથી વાંચ્યા. પદર્શન અને ન્યાયના પ્રકાંડ અભ્યાસી થયા. તેથી તેમની બુદ્ધિ પણ સોળે કળાએ ખીલી ઉઠી હતી. ન્યાયનો અને દર્શનશાસ્ત્રનો પ્રાયે કોઈ ગ્રંથ બાકી નહોતો રાખ્યો. અને આ રીતે બુદ્ધિના દાવપેચમાં પારંગત થવાને કારણે તેમણે એક વખત પુનામાં એક વિદ્વાન્ પ્રોફેસરને જણાવ્યું કે “ભગવાનનું કર્તુત્વ મારા મગજમાં કોઈપણ હિસાબે બેસતું નથી. મારી બુદ્ધિથી ભગવાન કોઈપણ રીતે સિદ્ધ થતા નથી.' ત્યારે તે વિદ્વાને કહ્યું કે “મહારાજ, તમે ભૂલ્યા. ભગવાન બુદ્ધિનો વિષય જ નથી. તે તો હૃદયનો વિષય છે. જેમ મોઢામાં દાંતણ રાખીને તમે કહો કે આનાથી તાવ માપી શકાતો નથી. એના જેવી વાત છે. તાવ માપવો એ દાંતણનો વિષય જ નથી. એના માટે થર્મોમીટર જ જોઈએ. તેમ ભગવાન ઉપાસનાનો વિષય છે. તર્કનો નહીં. લાખો કરોડો માણસોનો અનુભવ છે કે ભગવાનની કૃપાથી અસાધ્ય કાર્યો પણ સિદ્ધ થાય છે. એ અનુભવને તમે શી રીતે નકારી શકશો?' એ પછી તો એમને હૈયામાં ભગવાન એવા વસી ગયા કે તેઓ પરમાત્માનો પરમ ઉપાસક Page #55 -------------------------------------------------------------------------- ________________ 51 બની ગયા. એમની પ્રભુભક્તિ એવી હતી કે દેરાસરમાંથી બહાર નીકળતા કેટલીયે વાર ફરી ફરીને દરવાજે આવીને પાછા ભગવાન પાસે જાય. જાણે કે કલાકની ભક્તિ કર્યા પછી પણ ભગવાનથી જુદા થવું મુશ્કેલ થઈ જતું. અને 87 વર્ષની જૈફ ઉમરે પણ ખમાસમણ પર ખમાસમણ દીધે જ જાય તે જોઈને જુવાન સાધુઓ પણ અચંબો પામી જતા. બુદ્ધિના ખાં હોવા છતાં પરમાત્માની ભક્તિમાં આટલા ઓતપ્રોત થઈ ભગવાન પાસે સાવ નાના બાળક જેવા બની જવું એ બે પરસ્પર વિરોધી વાતો (બુદ્ધિ અને ભક્તિ)નો એમના જીવનમાં સમન્વય થયો હતો અને એ એમની અદ્ભૂત વિશેષતા હતી. તેમજ તેઓ માતા અને પિતાના પણ પરમભક્ત હતા. તેઓ અમને કોઈ વાત કરતાં હોય તો વારંવાર એમના પિતાશ્રીને યાદ કરીને કહેતા કે મારા પિતાશ્રી મ. આમ કહેતા હતા. એમણે મને તૈયાર કરવામાં પોતાની જાત ઘસી નાંખી હતી. માતા પિતા મારા માટે ઘરમાં રહેતા જીવતા જાગતા ભગવાન છે. આ માતા પિતા સિવાય મારે હવે કોઈ ભાવમાં બીજા કોઈને મા બાપ બનાવવા નથી. એક જ ઝંખના છે કે બસ ક્યારે હું મારા સ્વર્ગસ્થ માતા પિતાને મળું અને એમના દ્વારા મોક્ષની આરાધના કરું. હું એમનામાં સમાઈ જાઉં. શ્રતભક્તિ પણ એમની અદ્દભૂત હતી. શાસ્ત્રોના સંશોધન સંપાદમાં કેટલીયેવાર પોતાના મનમાં સાચો પાઠ જુદો છે એવું લાગવા છતા શાસ્ત્રાધાર વિના પોતાની મતિથી કોઈપણ કાના માત્રામાં કે શબ્દમાં ફેરફાર કરતા નહીં. કોઈ પાઠ ન બેસે તો એ જયાં સુધી ન બેસે ત્યાં સુધી ખાતા પિતા હરતા ફરતા અને ઉઘમાં પણ એ જ વિચારો ચાલતા હોય અને જયારે કોઈ ફુરણા થાય ત્યારે કોઈ અલભ્ય ચીજ મળી હોય તેવો આનંદ થતો. અમને પણ એ આનંદના સહભાગી બનાવતા. દ્વાદશાર નયચક્ર... આટલી પ્રચંડ વિદ્વત્તા હોવા છતાં અમને તો તેનો અણસાર પણ આવવા દેતા નહીં. બાપ દિકરા વચ્ચે હોય તેવા સહજ સંબંધોથી જ અમારી સાથે વર્તન કરતા. દુનિયા આખી નમતી હોય એવા વડાપ્રધાન પણ પુત્ર પાસે તો સામાન્ય બાપ જેવા જ હોય તેમ અમારી સાથે પણ તેમનું તેવું વલણ હતું. એકવાર શિખરજીના યાત્રા પ્રવાસમાં અને બનારસ પહોંચ્યા. વારાણસી એટલે વિદ્વાનોની નગરી. વિદ્યાનું ઐતિહાસિક ધામ. ત્યાં સારનાથમાં બૌદ્ધ યુનિવર્સિટી છે. ત્યાં મુલાકાત લેવા માટે હું અને પૂજ્યશ્રી પહોંચ્યા. તે સમયે ત્યાંના મુખ્ય ચાન્સેલર તરીકે પ્રફોસર સામટન હતા. અમે ઓફીસની બહાર મુલાકાતીઓ રાહ જોઈને બેસે ત્યાં એક બાંકડા પર બેઠા હતા. 15-20 મિનિટની પ્રતિક્ષા પછી એક પટાવાળો અંદરથી આવ્યો તેણે અમને કહ્યું કે માફ કરજો અત્યારે યુનિવર્સિટીનો દીક્ષાન્ત પદવીદાન સમારંભ છે. તેથી કોઈ મળી શકશે નહીં. એ વાત પૂરી કરે એટલામાં પ્રો. સામટને પોતે ઓફિસમાંથી બહાર આવી સાહેબજીને કહ્યું કે અત્યારે અમે ઘણા વ્યસ્ત છીએ મળવાનો સમય નથી પછી આવજો. એટલે અમે ઉભા થયા ત્યારે પ્રો. સામટને કુતુહલથી એક પ્રશ્ન પૂછ્યો કે તમે કોણ છો? સાહેબજીએ જણાવ્યું કે હું મુનિ જંબૂવિજયજી છું. આ નામ સાંભળવા જ પ્રો. સામટન અત્યંત ગળગળા થઈ ગયા. કે ઓહો! આપ પોતે મુનિ જંબૂવિજય છો? તમે તો સરસ્વતીપુત્ર છો. તમારું દ્વાદશાર નયચક્ર વાંચ્યા પછી ભાવ હતો કે તમને ક્યારેક રૂબરૂ મળશું. તમે અદૂભૂત કામ કર્યું છે. અને પછી પોતાના બધા કામોને ગૌણ કરી કાશીના વિદ્વાન પંડિતોને ફોન કરી જણાવ્યું કે મુનિ જેબૂવિજયજી પધાર્યા છે. જલ્દી આવો. ઘર આંગણે ગંગા આવી છે. અને લગભગ 15-20 મિનિટમાં પ્રોફેસર સામટનની ઓફિસમાં કાશીના વિદ્વાન પંડિતોનો મેળો જામ્યો. તેમાં વેદાંતના પ્રકાંડપંડિતો Page #56 -------------------------------------------------------------------------- ________________ 52 હતા તો ન્યાયના ટોચના પંડિતો પણ હતા. સંસ્કૃત વ્યાકરણ કાવ્ય આદિમાં ઉચ્ચ પ્રતિભા ધરાવનારા પણ હતા. અનેક અનેક વિષયના પંડિતોનો મેળો જામ્યો. કલાકો સુધી બધા સાહેબજી સાથે ચર્ચા કરતા રહ્યા. અત્યંત હૃદયના ભાવપૂર્વક પોત પોતાના સ્થાનમાં પધારવા માટે આગ્રહ કરી છૂટા પડ્યા. ત્યારે સમજાયું કેવિદ્વાનું સર્વત્ર પૂજયતે'. સાવ અજાણ્યા સ્થાનમાં તેમની વિદ્વત્તાની અમને જાણ થઈ. એમનું જૈનેતર સમાજમાં, વિદ્વજ્જગતમાં પણ કેવું ઉચ્ચ સ્થાન છે ! તે નજરે જોયું અનુભવ્યું. એ એક વિશ્વવિભૂતિ હતા. આવી વિદ્વત્તાની ટોચે પહોંચેલ વ્યક્તિમાં સરળતા તો નાના બાળકને પણ શરમાવે તેવી હતી. તેમની વિદ્વત્તાની વાત સાંભળીને કેટલાય વિદ્વાનો જુદા જુદા વિષયની ચર્ચા કરવા, સમજવા તેમની પાસે આવતા પણ કોઈ વિષયમાં પોતાને જ્ઞાન ન હોય કે અલ્પ હોય તો તેમની પાસે હું જાણતો નથી' એમ કહેવામાં જરા પણ સંકોચ રાખતા નહીં. એટલું જ નહિ તેની પાસે નમ્ર બાળક જવા બનીને ભણતા પણ સંકોચ થતો નહીં. શંખેશ્વરમાં ગેટ પર એક નેપાળી ગુરખો ચોકીદારનું કામ કરે. ડ્યુટી સિવાયના સમયે એક સામાન્ય ગણાતા નેપાળી ગુરખા પાસે વિશ્વની અંદર વિદ્વાનોમાં શિરોમણિ ગણાતા આ મહાપુરુષ નેપાળી ભાષા ભણવા બેસી જાય. એટલું જ નહિ દર વર્ષે ગુરૂપૂર્ણિમાના દિવસે એ નેપાળીને યાદ કરી ભક્તો દ્વારા અવશ્ય ગુરુદક્ષિણા પહોંચતી કરાવે. અને એને નેપાળી ભાષાના વિદ્યાગુરુ તરીકે જાહેરમાં સન્માન આપે. પૂજ્ય ગુરૂદેવના પિતાશ્રી ભુવનવિજયજી મ. કાળધર્મ પામ્યા ત્યારે પોતે સાવ એકલા થઈ ગયા. પિતાશ્રીના વિરહમાં પાગલ જેવા બની ગયા. ત્યારે પૂ. પં. શ્રીભદ્રકંરવિજયજી મ.સા. એ પોતાની પાસે દીક્ષા લેવા તૈયાર થયેલા શ્રાવકને કહ્યું કે જા ભાઈ દીક્ષા જંબૂવિજયજી પાસે લો. તેને અત્યારે શિષ્યની ખૂબ જરૂર છે. અને એ શ્રાવકે સાહેબજી પાસે દીક્ષા લીધી. ત્યારે તેનું નામ પાડવાનો સમય આવ્યો ત્યારે પૂ. પં. શ્રીભદ્રંકરવિજયજી મ.ના ઉપકારની કાયમી સ્મૃતિ રહે અને પરમાત્મા શંખેશ્વર પાર્શ્વનાથ એ દેવની સ્મૃતિ રહે માટે તે પ્રથમ શિષ્યનું નામ મુનિ દેવભદ્રવિજયજી મ. પાડ્યું. જેથી બન્નેના નામોનો સમાવેશ થાય. પછી કેટલાક વર્ષો બાદ એ શિષ્યનો કારતક સુદિ બીજના લોલાડામાં કાળધર્મ થયો. તેમની સ્મૃતિમાં પોતાના જીવનના અંત સુધી દર મહિનાની સુદ રના ઉપવાસ કર્યા. અમને કહેતા કે એ મારો પ્રથમ હાથ પકડનાર છે. ગુરૂની સ્મૃતિમાં શિષ્ય ઉપવાસ કરે. તે સહજ છે પણ આ તો શિષ્યની સ્મૃતિમાં ગુરૂ ઉપવાસ કરતા હોય એ પ્રથમ દૃષ્ટાંત હશે એમ લાગે છે. એટલું જ નહીં પણ અમને હંમેશા કહેતા કે પૂ. પંન્યાસજી મ.સા.ના પરિવારનું કોઈ પણ કાર્ય હું અડધી રાતે પણ કરીશ. અને અમને ભલામણ કરતાં કે તમે એમના પરિવાર સાથે આત્મીય સંબંધ રાખજો. આ કૃતજ્ઞતાની કેવી પરાકાષ્ઠા ! જામનગરના પંડિત શાસ્ત્રી વ્રજલાલ વી. ઉપાધ્યાયજી પાસે તેઓ રા/ મહિના સુધી શાંકરભાષ્ય પરની ભામતી ટીકાના પાઠ ભણેલા અને રાા વર્ષ સુધી તેમની સાથે વૈશેષિક ભાષ્યના મુફો તપાસવાનું કામ કર્યું. એક વખત પૂજ્યશ્રીએ પંડિતજીને કહ્યું તમે મને ભણાવો. પંડિતજીએ કહ્યું શું ભણાવું તમે તો સાક્ષાત્ સરસ્વતી પુત્ર છો. પૂજયશ્રી કહે તો તમારો વિષય ભણાવો. એમ એમની પાસે થોડો કાળ ભણવાનું થયું. તેથી દર વર્ષે ગુરૂપૂર્ણિમાએ એમને યાદ કરી જામનગરના ભક્તને કહેતા કે તમે આજે વ્રજલાલજી પંડિતજીને ગુરૂદક્ષિણા પહોંચાડી દેજો. અમે જ્યારે જામનગર ગયા ત્યારે સાહેબજી એમના ઘરે સામેથી પગલા કરવા ગયા. તે વખતે એ પંડિતજીને જે આનંદ થયો અને જે રીતે ગદ્ગદ્ થઈ ગયા તે દેશ્ય આજે પણ મારી આંખ Page #57 -------------------------------------------------------------------------- ________________ 53 સામે તરવરે છે. સાહેબજીની જ્ઞાનપ્રતિભાનું રહસ્ય મને ત્યારે સમજાયું કે ગુરૂના હૃદયમાં પણ એમના માટે કેટલું સન્માનભર્યું સ્થાન તેઓએ જમાવ્યું હતું જેના આશીર્વાદથી એમનું જ્ઞાન સહજ રીતે વૃદ્ધિ પામતું હતું. ' પૂ.પૂ. પુણ્યવિજયજી મ.સા. એ તેમને સંશોધનની સામગ્રી પૂરી પાડી. માર્ગદર્શન આપ્યું. આગમ સંશોધનમાં જોડ્યા. એના ઉપકારને યાદ કરી આખા ગ્રંથનું સંશોધન પોતે કર્યું હોવા છતાં આજે પણ તેઓ આઘ સંશોધક તરીકે પોતાના પુસ્તકમાં પુણ્યવિજયજી મ.નું નામ અને તેમનો ફોટો છાપતા, એમને ભણાવનાર પંડિતને મહિનાની 15 રૂા. ફી એક કે બે મહિનાની આપનાર વઢવાણના રતિલાલ જીવણભાઈને હંમેશા કૃતજ્ઞતાથી યાદ કરતા અને અમને જણાવતા કે એણે મારી ભણવાની ફી આપી હતી. સંયમ જીવન પ્રત્યેની એમની જાગૃતિ પણ ગજબની હતી વિહારમાં રસોડાની વ્યવસ્થા સાથે હોય ત્યારે કોઈ દિવસ એક ટંકે બે શાક પણ કરવા દેતા નહિ. એટલું જ નહિ રસોઈમાં કોથમરી કે લીલા મરચા કે ટામેટા પણ નાખવા દેતા નહીં. એમને આવું છેદન ભેદન કરાવવું બિલકુલ પસંદ નહીં. અમને કહેતાં કે આ તો અનિવાર્ય પણે રસ્તામાં આપણે વ્યવસ્થા કરાવવી પડે છે. આપણે કંઈ જલસા કરવા નથી નીકળ્યા. સંયમ પાલન કરવા નીકળ્યા છીએ. . 87 વર્ષની ઉંમરે પણ એમનામાં નવું ભણવાની જિજ્ઞસા એક બાળક જેવી હતી. હજી ગયા વર્ષે જ (સંવત 2065) પાટણના ભંડારનું કામ કરવા 3 મહિના પાટણ રોકાવાનું થયું ત્યારે આદિત્ય દવે નામના અનેક ભાષાના વિદ્વાન યુવાન પાસે દર રવિવારે તેમને અમદાવાદથી બોલાવી જર્મન ભાષા ભણવા માટે બેસી જતા. તેથી જ તેઓ અનેક ભાષાના જાણકાર થયા હતા. વિહાર કરીને કોઈ ગામમાં જઈએ ત્યાંનું કોઈ પ્રસિદ્ધ સ્થાન હોય કે જ્યાં સેંકડો હજારો માણસો આવતા હોય તેવા સ્થાનો થાકીને ગયા હોય તો પણ જોવાનું કુતૂહલ તેમને રહેતું. મોટી ઉંમરે પણ આ રીતે તેઓ બિલકુલ બાળક જેવા હતા. એમની નિઃસ્પૃહતા પણ ગજબની હતી. અનેક સંઘોના અને આચાર્ય ભગવંતોના પદવી ગ્રહણ માટેના દબાણો હોવા છતાં તેમણે ક્યારેય પદવીનો મોહ રાખ્યો નથી. તેઓ એક જ વાત કરતા કે - “હું ભગવાનના મુનિપણાને સાર્થ કરું તો પણ ઘણું છે.' પાટણનો સંઘવી પાડાનો ભંડાર ઘણો પ્રાચીન અને અત્યંત કિંમતી એવા અનેક તાડપત્રીય ગ્રંથોનો સંગ્રહ હતો. એ ભંડારને લેવા માટે અનેકોએ અનેક રીતે પ્રયત્નો કર્યા હતા, લાલભાઈએ પણ માગણી કરેલી પણ તેના માલિક નરેન્દ્રભાઈ પટવાએ કોઈને ન આપ્યો. અને પૂજ્યશ્રીને સામેથી વગર માગ્યે યોગ્ય જાણી કોઈપણ લાલચ વિના અર્પણ કર્યો. આવો કિંમતી અજોડ તાડપત્રીય જ્ઞાનભંડાર મળવા છતા પૂજયશ્રીએ પટવાને કહ્યું કે આ પાટણની મૂડી પાટણમાં જ રહેવી જોઈએ. તેથી પાટણમાં હેમચંદ્રાચાર્ય જ્ઞાનભંડારમાં સાહેબજીએ સામેથી વાજતે ગાજતે જઈ અને મુકાવ્યો. કેવી નિઃસ્પૃહતા ! છાપામાં માત્ર રાજકારણનું પાનું જ વાંચે. રાજકારણમાં એમને ઉંડી સમજ અને અભ્યાસ તેથી અનેક રાજકીય નેતાઓ તેમને મળવા આવતા ત્યારે તેમને યોગ્ય સલાહ આપતા. એમની સાથેના સંબંધો પણ ઘણા ઘનિષ્ઠ હતા છતા ક્યારેય પોતાની મહત્તા વધારવા માટે એમણે એમનો ઉપયોગ કર્યો નથી. એટલું જ નહિ એમની સાથે ક્યારેય ફોટા પણ પડાવીને સંગ્રહ કરતા નહિ. નિષ્પક્ષતા તો એવી કે, શંખેશ્વરમાં અંતરીક્ષ પાર્શ્વનાથ તીર્થના કેસમાં પૂરાણા પુરાવાઓ મેળવવા માટે કોર્ટ એમની પાસે આવી. ત્યારે તેમણે શ્વેતાંબરોની તરફેણમાં અનેક પુરાવાઓ એટલી તટસ્થતાથી રજૂ કર્યા કે દિગંબર પક્ષના મુખ્ય સૂત્રધાર ધન્યકુમારે ચાલુ કોર્ટ જજ, વકીલો અને સંઘની હાજરીમાં ઉભા થઈને જાહેર તરમા) SIST) Page #58 -------------------------------------------------------------------------- ________________ 54 કર્યું કે - “જો આ કેસ જંબૂવિજયજી મ. હાથમાં લે તો હું કોરા કાગળ પર સહી કરવા તૈયાર છું. અને એમનો ચુકાદો દિગંબર પક્ષ તરફથી હું સ્વીકારવા તૈયાર છું.' કોઈપણ સમુદાયનો ભેદ એમના મનમાં ક્યારેય ન હતો. દરેક સમુદાય ગર૭ને તેઓ આત્મીય લાગતા હતા. હૃદયની વિશાળતા પણ એવી હતી, કે જે ઉત્તમ હસ્તલિખિત સામગ્રી પ્રભુ કૃપાથી એમને મળી હતી. એ સામગ્રીની જૈન સંઘને જરૂર પડે તો મારી પાસે માંગવા કોઈને આવવું પડે નહિ બધાને સરળતાથી મળી રહે માટે નાકોડામાં અનેક રૂમોમાં અનેક કાર્યકરો રોકીને જે આપી શકાય તેવા ગ્રંથો હતા તે બધા હસ્તલિખિત ગ્રંથોની ઝેરોક્ષો અને સીડીઓ બનાવી અનેક ગ્રંથ ભંડારોમાં પડતર કિંમતે મુકાવી. વિશ્વભરમાં વિદ્વાન પ્રોફેસરો એમની પાસે ઇંડોલોજીનો અભ્યાસ કરવા આવતા તેમને અંગ્રેજીમાં તેમના વિષયો સાહેબજી ભણાવતા. એટલે તેઓ એક હાલતી ચાલતી જ્ઞાનશાળારૂપ હતા. એક મોબાઈલ યુનિવર્સિટી હતા. એ વિદ્વાનો પરદેશી હોઈ જન્મથી માંસાહારી રહેતા. એ જયારે ભણવાનું પૂરું કરી પાછા જાય ત્યારે સાહેબજી એને કહેતા કે બોલ ગુરૂદક્ષિણા શું આપીશ ? ત્યારે તે પરદેશી સ્કૉલરો કહેતા કે આપ જે માંગો તે વસ્તુઓ લાવી આપીએ. અમારે ત્યાં ઇલેક્ટ્રોનિક વસ્તુઓ ઘણી સારી કક્ષાની બને છે. ત્યારે સાહેબજી ના પાડતા અને કહેતા કે મારે તો તું જીવનમાં ઇંડા, માંસ, મચ્છી ખાવાનું છોડી દે એટલી જ દક્ષિણા જોઈએ છે. અને એ પરદેશી સ્કૉલરો માંસ, મચ્છી, ઇંડા સાહેબના કહેવાથી છોડી દેતા. પરદેશ ગયા પછી જાપાનના ફુઝીનાગા સીન નામના પ્રોફેસરે પત્રમાં જણાવ્યું કે ભારતમાં માંસ છોડવું જેટલું સહેલું છે તેટલું જ અમારા દેશમાં માંસ છોડવું અઘરું છે. અહીં ડગલે ને પગલે દરેક વસ્તુમાં માંસ ભેળવેલું જ હોય છે. છતાં તમને વચન આપ્યું છે તેથી હું જિંદગીભર આ પ્રતિજ્ઞાને પાળશી જ. હમણા હીરોકો નામના જાપાનીઝ બેન સાહેબજી પાસે બૌદ્ધ ગ્રંથ ‘તત્ત્વસંગ્રહ સમજવા આવેલા તો તેને આપણા ધર્મનો એવો તો રંગ લાગ્યો કે તેણે નવપદની ત્રણ ઓળીઓ સાહેબજીની નિશ્રામાં કરી. માંસાહારનો સદંતર ત્યાગ કરી દીધો. એક મિકેલા નામના ઇટાલિયન બેન સુરેલમાં ભણવા આવેલા તેને શાકાહારી બનાવી એટલું જ નહિ તેને મહિને મહિને અઠ્ઠમનો તપ કરતી કરી દીધી. પરદેશ ગયા પછી પણ તે અટ્ટમ ઉપવાસ આદિ તપ કરતી રહે છે. એના ઈ-મેઈલ આવતા રહે છે. આટલી નામના અને વિદ્વત્તા છતા સાદાઈથી જ રહેતા. તેઓ અમને એક શિખામણ આપતા કે આપણું જીવન કેવું જોઈએ? ‘સિંપલ લીવીંગ એન્ડ હાઈ થિકીંગ.” પરદેશીઓ ભારતમાં એમની પાસે ભણવા આવવાના હોય ત્યારે તેઓ તો પરદેશમાં પ્રોફેસર કક્ષાની વ્યક્તિને કેટલી સગવડ, માન, મોભો, એની રહેવાની પદ્ધતિ, કેટલી આંડબર યુક્ત હોય વગેરે વાતોથી જ પરિચિત હોય. એટલે એમ સમજીને જ આવે કે જંબૂવિજયજી તો આંતરરાષ્ટ્રીય પ્રસિદ્ધ વિદ્વાન છે તો તેઓ તો ફાઈવસ્ટાર મકાનમાં રહેતા હશે. એમનો કપડા વગેરેનો કેવો વટ પડે તેવો અંડબર હશે? પણ જ્યારે અહીં ગામડામાં વિચરતા સાહેબજી પાસે આવે ત્યારે અત્યંત સાદાઈથી તેમની દષ્ટિએ કષ્ટભર્યું જીવન જીવતા જોઈને તેઓ અચંબામાં પડી જતા. એટલું જ નહીં તે તે લોકો પણ અગવડો વેઠીને ગરમી સહન કરીને વિહારમાં સાહેબની સાથે હોંશે હોંશે રહેતા. પિતાશ્રી અને માતાજીના ઉપકારને યાદ કરી દર મહિનાની સુદ 8, 9, ૧૦ના અટ્ટમ અવશ્ય કરતા. અક્રમના પારણા કે ઉત્તર પારણામાં પણ વિશેષ કંઈ જ વાપરતા નહીં. જેમ રોજ વાપરે તેમજ વાપરે ઉતરપારણામાં વધારાનું કંઈ જ ન લે. છતાં રોજ કામ કરે તેના કરતાં વધુ કામ અટ્ટમના ત્રણ દિવસમાં Page #59 -------------------------------------------------------------------------- ________________ 55 કરતાં. તેમને કોઈપણ મોટું કાર્ય કરવું હોય દીક્ષા, પ્રતિષ્ઠા, ગ્રંથ પ્રારંભ, ગ્રંથ સમાપ્તિ આદિ તમામ કાર્યો તેઓ અટ્ટમના મંગળમાં જ કરતા. યોગાસન, કસરત અને પ્રાણાયામ રોજ 50 મિનિટ તેઓ કરતા. ગમે તેટલું કામ હોય તો પણ. એકવાર નવકારસી કરવાનું છોડી દે પણ કસરતમાં ખાડો ન પડવા દે. અને તેથી જ ગુરૂદેવની કૃપાથી 87 વર્ષની ઉંમરે પણ યુવાનને શરમાવે તેવી સ્કૂર્તિથી વિહારો ચાલીને જ કરતા. ગ્રંથના કાર્યો આખો દિવસ કરતાં તેઓ કહેતા કે ગ્રંથનું કામ ગુરૂદેવે કહ્યું છે કે દિવસે જ કરવું. તેથી ક્યારેય રાત્રિની લાઈટોમાં તેઓ ગ્રંથનું કામ કરતા નહીં. તેઓ કહેતાં કે રાત્રિ જાપ માટે છે. તેથી હંમેશા રાત્રે ત્રણેક કલાક જાપ કરતા. 15 બાંધા પારાની નવકારવાળી અને 27 નમો અરિહંતાણં પદની તેમજ અન્ય ગુરૂમંત્રોનો હંમેશા જાપ કરતા. તેમની દિવસ રાતની ત્રુટક ત્રુટક નિંદ્રાનો સમય ભેગો કરવામાં આવે તો માંડ 4 થી 5 કલાક થાય. પ.પૂ. પુણ્યવિજયજી મ.સા.ના સ્વર્ગગમન પછી મહાવીર વિદ્યાલયનું આગમ પ્રકાશનનું કામ કોણ કરે એ પ્રશ્ન હતો. તેથી તેના ટ્રસ્ટીઓ પૂજયશ્રી પાસે આવ્યા અને કહ્યું કે સંશોધનમાં મુખ્ય સંપાદક તરીકે તમારું નામ આવશે અને પંડિત માલવણીયા આદિ પંડિતોની ટીમ છે એ સહસંપાદક તરીકે કામ કરશે ત્યારે સાહેબજીની ખુમારી એવી કે તેમણે વિનયપૂર્વક કહી દીધું કે ના હું જે સંશોધન કરીશ તેમાં મારે સહસંપાદકની જરૂર નથી. હું જાતે જ કરીશ. ત્યારે પંડિતોને લાગ્યું કે આ સાધુ શું કામ કરવાના હતા ? પણ સાહેબજીએ પહેલું આચારાંગસૂત્રનું કામ કર્યું અને મહાવીર વિદ્યાલય દ્વારા પ્રકાશિત થયું. તેની નકલો પરદેશમાં પણ પહોંચી. અને એ કામની પ્રશંસા કરતા પત્રો પરદેશથી મહાવીર વિદ્યાલય પર આવ્યા ત્યારે તમામ પંડિતોને લાગ્યું કે ના એકલા સાધુ પણ આંતરરાષ્ટ્રીય કક્ષાનું કામ કરી શકે છે. કોઈપણ કામ ઉત્કૃષ્ટ કક્ષાનું નિષ્પક્ષતાથી પૂરી મહેનત કરીને કરવું એ એમનો જીવનમંત્ર હતો. જ્ઞાન સંશોધનના કાર્યમાં એ એવા તન્મય બની જતાં કે બહારગામથી કોઈ યાત્રિકો તેમના દર્શન માટે ખાસ આવતાં અને વંદન કરતા તો પણ તેઓ પોતાના કામમાંથી માથું ઉંચું કરીને પણ જોતા નહિ. તેઓ અમને કહેતા કે અત્યાર સુધી ઘણો વેલનોન થયો. હવે મારે અનનોન થયું છે. પરલોકની સાધના - કરવી છે. ધ્યાન જાપ એ એમની પ્રિય સાધના હતી. આવી જૈફ ઉંમરે પણ તેઓએ હિમાલયના બદ્રીનાથ જેવા દુર્ગમ સ્થળે ચાલીને જઈ ચાતુર્માસો કર્યા. એવા તો એ સાહસિક હતા. વોર્મો (પોલંડ)માં સર્વધર્મ પરિષદમાં તેમની ઓનરરી પ્રેસિડેન્ટ તરીકે નિમણૂક કરી હતી. અને તેમાં તેમણે પોતાનો સંદેશો મોકલ્યો હતો એ સંદેશાથી એ પરિષદની કાર્યવાહીની શરૂઆત થઈ હતી. ઉત્તર ગુજરાત યુનિવર્સિટીએ તેમની Phdના વિદ્યાર્થીઓના માર્ગદર્શક તરીકે નિમણૂક કરી હતી. દિલ્હીની BL ઇન્સ્ટીટ્યૂટે હેમચંદ્રાચાર્ય એવોર્ડ ખંભાત આવી તેઓને અર્પણ કર્યો હતો. સ્વામી ચિદાનંદજી કે જેઓનો ઋષિકેશમાં પરમાર્થ નિકેતન નામનો વિશાળ આશ્રમ ગંગાતટે 1000 રૂમોવાળી ધર્મશાળા સહિતનો છે. તેમણે વિશ્વનો સહુથી મોટો શબ્દકોશ (એન્સાઈક્લોપિડીયા) બનાવવાનું બીડું ઝડપ્યું છે. કરોડોના ખર્ચે તૈયાર થનાર છે. તેમાં મુખ્ય સલાહકાર તરીકે સાહેબજીની નિમણૂંક કરી છે. પાટણના હસ્તલિખિત સંપૂર્ણ જ્ઞાન ભંડારનું સ્કેનિંગ કામ માત્ર સાડા ત્રણ મહિનાની ટૂંકી અવધિમાં ગયા વર્ષે જ પૂર્ણ કરાવ્યું. Page #60 -------------------------------------------------------------------------- ________________ 56 જેસલમેરના જ્ઞાનભંડારનું ચૂંટેલા ગ્રંથોનું કામ તો 10 વર્ષ પહેલાં જ કર્યું હતું ત્યારે એ કામ કરવા માટે ચૈત્ર વૈશાખના ધોમધખતા તાપમાં અનેક પ્રતિકૂળતાઓ વચ્ચે જે વિહારો કર્યા છે, તે એક અજાયબી રૂપ છે. બાકી રહેલા ગ્રંથોનું કામ કરવા માટે આ વર્ષે જેસલમેર જતા હતા ત્યારે માર્ગ અકસ્માતમાં તેમનું બલિદાન લેવાઈ ગયું. એકવાર જીતુભાઈ પંડિતજીએ સાહેબજીને પુછેલું કે તમે આટલી મહેનત કરીને ભૂલો સુધારીને શુદ્ધિકરણ કરો છો. પણ વર્તમાન પેઢી તો એને વાંચવાની ય નથી. તો શા માટે આવી મહેનત કરો છો? ત્યારે સાહેબજીએ કહેલું કે આજે ભલે એની કદર નથી પણ 200 વર્ષ પછી લોકો આ અદ્દભૂત કાર્યને માથે ચડાવી નાચશે. અને હું તો મારા પિતાજીની આજ્ઞા કે “ઘટ પટને ગધેડામાં ક્યાં સુધી માથા ફોડીશ. પવિત્ર આગમોનું કામ કર, તે આજ્ઞાનું પાલન કરું છું. આગમોની ઉપાસના કરું છું. મારે મન તો આ આરાધના જ છે. લોકો વાંચે કે ન વાંચે એની હું પરવા કરતો નથી. મારા પિતાશ્રી કહેતા કે કાગળમાં શું લખે છે ? કાળજામાં લખે. એટલે મારું લક્ષ્ય તો આત્મશુદ્ધિ જ છે.” સાથે સંઘના પ્રશ્નો પણ તેઓ આગવી રીતે સુલઝાવતા. તિથિપ્રશ્ન સંઘમાં થતા મતભેદને કારણે તેમને ઘણી ગ્લાની રહેતી. અને એક કરવા અનેક પ્રયત્નો પણ કર્યા હતા. તેમનું કહેવું હતું કે, અષાઢ સુદિ ૧૫થી દર પાંચ પાંચ દિવસે ગમે ત્યારે સંવત્સરીની આરાધના થતી હતી આપણી આ પ્રાચીન પરંપરા હતી. અત્યારે દેશકાળને ધ્યાનમાં રાખી બધા જે દિવસે નક્કી કરે તે દિવસે બધાએ સંવત્સરી કરવી, અને એ અંગે પોતાની પરંપરાગત જે પણ માન્યતા હોય તે લખવી. ઉભી રાખવી. પણ સમસ્ત સંઘની એકતા માટે અમે આ દિવસ સંવત્સરી માટે નક્કી કરીએ છીએ. એમ બધાએ એક થવું એવી સમાધાનની ફોર્મ્યુલા તેઓએ વિચારી હતી. કોઈની પરંપરાને જુઠી છે મિથ્યા છે એમ કહી પ્રચાર કરવો નહિ. : " જૈનોએ લઘુમતિનો દરજ્જો મેળવવો કે નહિ? એવા શશીકાંતભાઈ મહેતા રાજકોટવાળાના પ્રશ્નના જવાબમાં સાહેબજીએ સ્પષ્ટ ના પાડેલી કે “ના, જૈનો તો દાન દેનારા છે લેનારા નથી. લઘુમતિના તુચ્છ અને ક્ષુલ્લક લાભો લેવા જતા બહુમતિ હિન્દુ સમાજથી જો જૈનો છુટા પડી જશે તો નહીં ચાલી શકે. આપણું રક્ષણ આ વિશાળ હિન્દુ સમાજથી છે અને આપણે માત્ર હિન્દુ જ છીએ એમ નહિ એના આગેવાન મહાજન છીએ. હિન્દુ એ સમાજનું નામ છે ધર્મનું નહિ. હિન્દુ સમાજમાં વૈષ્ણવ, વૈદિક, સ્વામીનારાયણ, શીખ, બૌદ્ધ વગેરે ધર્મોના અનુયાયીઓ જેમ છે તેમ જૈનો પણ હિન્દુસમાજના જ અવિભક્ત અંગરૂપ છે. અન્ય ધર્મોની જેમ જૈન ધર્મ પણ સ્વતંત્ર અસ્તિત્વ ધરાવે છે.” સાહેબજીને પરમાત્મામાં સંપૂર્ણ શ્રદ્ધા. તેઓ અમને કહેતા કે કામ કરવાવાળો હજાર હાથવાળો બેઠો છે. તેને કામ સોંપી દેવાનું એ કામ કરે તો સારું ન કરવા યોગ્ય લાગે ને ન કરે તો ઘણું સારું એમ માનવું. ભગવાનને કામ સોંપ્યા પછી તો “આશા છોડકે બૈઠ નિરાશા ફીર દેખ મેરે સાહિબ કા તમાશા' એ કબીરજીના વાક્યમાં એમને ખૂબ શ્રદ્ધા. પાલીતાણાના આદીશ્વર દાદા સાહેબના રોમ રોમમાં વસેલા. ગિરિરાજ ચઢતાં જાણે સાક્ષાત્ ભગવાનને મળવા ન જતા હોય તેટલો આનંદ હોય. એકવાર શત્રુંજયની તળેટીમાં એક સંન્યાસીએ પોતાનું સ્થાન જમાવ્યું. આપણા તીર્થધામમાં પાયામાં જ અન્ય ધર્મી પોતાનો પગદંડો જમાવે તો ભવિષ્યમાં બન્ને વચ્ચે ખટરાગ થાય. તેમની સાથે ઘર્ષણમાં ઉતરવાનું બને. બન્નેની ઉપાસના પદ્ધતિ ભિન્ન હોવાથી વૈમનસ્ય, અશાંતિ, ક્લેશ ઉભો થાય. એવું ભવિષ્યમાં ન બને માટે સમસ્યા ઉગતી જ ડામવી Page #61 -------------------------------------------------------------------------- ________________ 57 જોઈએ. તેવા આશયથી આણંદજી કલ્યાણજીની પેઢીના આગેવાનોને જાણ કરી. પણ તેમના તરફથી જોઈએ તેવો પ્રતિભાવ નહિ સાંપડતા તેમણે બીજે દિવસે ભગવાન આદિનાથ દાદાને જઈને મારા સાંભળતા જ સામે વિનંતિ કરી કે “પ્રભુ ! ભવિષ્યમાં કોઈ અનિષ્ટ ન થાય માટે આ સન્યાસીને હટાવવાનું કામ કરી આપો.” અને બીજે કે ત્રીજે દિવસે ફોરેસ્ટ ખાતાના અધિકારીઓએ આવી સંન્યાસીને ત્યાંથી દૂર કરી દીધો. સમાચાર સાહેબજીને મળ્યા. સાહેબજી ઘણા રાજી થયા. એ દિવસે સુદ બીજ હોવાથી તેમને ઉપવાસ હતો તેથી યાત્રા કરવા જવાના ન હતા. રાત્રે જ વાત થઈ ગઈ હતી કે કાલે યાત્રા કરવા જવાનું નથી. છતાં સવારે વહેલા ઉઠાડ્યા. મેં પૂછ્યું કે કેમ આજે તો યાત્રા કરવા જવું નથી. છતાં વહેલાં ? મને કહે “આજે જવાનો ન હતો પણ મેં ભગવાનને કામ સોંપેલું સંન્યાસીને દૂર કરવાનું તે તેમણે પૂરું કરી દીધું છે તેથી દાદાનો આભાર માનવા આજે જવું છે.' આમ તેમનો ભગવાન સાથેનો સંબંધ જીવંત હતો. આજ રીતે એકવાર શત્રુંજયના દાદાના શિખરના કળશ ઉપર સાહેબજીની નજર ગઈ કે આવા ઉજળા મારા દાદાનો કળશ વો કાળો સ્યાહી જેવો? તરત જ દરબારમાં દાદાને વિનંતી કરી કે દાદા તારો કળશ સોને મઢાવવો છે. પૈસો એકેય મારી પાસે નથી. તું બેઠો છે ત્યાં સુધી હું કોઈ પાસે પૈસા માંગવાનો નથી. તારું જ કામ છે તારે જ વ્યવસ્થા કરી આપવાની. અને અમારા આશ્ચર્ય વચ્ચે સામેથી લોકો દેવા માટે પડાપડી કરવા લાગ્યા. એમાં એક વ્યક્તિ બે લાખ જેવી માતબર રકમ દેવા તૈયાર થઈ. સાહેબજી તેમને સારી રીતે ઓળખે, પોતા પાસે એક પૈસો પણ નથી અને પૈસાની જરૂર હોવા છતાં તે વ્યક્તિને સાહેબે કહ્યું કે ના તારો પૈસો મને ન ખપે. કાળા ધોળા કરીને મેળવેલા પૈસામાંથી હું દાદાનો કળશ કરાવું તો મારા દાદાનો કળશ કાળો પડી જાય. પેલી વ્યક્તિએ સાહેબજીના પગમાં પડી વિનંતી કરી ખાત્રી આપી કે ના સાહેબ આપ માનો છો એવું કાળું ધોળું હું કરતો જ નથી. બિલકુલ સાફ નીતિપૂર્વક મેળવેલા છે. ત્યારે સાહેબજીએ તેના પૈસા સ્વીકારવાની હા પાડી. થોડા જ દિવસોમાં પૈસા અને કામ દાદાની કૃપાથી પૂર્ણ પણ થઈ ગયું. જેસલમેર જ્ઞાન ભંડારનું કામ કરવા માટે લાખો રૂપિયાની જરૂર પડે તેમ હતું. પૈસા ક્યાંથી લાવશું. એ સવાલ હતો. જૈન સંઘ તરફથી ઓફર આવી કે આપના જેસલમેરના જ્ઞાનભંડારના કામ માટે અમારા જ્ઞાન ખાતામાંથી પાંચ લાખ ફાળવવાની ઇચ્છા છે તો તે માટે સરકારી કાયદા પ્રમાણે તમારા તરફથી જરૂરિયાતની અરજી અમારા સંઘ પર મોકલો. ત્યારે સાહેબજીની ખુમારીના દર્શન થયા. એક બાજુ પાસે પૈિસા પણ નહિ. કોઈની ઓફર પણ નહિ. એવા સમયે પણ એમણે તે સંઘના આગેવાનોને જણાવ્યું કે જુઓ હું બાપજી મ.નો સાધુ છું. હું ક્યાંય પૈસા માટે અરજી કરવાનો નથી. ભગવાનને મારી પાસે કામ કરાવવું હશે તો એ વ્યવસ્થા કરી આપશે. હું તો અરજી નહીં જ કરું. તમારે મને અરજી કરવી જોઈએ કે સાહેબ અમારે જ્ઞાન દ્રવ્યનો યોગ્ય સ્થાને વ્યય કરવો છે. તમે અમને લાભ આપો. અને ખરેખર એમણે અરજી ન કરી છતાં તેમનું કાર્ય ભગવાનની કૃપાથી પૂર્ણ પણ થઈ ગયું. આ એમની ખુમારી હતી. પરમાત્મા પ્રત્યેનું સમર્પણ એવું કે ગમે તેટલા વર્ષોની મહેનત હોય ગમે તેટલો તે ગ્રંથ વિશ્વમાં પ્રસિદ્ધિ મેળવે તેવો હોય કે આંતરરાષ્ટ્રીય કક્ષાનો બન્યો હોય તો પણ તેના વિમોચન માટે તેમણે ક્યારેય સમારંભ ગોઠવી વિદ્વાનોને ભેગા કર્યા હોય એવું મારા ધ્યાનમાં નથી. તેઓ એક જ વાત કરતાં કે ગ્રંથ તૈયાર થઈ Page #62 -------------------------------------------------------------------------- ________________ 58 છપાઈને મૂળનાયક ભગવાનના ખોળામાં મૂકી દેવાનો એટલે વિમોચન થઈ ગયું. વિમોચન શબ્દનો મૂળ અર્થ પણ મુકવું એવો જ થાય છે. સંવત્ ૨૦૪૪ના અષાડસુદિ એકમનો એ દિવસ હતો. સાહેબજી અને પ.પૂ. પ્રદ્યુમ્નસૂરિજી મહારાજનું ચોમાસું પાલીતાણામાં હતું. મારી (મુનિ પુંડરીકર7) તે જ વર્ષે દીક્ષા થયેલી. ત્રણ વર્ષથી દુકાળ ચાલુ હતો. આ વર્ષે પણ વાયરા એવા વાતા હતા કે જાણે રાક્ષસો અટ્ટહાસ્ય કરી રહ્યા હોય ! જાણે અનેક મડદાઓ પડવાના ન હોય ! ભયંકર ગરમી. ગિરિરાજ ચઢતા રસ્તામાં આવતા બધાં કુંડોના તળીયે સુકાઈ ગયેલી માટી જ માત્ર હતી. ભીનાશ પણ નહતી. ઉપર દાદાની પૂજા માટે સ્નાન કરવા પણ પાણી ન મળે. માનવોને પણ પીવાના પાણીના ફાંફા ત્યાં ઢોરોને તો કોણ યાદેય કરે. પણ સાહેબજીને વારંવાર ચિંતા પશુ પંખીઓની થાય. પ્રદ્યુમ્નસૂરિજી મ.સા. પાસે વેદના ઠાલવી. પૂજય પ્રદ્યુમ્નસૂરિજી મ.ને વિચાર ફર્યો કે આપણે દાદાનો અભિષેક કરાવીએ તો કેમ? અને સાહેબજીએ એ વિચારને ઝીલી લીધો. શ્રેણિકભાઈ પાસે અનુમતિ માંગી લીધી. ચંદુભાઈ ઘંટીવાળાને તૈયારી કરવા જણાવી દીધું. સમય ઘણો ઓછો હતો. મારા (પુંડરીકરત્નના) સંસારી પક્ષે બનેવી શ્રી અજીતભાઈ ઘોઘાવાળા પાસેથી અભિષેકની ઔષધિઓ ગુણો ભરીને પ્લેનમાં મુંબઈથી ચંદુભાઈ ઘેટીવાળા લઈને આવ્યા. કેસરીયાજીનગરમાં પૂજય પ્રદ્યુમ્નસૂરિજી મહારાજની દેખરેખ હેઠળ 40 બાઈઓ તેને વીણીને શુદ્ધ કરવી, ખાંડવી, તેના પડિકાઓ તૈયાર કરવા વગેરે કામે લાગી ગઈ. યુદ્ધના ધોરણે તડામાર તૈયારીઓ કરવા માંડી. છાપામાં નાનકડી જાહેરખબર પણ અપાઈ ગઈ કે અષાડ સુદિ એકમના દાદાના અભિષેક દુષ્કાળને દૂર કરવા માટે છે. અભિષેક માટે કેટલીક નદીઓના પવિત્ર જળ તો પ્લેનથી મંગાવવામાં આવ્યા. શુભ દિવસે અભિષેક શરૂ થયા. અને સાહેબજી તો દાદાને વારંવાર કાકલુદિ ભરી વિનંતિ સ્પષ્ટ બધા સાંભળે તેવા શબ્દોમાં કરતાં હતા. - દાદા ! દાદા ! કરીને હાથ લંબાવી લંબાવીને કહે કે, દાદા પશુઓને બચાવવા માટે પણ કૃપા કરો અને ૬ઠ્ઠો અભિષેક શરૂ થયો આકાશમાં એક નાનકડી વાદળી પણ ન હતી ને ભગવાનની કૃપાથી વાદળાઓ ભેગા થવા લાગ્યા. ઝરમર છાંટણા શરૂ થયા ને થોડીવારમાં તો વરસાદ તૂટી પડ્યો. અમે અભિષેક પૂર્ણ કરીને નીચે ઉતરતા હતા ત્યારે જે કુંડોમાં સુકી ધૂળ સિવાય કંઈ જ નહતું તે કુંડો પાણીથી ઉભરાઈ ગયા હતા. આવો હતો ભક્ત અને ભગવાનનો સંબંધ. રાજકોટથી શશીકાંતભાઈ મહેતા પણ અભિષેકમાં હાજર હતા. લોકો દાદાના દરબારમાં ભેગા થઈને જે નાચ્યા છે. તે દશ્ય આજે પણ આંખ સામે તાદેશ્ય થાય છે. શશીકાંતભાઈએ નીચે આવી સાહેબજીને કહ્યું કે આપણે તો દાદાને થોડા કળશ પાણી આપ્યું. પણ દાદાએ આપણને કરોડોગણું પાણી આપ્યું. વરસાદથી અન્ય પ્રજામાં પણ સાહેબજી માટે ખૂબ બહુમાન ઉભુ થયું. અને પાલીતાણાના જેટલા ઢોલીઓ હતા તે બધા સ્વયંભૂ ભેગા થઈને બીજે દિવસે દાદાના દરબારની બહાર કુંડાળું વળી પોતપોતાના ઢોલ વગાડતા વગાડતા ખૂબ નાચ્યા હતા. સાહેબજી શંખેશ્વર તીર્થની આસપાસના ક્ષેત્રોમાં ઘણો કાળ વિચર્યા હતા. ઘણા ચોમાસા કર્યા હતા. તેમાં આદરીયાણા ગામમાં એક રતિભાઈ નામના કોળી ઠાકોર હતા. સાવ સામાન્ય આર્થિક સ્થિતિ. ઠાકોરવાસમાં રહે પણ સાહેબજી પ્રત્યે અપાર ભક્તિ. એકવાર તેની ગાયને કોઈ અકળ રોગ થયો. ડોક્ટરે Page #63 -------------------------------------------------------------------------- ________________ 59 તપાસ કરી કહ્યું કે આ ગાય જીવે તેમ નથી. ન ખાય ન પીએ. પેલા રતિભાઈ તો ઘરના સ્વજનની જેમ ગાયને સાચવે. રડવા લાગ્યા. સાહેબજીના પગમાં પડ્યાં કાકલુદિ કરી કહ્યું કે સાહેબ આ ગાયને કંઈ થાય તો મારું શું થશે ? આ જ માત્ર અમારા ભરણપોષણનો આધાર છે. બીજી ગાય લાવવાના પૈસા નથી. તમે ભગવાન છો એને બચાવો. અને સાહેબજી સામેથી એમના કોળીવાસમાં ગયા. ભગવાનનું સ્મરણ કરી ગાય ઉપર વાસક્ષેપ નાખ્યો. અને ચમત્કાર સર્જાયો. ગાય બેઠી થઈ ગઈ. દૂધ પણ આપવા લાગી અને ઘાસચારો પણ ખાવા લાગી. આ અમે અમારી નજરે નીહાળેલો ચમત્કાર હતો. સંવત્ ૨૦૬૪નું પાલીતાણાનું ચાતુર્માસ પૂર્ણ કરી અમે નાકોડા જવા નિકળ્યા. જીરાવાલા અને ભીનમાલ પણ પહોંચી ગયા. ભીનમાલથી સાંજે વિહાર કરી ભીનમાલવાળા શેઠશ્રી માણેકચંદજીના વેરામાં રાત રોકવાનું નક્કી કર્યું. રાજસ્થાનમાં જે ખેતરમાં કંઈક પીવા યોગ્ય મીઠું પાણી નીકળે તેને વેરો કહેવાય છે. ત્યાં મકાનની ખાસ વ્યવસ્થા ન હતી. પણ તેમણે ગરમીના દિવસો હોવાથી સામાન્ય મંડપની વ્યવસ્થા કરાવી હતી. અમે ત્યાં પહોંચતા સુધી દિવસ આથમી ગયો હતો. અને મંડપમાં ઉતરવાની તૈયારી કરીએ ત્યાં તો વાવાઝોડું શરૂ થયું. કમોસમી માવઠું પણ શરૂ થયું. મકાનની વ્યવસ્થા હતી નહીં. મંડપ પણ તૂટી ગયો. ખેતરની દેખભાળ કરનાર માળી માટે નાનકડી ત્રણ ચાર જણા સમાય તેવડી રૂમ તથા ઓસરી હતી. માળી તેના પરિવાર સાથે રહેતો હતો. માળી ઘણો ભલો માણસ. તેણે પોતાની પત્ની અને ઘોડિયામાં સુતેલા બાળક સહિત બાજુના અસ્થાયી પત્રાના છાપરા નીચે જઈ અમને તે રૂમ ખાલી કરી આપી. અમે બધા આઠે જણા સાંકડ મુકડ એ નાનકડી રૂમને ઓસરીમાં બેઠા. વાવાઝોડાએ જોર પકડ્યું. વૃક્ષોની મોટી મોટી શાખાઓ તૂટી તૂટીને ધરાશાયી થવા લાગી. પેલો માળી પરિવાર પણ ચારેબાજુ ખુલ્લા છાપરા નીચે વરસાદની ઝાડીઓ વચ્ચે જેમ તેમ કરીને ઉભો હતો. પૂજયશ્રીને તેના પરિવારની ખૂબ ચિંતા થવા લાગી. તેમણે અમને કહ્યું કે એ પરિવારને પણ આપણા ભેગા જલ્દીથી તરત બોલાવી લો. એવી આજ્ઞા કરી એટલે અમે એ માળી પરિવારને તુરત જ અમારી સાથે રૂમમાં બોલાવી લીધા. અને જેવા તેઓ છોકરાના ઘોડિયા સહિત અમારા ઓટલા પર ચડવા ગયા ત્યાં જ અમારી નજર સામે જે છાપરા નીચે તેઓ 1 મિનિટ પહેલા ઉભા હતા તે છાપરું મોટા અવાજ સાથે પત્રા સહિત નીચે પડ્યું. અમને થયું કે જો સાહેબજીએ ત્વરાથી એ પરિવારને ન બોલાવ્યો હોત તો આખો પરિવાર એ છાપરા નીચે દબાઈ જાત અને ન બનવાનું બની જાત ? શું સાહેબજીની અગમ દૃષ્ટિ અને કરૂણા હતી ? આવા અનેક ગુણોના ધારક એવા પૂજ્ય ગુરૂદેવ શ્રીજંબૂવિજયજી મ.સા. સંવત્ ૨૦૬૫નું નાકોડા તીર્થ ચાતુર્માસ પૂર્ણ કરી કારતક વદિ ૭ને સોમવાર તા. ૯-૧૧-૨૦૦૯ના જેસલમેર જ્ઞાનભંડારનું અધૂરું કાર્ય પૂર્ણ કરવાના સંકલ્પ સાથે વિહાર કર્યો અને 45 કિ.મી. જેટલો વિહાર થઈ ગયો. બાડમેર રોડ પર ભીમરલાઈ ફાટાથી 13 કી.મી. દૂર વાયતું જવા માટે કારતક વદિ ૧૧ને ગુરુવાર તા. ૧૨-૧૧-૨૦૦૯ની સવારે 635 લગભગ નીકળ્યા અને દોઢેક કી.મી.નો વિહાર થયો. સવારનો 7-00 વાગ્યાનો સમય અને એક જીવલેણ અકસ્માત થયો. સ્થાન પર જ પૂજયશ્રી અને તેમના પ્રપ્રશિષ્ય પ.પૂ. મુનિરાજ શ્રીનમસ્કારવિજયજી મ.સા.એ બન્નેનો આત્મા પરલોકની લાંબી યાત્રાએ પ્રયાણ કરી ગયો. Page #64 -------------------------------------------------------------------------- ________________ o ત્યાંથી તેમના પાર્થિવ દેહોને નાકોડા તીર્થે લઈ જવામાં આવ્યા. તેમના પાર્થિવ દેહોને નાકોડા તીર્થમાં જ અગ્નિસંસ્કાર કરાવવાનો ત્યાંના ટ્રસ્ટીઓનો ખૂબજ ભાવ હતો અને શંખેશ્વર આસપાસના સંઘોનો શંખેશ્વર તીર્થમાં લઈ જવાનો આગ્રહ હતો. તેથી દ્વિધા ઉત્પન્ન થતાં નાકોડાભૈરવજી પાસે બે ચિઠ્ઠી નાંખવામાં આવી. તેમાં શંખેશ્વરની ચિઠ્ઠી નીકળતાં તેમના દેહોને શંખેશ્વરતીર્થમાં નાકોડા તીર્થના ટ્રસ્ટીઓના ઉદાર સહકારથી આગમ મંદિરના ઉપાશ્રયમાં લાવવામાં આવ્યા. ત્યાં સવારથી દેશના ખૂણે ખૂણેથી હજારો માણસો તેમના અંતિમ દર્શન માટે ઉમટી પડ્યા. અને કારતકવદિ ૧૨ને શુક્રવાર તા. ૧૩-૧૧-૨૦૦૯ના બપોરે હજારોની માનવમેદની વચ્ચે જય જય નંદા જય જય ભદાના ગગનભેદિ નારાઓ વચ્ચે પૂજ્યશ્રી અને પૂ.મુ.શ્રીનમસ્કારવિજયજી મ.સા.ના પાર્થિવ દેહનો અગ્નિસંસ્કાર શંખેશ્વર તીર્થથી 2 કી.મી. દૂર સમી તરફ રૂણી બસસ્ટેન્ડ પાસેના એક પ્લોટમાં કરવામાં આવ્યો. આ અકસ્માત હતો કે મારી નાખવાનું કાવતરું હતું એ રહસ્ય હજી પણ અકબંધ જ રહ્યું છે. પણ અકસ્માત પછી જે રીતે ડાબે પડખે પૂજ્યશ્રીનો પાર્થિવ દેહ પડ્યો હતો અને એમના મુખ ઉપર, રેલાતી પ્રસન્નતા જે રીતની હતી તે જોતા એમ જ લાગે કે, આવા જીવલેણ અકસ્માતની પીડા વચ્ચે પણ પૂજ્યશ્રી સમાધિમાં જ હતા. તેવું જ પૂ.મુ. શ્રીનમસ્કારવિજયજી મ.સા.નું પણ મુખ જાણે કે હમણા હસી પડશે એવું પ્રસન્નતા ભર્યું હતું. તેથી તેઓ પણ જાણે કે ગુરૂદેવનું પડખું અંતિમ સમયે પણ પામીને પૂર્ણ સમાધિમાં જ હતા. 87 વર્ષની જૈફ વય અને 73 વર્ષની સુદીર્ઘ સંયમપર્યાય દરમિયાન અનેક શાસન પ્રભાવનાના અને સ્વાર કલ્યાણના કાર્યો કર્યા. આ પાકટ ઉંમરે પણ એક કર્મયોગીની જેમ અડગ રીતે આગમ સંશોધન અને દર્શન સાહિત્યના કાર્યો આગવી કોઠાસૂઝથી કર્યા કે જેથી તેમની પ્રસિદ્ધિ માત્ર જૈનસમાજમાં જ નહિ પણ ભારત બહાર દેશ-વિદેશમાં પણ ફેલાઈ ગઈ. આખા વિશ્વમાં તેમના આવી રીતે થયેલા મૃત્યુના ઘેરા પ્રત્યાઘાતો પડ્યા. આખા વિશ્વના વિદ્વજગમાંથી આવેલા શોકસંદેશાઓ સૂચવે છે કે આપણે માત્ર કોઈ સમુદાયના વડીલને જ નહિ પણ એક વિશ્વવિભૂતિને ગુમાવી દીધી છે. સાગર જૈન ઉપાશ્રય, ઘીવટો, કુંભીરીયા પાડો, પાટણ - પીન - 384265 સંવત્ ૨૦૬૬ના આસો વદિ 8, તા. 30-10-2010 પ.પૂ.સિદ્ધિ-મેઘ-ભુવન-જંબૂ ધર્મચંદ્રવિજયજી સરૂપાદપદ્મરણ પ.પુંડરીકરત્નવિજય Page #65 -------------------------------------------------------------------------- ________________ ॥श्री शंखेश्वरपार्श्वनाथाय नमः // // श्री सिद्धि-भद्र-ॐकार-अरविंद-यशोविजय-जिनचन्द्रविजय गुरुभ्यो नमः // ( आमुखम् / ___प्रथमम् उपाङ्गं श्रीऔपपातिकसूत्रमिदं नवाङ्गीटीकाकारश्री अभयदेवसूरिटीकासमलङ्कृतम् अनेकप्राचीनताडपत्रीयआदर्शानुसारं सम्पादितं संशोधितं सत् प्राकाश्यमानीयते इति आनन्दप्रदमिदम् / . आगमप्रभाकरमुनिश्री पुण्यविजयप्रारब्धायां 'श्रीजैन आगमग्रन्थमालायां' 'श्रीनन्दीसुत्तम् अणुओगद्दाराई' इत्यादिकाः ग्रन्थाः श्रीमहावीरजैनविद्यालयद्वारा अद्य यावत् प्रकाशिताः सन्ति / पू. मुनिश्री पुण्यविजयस्वर्गगमनानन्तरमिदम् आगमसंशोधनकार्यम् आगमप्रज्ञ पूज्यमुनिश्री जम्बूविजयः अनुवतितवान् / केचिच्च ग्रन्थाः प्रकाशिताः अपि / पूज्यमुनिश्रीजम्बूविजय-निधनानन्तरं महावीरविद्यालय-श्रीजिनागमसंसद् विज्ञप्तिकया अस्माभिः [आ. विजयमुनिचन्द्रसूरि-विजयधर्मधुरन्धरसूर्यादिभिः] इदं कार्यं निरूढम् / उपाङ्गग्रन्थेषु इदम् प्रथमम् उपाङ्गम् 'औपपातिका'ऽभिधम् प्रकाश्यते / उपाङ्गागमस्वरूपम् __ आगमानाम् अङ्गप्रविष्टाङ्गबाह्याद्याः विभागा: उपाङ्गग्रन्थानां च प्राचीनत्वम् इत्यादिकं प्राक्प्रकाशिताऽऽगमग्रन्थेषु पूज्यमुनिश्री पुण्यविजयद्वारा निर्दिष्टमेव अतः अत्र वयं तत्पौनरुक्त्यं न कुर्मः / मुनिश्रीपुण्यविजयेन प्रस्तुतोपाङ्गविषयकमिदं दर्शितम् यत् "औपपातिक-जीवाभिगम' इति उपाङ्ग द्वयस्य निर्देशः श्रीनन्दीसूत्रे उत्कालिकशास्त्रसूचौ अस्ति / एतदर्शनात् तद्गतवस्तुविषयाऽवलोकनात् च एतत् सम्भाव्यते यत् यदा दशवैकालिकसूत्र-रचना जाता, यदा च अर्वाक्कालिकाऽऽचार्याणाम् अङ्गग्रन्थविषयान् प्रकरणनिबद्धान् विधातुं प्रयत्नः जातः, तदानींतना रचना एषा इति / एतद्ग्रन्थेन उपाङ्गस्थाने यत् स्थानं लब्धं तेनाऽपि अस्य प्राचीनत्वं स्फुटं प्रतीयते / " Page #66 -------------------------------------------------------------------------- ________________ 62 औपपातिकसूत्रम् __ औपपातिकसूत्रमिदं वर्णनात्मकम् / अत्र समवसरणं, श्रीवीरविभोः शरीरं, तद्गुणाः, साधु-तपांसि, कूणिकराजः, तद्राज्ञी धारिणी [सुभद्रा], चम्पानगरी इत्यादिकानां सविस्तरं रसपूर्ण वर्णनम् अलङ्कृतभाषया विहितं समुपलभ्यते / __ भगवतीसूत्रादिषु केषुचिद् अन्याऽऽगमग्रन्थेषु एतादृशवर्णनाऽवसरे 'जहा उववाइए' इति उक्त्वा 'उववाइ' सूत्र दर्शनार्थं तत्र तत्र सूचितमस्ति / इत्थम् आगम-ग्रन्थेषु बहुत्र एतदुपाङ्गोल्लेखः लभ्यते / तत्सूचिः अस्माभिः द्वितीये परिशिष्टे प्रदत्ता अस्ति / सम्पादनोपयुक्ताऽऽदर्शाः एतदुपाङ्गग्रन्थसम्पादने अस्माभिः अधोलिखिताः ग्रन्थाः उपयुक्ताः / यथा (1) 'खं' 'पुप्रे' वा / इत्यत्र खम्भातस्थितशान्तिनाथताडपत्रीयज्ञानभण्डारसत्क 15 क्रमाङ्कस्य अस्य ग्रन्थस्य 'CD' पूज्याचार्यश्रीविजयशीलचन्द्रसूरि-सकाशात् 'आ.श्री कैलाससागरसूरिज्ञानमन्दिर-कोबा' सकाशात् च प्राप्ता। (2) आगमप्रभाकरमुनिश्रीपुण्यविजयकारिता एतत्सूत्रप्रतिलिपिः टीकायाश्च पाठभेदाः इत्यादिकं 'लालभाई दलपतभाई भारतीय विद्यामन्दिर-अमदावाद' सकाशात् पं. जितेन्द्रकुमारसौजन्येन अधिगतम् / (3) 'J' जेसलमेरस्थितश्रीजिनभद्रसूरिज्ञानभंडारगतस्य '24/1 24/2' इतिक्रमाङ्कस्थितस्य तालपत्रीयग्रन्थस्य प्रतिकृतिः पूज्याचार्यश्रीविजयचन्द्रोदयसूरि गुरुबन्धु पूज्याचार्यश्री विजयाऽशोकचन्द्रसूरि शिष्यरत्नाचार्यश्री विजयसोमचन्द्रसूरिप्रेरणात: 'श्रीनेमिविज्ञानकस्तूरसूरिज्ञानमन्दिर [सुरत]' सकाशात् सम्प्राप्ता। (4) 'L' लीम्बडीस्थितस्य 'शेठ आणंदजी कल्याणजी' संचालितस्य ज्ञानभंडारस्य तालपत्रीयग्रन्थस्य प्रतिकृतिः 'आ. ॐकारसूरिशास्त्र संग्रह' [विजयभद्र चेरीटेबल ट्रस्ट, भीलडीयाज़ी] सकाशात् समधिगता / (5) 'V' जैन विश्वभारती [लाडनू] द्वारा प्रकाशिते 'उवंगसुत्ताणि' इति संस्करणे औपपातिकसूत्र ग्रन्थः प्राचीनहस्तलिखितग्रन्थत्रयाऽऽधारेण संशोधितः अस्ति / (6) मु. पूज्याचार्यश्री सागरानन्दसूरि द्वारा संशोधितः सम्पादितश्च [वि. 1972 वर्षे आगमोदय समितिद्वारा मुद्रितः] अपि अत्र उपयुक्तः / (7) 'N' एतद् संस्करणम् N. G. Suri इत्यनेन सम्पादितमस्ति, एतेषां सर्वेषाम् ऋणं वयं सनम्रभावं स्वीकुर्मः / Page #67 -------------------------------------------------------------------------- ________________ 63 ऋणस्वीकारः कलिकालकल्पतरुश्री शंखेश्वरपार्श्वनाथ प्रभुकृपया संघस्थविर आ.भ.श्री सिद्धिसूरीश्वराः युगमहर्षि आ.भ.श्री भद्रसूरीश्वराः संघएकताशिल्पि पू.आ.भ.श्री ओंकारसूरीश्वराः सद्गुरुदेव साधनारतमुनिराजश्री जिनचन्द्रविजयाः इत्यादीनां दिव्यआशीर्वादेन च प्रशान्तमूर्ति आ.भ.अरविंदसूरीश्वराणां पू.आ.भ. यशोविजयसूरीश्वराणां च शुभाशीषा इदं संपादनसंशोधनकार्यं संपन्नमस्ति देव-गुरुचरणे अनन्ताः वन्दनाः / / अपरं च, संशोधकः मार्गदर्शकः विद्वद्वर्यः पूज्याचार्यः श्रीविजयकुलचन्द्रसूरीश्वरः / आ.श्री विजयपुण्यरत्नसूरिः, आ.श्रीविजययशोरत्नसूरिः, (पू. भुवनभानुसूरि समुदायवर्तिनः)-पार्श्वचन्द्रगच्छीयोपाध्यायश्री भुवनचन्द्रः, मुनिः वैराग्यरतिविजयः, मुनिः अनन्तसुन्दरविजयः इत्यादिकानां महात्मनां सहकारेण इदं सम्पादनसंशोधनादिकमस्माभिः विहितमिति तेषां सर्वेषां ऋणं वयम् अङ्गीकुर्मः / __'प्रुफ'पत्र संशोधनम् पाठभेद-लेखनं परिशिष्टसज्जीकरणम् इत्यादिषु कार्येषु मुनिश्रीदिव्यरत्नविजयमुनिश्री तत्त्वसिद्धिविजय-साध्वी चन्दनबालाश्री, साध्वी महायशाश्री - साध्वीदिव्यगुणाश्री - विनयपूर्णाश्रीआदिभिश्चापि सहकृतमतः तेषां नामानि अपि सादरं स्मर्यन्ते / सर्वेभ्यः शतशः साधुवादाः एतदागमग्रन्थाध्ययनद्वारा अधिकारिणः जनाः आत्मकल्याणं प्राप्नुवन्तु इति काम्यते / -पूज्याचार्यश्रीविजयभद्रसूरि-विनेयपूज्यमुनिश्रीजिनचन्द्रसूरि-शिष्यः आचार्यः विजयमुनिचन्द्रसूरिः 1. अयं संस्कृतानुवादः अस्ममित्रवर्येण पं.मुक्तिचन्द्र वि. शिष्येण पं. मुनिचन्द्रविजयेन विहितः / धन्यवादाः ! Page #68 -------------------------------------------------------------------------- ________________ Forword It gives us immense pleasure to place the critical edition of the first Upanga namely Aupapatika-Sutra with the oldest available Sanskrit commentary by Acarya Abhayadevasuri V.S. 1120 ( = 1063 A.D.). Since Acarya Abhayadevasuri had commented on nine Anga Sutras, he is well known as the Navangitikakara. The critical edition has been prepared by utilizing various palm leaf manuscripts as well as paper manuscripts. Late Agama prabhakara Muni Shri Punyavijayji had initiated the process of preparing the critical editions of Jain scriptures in a series called the 'Jain Agam Granth Mala', which included scriptures such as the Nandi Sutra, the Anuogaddara and many others. Shri Mahavir Jain Vidyalay supported the initiative by publishing them. Late Agama prajna Muni Shri Jambuvijayji continued working on researching and editing the Jain scriptures after the demise of Agama prabhakara Muni Shri Punyavijayji. With the extensive dedication of Late Agama prajna Muni Shri Jambuvijayji, a lot of scriptures were retrieved. after the demise of Agama prajna Muni Shri Jambuvijayji, On the request of the Jinagam Samsada we Acarya Vijay Munichandra Suriji and Acarya Vijay Dharmadhurandhar Suriji embraced the opportunity of working on the same cause. The classification of Jain scriptures in categories like Anga pravista, Aniga bahya etc. along the with information regarding the antiquity of the Upanga texts and other such details have been mentioned by Late Agama prabhakara Muni Shri Punyavijayji in scriptures edited by him and thus have not been stated here. Late Agama prabhakara Muni Shri Punyavijayji had to say the following with respect to the Upargasutras. "The Aupapatika and Jivabhigama Upangasutras have been mentioned in the index of the Utkalika Sastra of the Nandi Sutra. On seeing them and their content it seems that they have been scripted around the same time as that of the Dasavaikalika Sutra when the Aratiya Acaryas undertook the task of presenting the subject matter of the Angasutras section wise and in an organized manner. Page #69 -------------------------------------------------------------------------- ________________ Also the fact that these (Aupapatika and Jivabhigama) were recognised as Upangas of the Argasutras, which in turn depicts the fact that they were scripted in ancient times." The current Agama Aupapatika Sutra vivaciously describes the characteristics and qualities of Lord Mahavira, the Samavasarana that He gave sermons in, His disciples who had ordained sainthood, the penance that was undertaken during His time and such other information. It also illustrates the lives of King Kunika and Queen Dharini (Subhadra) and gives a detailed picture of the township called Campa with the help of pleasingly eloquent words. Several treatises such as the Bhagvati Sutra etc. have also mentioned the aforementioned descriptions and have written "Jaha uvavaie" which means to say that "refer to the Uvavai Sutra (Aupapatika Sutra in Sanskrit ) for a comprehensive description of the same". Similarly there are multiple references of the Aupapatika Sutra in various scriptures and the references have been noted in the annexure. While preparing the critical edition of Aupapatika-Sutra with the oldest available Sanskrit commentary by Acarya Abhayadevasuri, we have referred to the following palm leaf manuscripts as well as paper manuscripts: 1) With the help of Acarya Sheelchandrasuriji we received the CD of the palm leaf manuscript No. 15 of Khambhat's Shantinath Taad Patriya Gyan Bhandar. The same CD was also obtained from Acarya Kailashsagarsurji Gyan Mandir situated in Koba, Ahmedabad. We have assigned the sign ai. or .. to the aforementioned palm leaf manuscript. Muni Shri Punyavijayji had prepared the transcript copy (pratilipi) of Khambhat's manuscript which contained the Aupapatika Sutra without Acarya Abhayadevasuri's tika i.e. the oldest available Sanskrit commentary. Also Muni Shri Punyavijayji had incorporated the variant readings (patha bheda) of the tika to the published text of the Aupapatika Sutra with tika, which was edited by Agamoddharaka Ananadsagarsuriji. Muni Shri Punyavijayji incorporated to it the variant readings (pamha bheda) of the commentary (tika). The two aforementioned manuscripts were preserved with the L.D. Institute of Indology, Ahmedabad. We have been able to obtain the same from the L.D. Institute of Indolody,Ahmedabad. with the help of Dr. Jitendrakumar B. Shah. 3) We received images of the palm leaf manuscript numbered 24/1 and 24/2 and kept at Jinbhadrasuri Gyan Bhandar located in Jaisalmer. We received these from Surat based Shri Nemi Vigyan Kastursuri Gyan Mandir with the kind support of Acarya Somchandrasuriji, the disciple of Acarya Ashokchandrasuriji. J is the sign assigned to this palm leaf manuscript Page #70 -------------------------------------------------------------------------- ________________ 66 4) 5) Photo copies of the palm leaf manuscript, kept at the Limbdi based Gyan Bhandar managed by Seth Anandji Kalyanji trust, are obtained from Acharya Omkarsuri Shastra Sangrah (Vijaybhadra Charitable Trust, Bhiladiyaji). We have given it a sign of L. The text namely 'Uvanga Suttani', published by Jain Vishva Bharti, Ladnun contains the Aupapatika-Sutra edited from three paper manuscripts. V is the sign assigned to this treatise. is the sign given to a text edited and compiled by Acarya Anandsagarsuriji and published by Agamodaya Samiti in V.S. 1972 (= 1915 A.D.). 6) We are grateful to various libraries and their management staff for cooperating with us in providing all of the above mentioned reference material. We would like to thank many people who have contributed to the work of editing this treatise critically. We have been able to effectively do this because of the intimate support in proof reading and the able guidance received from the erudite Acarya Kulchandrasuriji , Acarya Punyaratnasuriji, Acarya Yashoratnasuri (descending from Acarya Bhuvanbhanusuriji), Upadhyaya Bhuvanchadraji (from the Parshwachandra gaccha), Muni Anantsundarji and others. We are extremely grateful to them. It is worth mentioning and encouraging the efforts and support of Muni Divyaratnavijayji, Muni Tatvasiddhivijayji, Sadhvi Divyagunashriji, Sadhvi Vinaypurnashriji and others in various activities such as proof reading, tracking variant readings (patha bheda), writing appendixes and so on. We hope that this work is a means for uplifting the righteous and deserving reader's spiritual development. - Acarya Vijaya Bhadrasuriji's vineya and disciple of Reverend Muni Jinachandraji, Acarya Vijaya Munichandrasuriji Page #71 -------------------------------------------------------------------------- ________________ पृष्ठङ्के 5-6 7-22 23-25 26-46 47-50 61-63 64-66 1-146 2-7 (विषयानुक्रमः) सूत्राङ्के विषय प्रकाशकीय * संपादकीय * संकेतसूचि : सम्पादनोपयुक्तग्रन्थसूचिः औपपात्रिकसूत्र का परिचय * आ.प्र.मुनिश्री जंबूविजय म.सा.नु जीवनचरित्र आमुखम् Forword 1-81 समवसरणप्रकरणम् टीकाकारकृतं मङ्गलाचरणम् चम्पानगरीवर्णनम् पूर्णभद्रचैत्यवर्णनम् वनखण्डवर्णनम् 5-7 पादपवर्णनम् 8-12 अशोकवृक्षवर्णनम् विविधवृक्षनामानि विविधलतानामानि अष्टमङ्गलस्वरूपम् ध्वज-आतपत्रयोर्वर्णनम् पृथ्वीशिलापट्टवर्णनम् 14-18 कोणिकनपवर्णनम् धारिणीराज्ञीवर्णनम् 16-17 प्रवृत्तिवार्तानिवेदकस्वरूपम् श्रीमहावीरप्रभुगुणवर्णनम् श्रीमहावीरप्रभुदेहवर्णनम् प्रभोः वचनातिशयादिः 3-7 7-9 9-14 12-14 15-18 15-16 16-17 17-18 17-18 18-20 20-26 .15 23-25 25 19 26-28 28-36 37-39 Page #72 -------------------------------------------------------------------------- ________________ 68 सूत्राङ्के पृष्ठङ्के 40-42 21 42 22 23-46 24-26 30-37 विषय प्रवृत्तिवार्तानिवेदकस्य निवेदनम् भगवदागमनं श्रुत्वा कूणिकस्य हर्षः पञ्चाभिगमपूर्वकं शक्रस्तवः प्रीतिदानादि प्रभुवीरस्य चम्पायामागमनम् प्रभोः श्रमणानां वर्णनम् अन्तेवासिस्वरूपवर्णनम् विविधतपःस्वरूपम् बाह्यतपःस्वरूपम् अणसणस्वरूपम् ऊनोदरिकास्वरूपम् भिक्षाचर्यास्वरूपम् . रसपरित्यागस्वरूपम् कायक्लेशस्वरूपम् प्रतिसंलीनतास्वरूपम् अभ्यन्तरतपःस्वरूपम् प्रायश्चित्तस्वरूपम् विनयस्वरूपम् वैयावृत्यस्वरूपम् स्वाध्यायस्वरूपम् ध्यानस्वरूपम् कायोत्सर्गस्वरूपम् अणगारस्वरूपम् संसारस्वरूपम् संयमपोतस्वरूपम् असुरकुमारवर्णनम् भवनपतिदेववर्णनम् वाणव्यन्तरवर्णनम् 43-44 45 46-82 48-58 49-55 62-69 63-64 64-65 65-67 67 67-68 68-69 36 37 38-44 39 70-77 70 70-72 73 73 45-46 73-76 76-77 77-82 78-80 81-82 47 82-85 __ 85 86-87 Page #73 -------------------------------------------------------------------------- ________________ 69 सूत्राङ्के विषय पृष्ठङ्के 54-55 56-59 60-62 63 ज्योतिष्कदेववर्णनम् वैमानिकदेववर्णनम् देवीवर्णनम् प्रभुवीरागमने चम्पायां जनबोल: समवसरणगमनादिः प्रभुवीरागमनवृत्तान्तनिवेदनं कूणिकाय समवसरणगमनोत्सुकतादिः हस्तिरत्न-यानादीनां सज्जता चम्पानगरीसुशोभनादिः कूणिकस्य व्यायामशाल्तस्नानगृहगमनादिः कूणिकनृपस्य वर्णनम् कूणिकस्य समवसरणगमन वर्णनम् शोभायात्रायाम् अष्टमङ्गलादिः कूणिकस्य जयजयरावः कूणिकस्य पूर्णभद्रचैत्यमध्ये आगमनम् सुभद्राराज्यादीनां समवसरणागमनम् वीरप्रभोः धर्मदेशना कूणिकादीनां स्वस्थानगमनम् औपपातिकं प्रकरणम् श्रीगौतमस्वामिवर्णनम् श्रीगौतमस्वामिकृतप्रश्नाः प्रभोः उत्तराणि कर्मबन्धविषयकप्रश्नाः नरक-देवादिषु उपपादविषयाः प्रश्नाः क्लिशितानां वाणव्यन्तरेषु उपपातः प्रकृतिभद्रकादीनां वाणव्यन्तरेषु उपपातः कुलगृहरक्षिकादीनां स्त्रीणां वाणव्यन्तरेषु उपपातः गोव्रतिकादीनां वाणव्यन्तरेषु उपपातः तापसादीनां ज्योतिष्केषु उपपातः 87-88 88-91 89-96 96-98 98-103 104-105 105-106 106-110 '110-111 113-113 113-119 119-136 119-127 127-130 130-133 133-136 136-146 146 64-70 71-73 80-81 82 82 147 148 83 84-86 87-89 148-149 150-151 151-154 154 155-156 156-157 157-158 Page #74 -------------------------------------------------------------------------- ________________ 70 सूत्राङ्के पृष्टके विषय 95 कान्दर्पिकादीनां कन्दर्पिकेषु उपपातः 96-114 परिव्राजकादीनां सामाचारी ब्रह्मलोके उपपातः 115-116 अम्बडपरिव्राजकशिष्याणां निश्चलता 117 अम्बडशिष्याणामनशनं ब्रह्मलोके उपपातः 118-121 अम्बडपरिव्राजकस्वरूपम् 122-139 अम्बडपरिव्राजकसामाचारी 140 अम्बडस्य ब्रह्मलोके उपपातः 141-144 अम्बडस्य दृढप्रतिज्ञरूपेण जन्म 145-149 दृढप्रतिज्ञस्य 72 कलाग्रहाणादिः 150 दृढप्रतिज्ञस्य वैराग्यः 151-154 दृढप्रतिज्ञस्य दीक्षा-केवलज्ञान-मोक्षादिः 155 प्रत्यनीकादीनां किल्बिषिकादिषु उपपात: 156-157 संज्ञीपञ्चेन्द्रियतिर्यचां सहस्रारेषु उपपातः 158 आजीविकानामच्युतेषु उपपातः 159 परपरिवादिकादीनां श्रमणानाम् आभियोगिकेषु उपपातः 160 निह्नवादीनां ग्रैवयेकेषु उपपात: 161-162 देशविरतादीनां वर्णनम् अच्युते उपपातः 163-168 सर्वविरतादीनां वर्णनम् उपपातः 169-177 केवलिसमुद्धातः 178-182 योगनिरोधादिः 183-191 सिद्धस्वरूपम् 192-195 सिद्धशिलास्वरूपादिः सिद्धानामवगाहना सिद्धिसुखवर्णनम् सोदाहरणम् टीकाकारकृता प्रशस्तिः परिशिष्ट-१ : विशिष्टा शब्दसूचिः अकारादिक्रमेण परिशिष्ट-२ : ग्रन्थान्तरेषु औपपातिकसूत्रोल्लेखः परिशिष्ट-३ : शब्दान्तर रूपान्तर परिशिष्ट-४ : अवतरणसूचि: विशेषनामसूचिश्च 159 159-165 165 165-168 169-172 173-175 175-176 176-178 179-181 181-182 182-183 183-184 184 185-186 185 185-186 187-189 189-191 192-197 167-200 201-203 203-212 206-208 208-212 212 213-276 277-282 283-284 285 Page #75 -------------------------------------------------------------------------- ________________ // अर्हम् // नमः सर्वज्ञाय // चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं श्रीमदभयदेवसूरिसंदृब्धविवरणयुतं श्री औपपातिकसूत्रम् * श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता / औपपातिकशास्त्रस्य, व्याख्या काचिद् विधीयते // 1 // अथौपपातिकमिति कः शब्दार्थः? उच्यते- उपपतनमुपपात:-देव-नारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् / इदं च उपाङ्ग वर्त्तते, आचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा, तस्याऽऽद्योद्देशके सूत्रमिदम् - “एवमेगेसिं नो नायं भवइ अत्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए, के वा अहं आसी, के वा इह चुए पेच्चा इह भविस्सामि?" इत्यादि / इह च सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्च्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् / अस्य चोपोद्घातग्रन्थोऽयम् - इदं तुं ध्येयम् - इह सम्पादनार्थं J (जेसलमेरीय) खं. अथवा पुप्रे. (खंभातस्थ) भां. (भांडारकर इंस्टी. पुना स्थित) L लीवंडी ज्ञान भंडार ........ V इति जैन विश्वभारती (लाडनू) मुद्रितस्य (उवंगसुत्ताणि भाग.१) सङ्केत: मु. इति आगमोदयसमिति प्रकाशितस्य सङ्केतः // Jखं. L तालपत्रीय प्रतय सन्ति / / 1. अथौपपातिकः शब्दार्थ: BJ / / 2. "आचाराङ्गवृत्तिकाराभिप्रायेण एवेत्यादिर्भवइपर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः" इति मु. टि. // 3. तोंगमस्य BJ || श्री औप. 1 Page #76 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् 1- तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था। 'रिद्धस्थिमियसमिद्धा, पमुइयजण-जाणपदा, आइन्न-जणमणूसा, हल-सय-सहस्स-संकिट्ठविकिट्ठ-लट्ठ-पण्णत्तसेउसीमा, कुक्कुड-संडेयगामपउरा उच्छु-जव-सालि कलिया, गो-महिस-गवेलग-प्पभूता, आयारवन्तचेतिय-जुवतिविसन्निविट्ठ५ बहुला, Aसुयाग-चित्तचेइयजूयचिइसन्निविट्ठबहुला, A उक्कोडिय-गाय-गंठिभेदग __[1] तेणं कालेणमित्यादिः / अस्य व्याख्या - इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूह्या: / तत्र योऽयं 'ण'शब्दः स वाक्यालङ्कारार्थः / 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवः, यथा “करेमि भंते !" इत्यादिषु / ततोऽयं वाक्यार्थो जात:-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी 10 बभूवेति, अधिकरणे चेयं सप्तमी / अथ काल-समययोः कः प्रतिविशेषः? उच्यते-काल इति सामान्यकालो वर्तमानाऽवसर्पिण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव / अथवा तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्थाऽऽर कलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा 'नाम नगरी 'होत्थत्ति' अभवद् 15 आसीदित्यर्थः / ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले? तत्कथमुक्त मासीदिति ? उच्यते- अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा त(इ)दानी नास्तीति / ऋ(रि)द्ध-स्थिमिय-समिद्धा' ऋद्धा-भवनादिभिर्वृद्धिमुपगता, स्तिमिताभयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः / ‘पमुइयजण जाणवया' प्रमुदिताः-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाद् जना:-नगरीवास्तव्यलोका 20 जानपदाश्च-जनपदभवास्तत्राऽऽयाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'मुइय जणुज्जाण-जणवया' तत्र मुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा / 'आइण्णजणमणूसा' मनुष्यजनेन आकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनाद् 1. रिद्धत्थमिय० BN पाठां. V पाठां. // 2. खं.। विय? B नाया.वृ.पत्र-१, विगिट्ठ०जंबू. पु.व. पत्र 3, विअट्ठ० जंबू. हीवृ. पत्र 8 // 3 B पु.प्रे.। ०जुवइविविहसन्नि० मु.V | विसिट्ठ० राय. वृ.प.४.॥ 4. AA चिह्नद्वयवर्तिपाठः / पु.प्रे. जंबू.ही.वृ.अस्ति, मु. नास्ति / वृत्तौ पाठान्तरेण स्वीकृतः / जंबू. ही.वृत्तौ सूवया० इति पाठः // 5 तुला-ज्ञातासूत्रवृत्तिः पत्र 1 तः // 6. तदानीम् आसीत् इदानीं नास्ति-इति ज्ञाता. वृत्तौ पत्र 25/ 7. खं. / ऋद्धित्थि० BJ || 8. ०पदश्च -JB II Page #77 -------------------------------------------------------------------------- ________________ सूत्र - 1] चंपानगरीवर्णनम् आकीर्णजनमनुष्येत्युक्तम्, आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा / 'हलसयसहस्स-सट्ठि-विकिट्ठ-लट्ठ-पण्णत्त-सेउ-सीमा' हलानां-लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरं यावद्, अविकृष्टा वा-आसन्ना, लष्टामनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् ‘पण्णत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां सङ्कृष्टेन-संकर्षणेन विकृष्टा-दूरवर्त्तिन्यो लष्टाः प्रज्ञप्ताः कथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् / 'कुक्कुड-संडेय-गाम-पउरा' कुक्कुटा:-ताम्रचूडाः षांण्डेया:-षण्डपुत्रकाः तेषां ग्रामाः-समूहास्ते प्रचुरा:-प्रभूताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतम्, प्रमुदितो .. हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षण्डांश्च करोतीति / उच्छु-जव-सालि-कलिया' पाठान्तरेण ‘उच्छु-जव-सालि-मालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तम्, न ह्येवंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति / 'गो-महिस-गवेलग-प्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगा-उरभ्राः / 'आयारवन्त-चेइय-जुवइ-विसपिणविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवता- 15 यतनानि युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा, 'अरहन्तचेइय-जणवयविसण्णिविट्ठ-बहुले'ति पाठान्तरं, तत्रार्हच्चैत्यानां जनानां व्रतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैर्बहुलेति विग्रहः 'सुयाग-चित्तचेइय-जूयचियसण्णिविठ्ठ-बहुला' इति च पाठान्तरम्, तत्र च सुयागा:-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु 20 यूपचयनानि द्यूतानि वा क्रीडाविशेषा: चितयः-स्तूपाः तेषां सन्निविष्टा-निवेशास्तैर्बहुला या सा तथा, 'उक्कोडिय-गाय-गंठिभेयय-भड-तक्कर-खंडरक्खरहिया' उत्कोटा-उत्कोचा 1. सङ्कट्टविय? * BJ खं.। वियट्ठ नाया. वृत्तौ / संकिट्ठविगिट्ठ 0 राय० वृत्तौ पत्र 2 A // 2. JB खं. / प्रज्ञपिता:-मु. / 'प्रज्ञया विशिष्ट कर्मबुद्ध्या आप्ते प्राप्ते अतीव सुष्ठ परिकर्मिते इति भावः' इति सूर्यप्रज्ञप्तिवृत्तौ प. 293 / 'प्राज्ञैः छेकैराप्ता प्रज्ञाप्ताः' इति राय.व.२ Al // 3. कुक्कुडसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कुडसण्डेयग्रामप्रचुराः इति राय. वृ.पृ. 2 A | व्याकरणमहाभाष्ये 'कुक्कुटसम्पात्या: ग्रामाः' इति उदाहरणं दृश्यते // 4. JB खं. / षण्डेया-मु. / पाण्डेया-नाया-वृत्तौ / / 5. गाव: स्त्रीगव्य एलका: उरभ्रास्ते प्रभूता यस्यां सा' इति राय. वृ.प.२ A // 6. आयारइंत० JBL खं. // 7. JB खं. / विविह सं० मु.।। 8. B खं.। अरिहन्तचेईय० मु. एतत्पाठान्तरं जम्बूद्वी.पु.व.पत्र३ ही. वृ.पत्र 8 व्याख्यातम् // 9. सुवाग० जम्बूद्वीपप्र. ही. वृत्तौ। 10. चिइस० खं. पु. प्रे.।। 11. स्तुपयागा:- B | सुपयागा-खं / / Page #78 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् भड-तक्कर-खंडरक्खरहिता खेमा, 'सिवा, निरुवद्दवा, सुभिक्खा। वीसत्थसुहावासा, अणेग-कोडिकुडुंबियाइन्ननिव्वुतसुहा नड-नट्टग-जल्ल-मल्ल-मुट्ठियवेलंबग-कहक-पवक-लासक-आइक्खग-लंख-मंख-तूणइल्ल -तुंबवीणियअणेगतालायराणुचरिया, आरामुज्जाण-अगड -तलाय-दीहिय-वप्पिण गुणोववेया, नंदणवणसन्निभप्पकासा, उविद्धविपुल-गंभीर-खातफलिहा, लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिका: गात्रात्-मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका: 'उक्कोडिय-गाहगंठिभेयय' इति च पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्करा:तदेव-चौर्यं कुर्वन्तीत्येवंशीलाः खण्डरक्षा:-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह। 'खेमा' अशिवाभावात् / ‘णिरुवद्दवा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः / ‘सुभिक्खा' सुष्ठ-मनोज्ञाः प्रचुरा भिक्षा भिक्षाकाणां यस्यां सा सुभिक्षा / अत एव पाषण्डिनां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां -निर्भयानामनुत्सुकानां वा सुख:-सुखस्वरूपः शुभो वा आवासो व्यस्यां सा तथा / 'अणेगकोडिकुडुंबियाइण्ण-निव्वुयसुहा'अनेका: कोटयो द्रव्यसङ्ख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सङ्कुला या सा तथा, सा. चासौ निर्वृता चसन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः। नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-वेलम्बग-कहक-पवग-लासग-आइक्खगलंख-मंख-तूणइल्ल-तुम्बवीणिय-अणेगतालायराणुचरिया' नटा:-नाटकानां नाटयितारो नर्त्तका ये नृत्यन्ति, अङ्किला इत्येके, जल्ला -वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्ला:प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका:-विदूषकाः, कथका:- प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति, लक्षा-महावंशानखेलकाः, मलाः 1. पुप्रे. | BNVमु. सिवा नास्ति / / 2. वप्पिणि-v मु. // 3. ००चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. / जंबू.ही.वृ. वर्तते / v जंबूपु. नाया. वृ. नास्ति, अत्र वृत्तौ पाठान्तरे दर्शितोऽस्ति // 4. खं। भिक्षुका० मु. / 5. पासंडिगिहत्थवीसत्थ० इति जम्बूद्वीप प्र. ही. वृत्तौ / 6. अङ्कोल्ला-इति नाया. वृत्तौ पत्र 3 // 7. आख्यापका:खं.। आख्यायिका-नाया. वृत्तौ पत्र 3 / Page #79 -------------------------------------------------------------------------- ________________ सूत्र - 1] चंपानगरी वर्णनम् चित्रफलकंहस्ता भिक्षाकाः, तूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका वीणावादकाः, अनेके च ये तालाचरा:-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा / 'आरामुज्जाण-अगड-तलाय-दीहिय-वप्पिण-गुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामाः, उद्यानानि-पुष्पादिमवृक्षसङ्कुलान्युत्सवादौ बहुजनभोग्यानि, 'अगडत्ति' अवटा:-कूपाः, तडागानि-प्रतीतानि, दीर्घिका-सारणी, 'वप्पिण'त्ति केदाराः, एतेषां ये गुणा रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकार लोपे उपपेतेति भवति / क्वचित्पठ्यते 'नन्दणवणसन्निभप्पकासा' नन्दनवनं-मेरौ द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति / 'उव्विद्ध-विपुल-गम्भीरखायफलिहा' उविद्धम्-उण्डं विपुलं-विस्तीर्णं गम्भीरम् अलब्धमध्यं खातम्-उपरि विस्तीर्णम् अधः सङ्कटं, परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा / चक्क-गय- मुसुंढि -ओरोह-सयग्घि-जमलकवाडघणदुप्पवेसा, धणुकुडिलवंकपागार-परिक्खित्ता, कविसीसगवट्टरइयसंठितविरायमाणा, अट्टालगचरिय-दार-गोपुर-तोरण-उन्नयसुविभत्तरायमग्गा, छेयायरिय-रइतदढफलिहइंदकीला, विवणिवणिच्छेत्त-सिप्पियाइन्न-निव्वुयसुहा, ‘चक्क-गय-मुसुंढि-ओरोह-सयग्घि-जमलकवाड-घणदुप्पवेसा' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदा:-प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम् अवरोधः-प्रतोलीद्वारेष्ववान्तरप्राकार : सम्भाव्यते, शतघ्नयो-महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्रन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा / धनुकुडिलवंकपागारपरिक्खित्ता धनुःकुटिलं कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण 1. खं. B नाया. वृत्तौ प.३ / भिक्षुका:- मु. // 2. B खं. नाया.वृ.जंबूद्वीप प्र.पु.वृत्ति, शा. वृ.पत्र 9 ।०वप्पिण० // 3. सक० खं. B // ४.०मुसंढि० पु.प्रे. खं. LN रायवृ.पत्र 5, जंबू.पु.वृ.पत्र 4 हीवृ. पत्र 9 / मुसुंढि० मु. V.N.B "इसका आकार शतघ्नी समान होता है" जैन सा. बृ.इति. भा.२ पृ. 10 / विशेषार्थं द्रष्टव्यं War in Ancient India // ५.०त्तपयमग्गा JBI // 6. V / इंदखीला-पु.प्रे. N पाठा. खं. J. // 7. खं.B | प्रतोलि०मु.। 8. महाशिलामय्य:ज्ञाता. वृ.प.३। शतघ्नी स्वरूपे विशेषार्थं द्रष्टव्यं "जैन आगमसाहित्यमें भारतीय समाज" पृ. 107 टि.६।। Page #80 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् परिक्षिप्ता या सा तथा / 'कविसीसय-वट्टरइय-संठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैःवर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा / 'अट्टालय-चरियदार-गोपुर-तोरण-उण्णय-सुविभत्तरायमग्गा' अट्टालका:- प्राकारोपरिवाश्रयविशेषाः, चरिका:- अष्ट हस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता:-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः / 'छेयायरिय-रइयदढफलिह-इंदकीला' छेकेननिपुणेनाऽऽचार्येण-शिल्पिना रचितो दृढो-बलवान् परिघ:-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा / 'विवणि-वणिच्छेत्त-सिप्पियाइण्ण-णिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां, वणिजां च-वाणिजकानां च, क्षेत्रं स्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसंसिद्धर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वृता सुखा च या सा तथा / वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽभिधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् / सिंघाडग-तिग-चउक्क-चच्चर-पणियावण-विविहवसुपरिमंडिया, सुरम्मा, नरवइ-पविइन्न-महिवइपहा, अणेगवरतुरग-मत्तकुंजर-रहपहकर-सीयसंदमाणीयाइन्न-जाण-जुग्गा, विमउल-नवनलिणि-सोभियजला, पंडुरवरभवणसन्निमहिया, उत्ताणग-नयण-पेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 1 // 'सिंघाडग-तिग-चउक्क-चच्चर-पणियावण-विविह वसुपरिमंडिया' शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं-यत्र रथ्यात्रयं मिलति, चतुष्कं -रथ्याचतुष्कमीलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवसूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडग-तिंग-चक्क-चच्चर-चउम्मुह-महापहपहेसु पणियावणविविह वेसपरिमंडिया' तत्र चतुर्मुखं-चतुर्दारं देवकुलादि, महापथो-राजमार्गः, पन्थाः-तदितर :, ततश्च शृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैर्विविधवेश्याभिर्वा परिमण्डिता या सा तथा / 'सुरम्मा' अतिरमणीया / 'नरवइपविइण्णमहिवइपहा' नरपतिनाराज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा अथवा-नरपतिना 1. इन्द्रकीलश्च-सम्पाटितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा-राय.वृ. 3 A / / 2. पंडर० खं. // 3. ०भवणपंतिमहिया-रायवृ. 4. Bवस्तुनि-मु. / / Page #81 -------------------------------------------------------------------------- ________________ सूत्र - 2] पूर्णभद्रचैत्यवर्णनम् प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रवितीर्णा महीपतेः प्रभा यस्यां सा तथा / 'अणेगवरतुरग-मत्तकुंजर-रहपहकर-सीयसंदमाणीयाइण्णजार्ण-जुग्गा' अने कैर्वरतुरगैमत्तकुञ्जरै :, रहपहकरत्ति-रथनिकरै :, शिबिकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, अथवा-अनेके वरतुरगादयो यस्याम् आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:- कुटाकारेणाऽऽच्छादिता जम्पानविशेषाः, स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानिगोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति / 'विमउलनवनलिणिसोभियजला' विमुकुलाभि:-विकसितकमलाभिनवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा / 'पंडुर-वरभवण-सण्णिमहिया' पाण्डुरै :-सुधाधवलैः वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता-पूजिता या सा तथा / 'उत्ताणयनयण-पेच्छणिज्जा' सौभाग्यातिशयादुत्तानकैः -अॅनिमिषितैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा / 'पासातीया' चित्तप्रसत्तिकारिणी / 'दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं न गच्छ ति / 'अभिरूवा' मनोज्ञरूपा। 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति // 1 // .. 2 - तीसे णं चंपाए नयरीए बहीया उत्तरपुरथिमे दिसीभाए पुन्नभद्दे नामं चेइए होत्था-चिरातीए, पुव्वपुरिस-पन्नत्ते पोराणे, सद्दिते, वित्तिते, णाए, ___ [2] 'तीसे 'त्ति तस्यां, 'ण'मित्यलङ्कारे चम्पायां नगर्याम् ‘उत्तरपुरस्थिमे' त्ति उत्तरपौरस्त्येउत्तरपूर्वायामित्यर्थः, 'दिसिभाए'त्ति दिग्भागे, पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, ‘होत्थ'त्ति अभवत् / चिराइए पुव्वपुरिस-पण्णत्ते' चिरम्-चिरकाल आदि:-निवेशो यस्य तच्चिरादिकम्, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् / 'पोराणे'ति चिरादिकत्वात्पुरातनम् / 'सद्दिए 'त्ति शब्दः-प्रसिद्धिः सञ्जातो यस्य तच्छब्दितम् / 'वित्तिए'त्ति वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तद्वृत्तिदम् / 'कित्तिए'त्ति पाठान्तरं, तत्र कीर्त्तितं-जनेन समुत्कीर्त्तितं कीर्त्तिदं वा / ‘णाए'त्ति न्यायनिर्णायकत्वात् न्यायः, ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति / // 1. B खं.। प्रविकीर्णा-मु.॥ २.जाणभुंगा B // ३.०मानाभि० ज्ञाता. वृत्तौ पत्र 4 // 4. खं.। ०त्तानिकैः-मु.। ०त्तानैः- ज्ञाता.वृत्तौ पत्र 4 // 5. अनिमेषैः-खं.। अनिमिषै० ज्ञाता. वृत्तौ / 6. प्रासादेषु भवा प्रासादीया प्रासादबहुला इत्यर्थः- इति राज.वृ. 3B // 7. जम्बूद्वीपप्र.ही.वृत्तौ चिरादिकं, चिरातीतं, चिरातिगं-इति पाठवयं , व्याख्यातमस्ति, चीरातीतमिति पाठ : स्वीकृतोऽस्ति // 8. राज.वृत्तौ. कित्तिए-इति पाठः / / Page #82 -------------------------------------------------------------------------- ________________ __ श्री औपपातिकसूत्रम् सच्छत्ते, सज्झए, सघंटे, सपडागाइपडागमंडिए, सलोमहत्थे, कतवेतड्डिए', लाउलोइयमहिए, गोसीस-सरसरत्तचंदण-दद्दरदिन्नपंचंगुलितले, उवचियवंदणकलसे, वंदणघड-सुकततोरण-पडिदुवारदेसभागे, आसत्तोसत्त-विपुल-वट्ट वग्घारियमल्लदामकलावे पंचवन्नसरस-सुरभिमुक्क-पुप्फपुंजोवंयारकलिते, सच्छत्रं सध्वजं सघण्टमिति व्यक्तम् / 'सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तया मण्डितं यत्तत्तथा, वाचनान्तरे- 'सपडाए पडागाइपडागमंडिए'त्ति / ‘सलोमहत्थे' लोममयप्रमार्जनकयुक्तम् / 'कयवेयड्डिए' कृतवितर्दिकं-रचितवेदिकम् / 'लाउल्लोइयमहिए' लाइयं-यद्भूमेश्छगणादिनोपलेपनम्, उल्लोइयं-कुड्यमलानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महि तमिव महितंपूजितं यत्तत्तथा / 'गोसीस-सरसरत्तचंदणदद्दर-दिन्नपंचंगुलितले' गोशीर्षेण सरसरक्तचन्दनेन च दईरेण-बह लेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयः तला:-हस्तका यत्र तत्तथा / 'उवचियवन्दणकलसे' उपचिता-निवेशिताः वन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा / "वंदनघड-सुकय-तोरण-पडिदुवारदेसभागे' वन्दनघटाश्च सुष्ठुकृततोरणानि च द्वारदेशभागं द्वारदेशभागं प्रति यस्मिंस्तद्वन्दनघटसुकृततोरणप्रतिद्वारदेशभांगं, देशभागाश्च देशा एव / 'आसत्तोसत्त-विपुल-वट्ट-वग्घारिय-मल्लदामकलावे' आसक्तो-भूमौ संबद्ध: उत्सक्त:उपरिसंबद्धः विपुल:-विस्तीर्णः वृत्त:-वर्तुल: 'वग्घारिओ'त्ति प्रलम्बमान: माल्यदाम-कलापःपुष्पमालासमूहो यत्र तत्तथेति / 'पञ्चवण्ण-सरससुरभिमुक्क-पुप्फपुंजोवयारकलिए' पञ्चवर्णेन कालागुरुपवरकुंदुरुक्क-तुरुक्कधूवमघमघेतगंधुद्धताभिरामे, सुगंधवरगंध-गंधिए, गंधवट्टिभूए, नड-नट्टग-जल्ल-मल्ल-मुट्ठित-वेलंबग-कह क पवग-लासक-आइक्खगलंख-मंख-तूणइल्ल-तुंबवीणित-भुजग-मागहपरिगते, बहुजण-जाणवतस्स विस्सुतकित्तीए, बहुजणस्स आहुस्स, आहुणिज्जे, पाहुणिज्जे, अच्चणिज्जे, वंदणिज्जे, नमंसणिज्जे, पूयणिज्जे, सक्कारणिज्जे, सम्माणणिज्जे, कल्लाणं, मंगलं, देवतं, चेइयं, विणएणं पज्जुवासणिज्जे, दिव्वे, सच्चे, सच्चोवाए, 1. B | ०ड्डीए-B ०दिए-मु.V || 2. VI चंदणकलसे चंदण० मु.पु.प्रे. N एवमग्रेऽपि // 3. पुप्रे.! मु. / पंचविहसरस० BSJ ज्ञाता. वृ.प.४ // 4. B | ०वकार० खं. / / / 5. चपेटाकारेण-इति ज्ञाता. वृ. पत्र 4 // 6. चंद० मु. / एवमग्रेऽपि / 7. पु.प्रे. | 0 तुरक०VI 8. Jखं. / मघमघमघेत० LBJ मूल | मघमघंत० N मु. // 9. आइंखग० पु.प्रे. // 10. आहस्स-BJ || Page #83 -------------------------------------------------------------------------- ________________ सूत्र - 2] पूर्णभद्रचैत्यवर्णनम् / [सच्चसेवे] सन्निहियपाडिहेरे जागसहस्सभाग-पडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभदं चेइयं पुण्णभदं चेइयं // 2 // ___3 - से णं पुण्णभद्दे चेइए, एक्कणं महता वणसंडेणं सव्वतो समंता संपरिक्खित्ते // 3 // सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा / 'कालागुरुपवरकुंदुरुक्क-तुरुक्क-धूव-मघमन्त-गन्धुद्धयाभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्धृतः-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुक्कंति चीडा 'तुरुक्कं ति च सिहलकम् / 'सुगन्धवर-गंधगंधिए' सुगन्धा ये वरगन्धा:- प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा / 'गन्धवट्टिभूए' सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पमित्यर्थः। 'नड-नट्टे 'त्यादि, पूर्ववन्नवरमिह भुजगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः, 'मागधा' भट्टा इति / 'बहुजण-जाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकम् / 'बहुजणस्स आहुस्स'त्ति आहोतुः-दातुः, क्वचिदिदं न दृश्यते। 'आहु णिज्जे 'त्ति आहवनीयं-सम्प्रदानभूतम्, ‘पाहुणिज्जे 'त्ति प्रकर्षेण आहवनीयम्, 'अच्चणिज्जे' चन्दन-गन्धादिभिः, 'वन्दणिज्जे' स्तुतिभिः, 'नमंसणिज्जे' प्रणामतः, 'पूयणिज्जे' पुष्पैः, 'सक्कारणिज्जे' वस्त्रैः, 'सम्माणणिज्जे' बहुमानविषयतया / 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिबुद्ध्या विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवतं' दैवः 'चैत्यम्' इष्टदेवताप्रतिमा, 'दिव्वे' दिव्यं प्रधानम्, 'सच्चे' सत्यं सत्यादेशत्वात्, ‘सच्चोवाए' सत्यावपातम्, 'सत्यसेवं' सेवायाः सफलीकरणात् / 'सण्णिहियपाडिहेरे ' विहितदेवताप्रातिहार्यम् / 'जागसहस्सभागपडिच्छए' यागा:-पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनान्तरे 'जाग-भाग-दाय-सहस्सपडिच्छए' यागाः-पूजाविशेषाः भागाविंशतिभागादयो दाया:-सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा / 'बहुजणो' इत्यादि सुगम, नवरं 'पुण्णभदं चेइयं पुण्णभदं चेइयं' इति अत्र द्विर्वचनं भक्तिसम्भ्रमविवक्षयेति॥२॥ . [3] 'सव्वओ समन्ता' इति सर्वतः-सर्व्वदिक्षु समन्तात्-विदिक्षु / 1-2. कालागरु० B खं. // 3. पुप्रे. जम्बूद्वीप प्र.पु.वृत्त्यादौ // 4. कृष्ण एव जागसहस्स० इति ज्ञाता.वृ.पत्र 5 // श्री औप. 2 Page #84 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् 4 - से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिते हरितोभासे सीते सीतोभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीते सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडितकडिच्छाए रम्मे महामेहनिकुरंबभूए // 4 // ___ [4] 'किण्हे 'त्ति कालवर्णः / 'किण्होभासे' त्ति कृष्णावभास: कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः / एवं 'नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओभासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत्, हरितस्तु शुकपिच्छवत्, हरितालाभ इति वृद्धाः / 'सीए' त्ति शीत: स्पर्शापेक्षया, वल्लयाद्याक्रान्तत्वात् इति वृद्धाः / 'निद्धे' त्ति. स्निग्धो न तु रूक्षः / 'तिव्वे' त्ति तीव्रो वर्णादिगुणप्रकर्षवान् / 'किण्हे किण्हच्छाए' त्ति, इह कृष्णशब्दः कृष्णच्छाये इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि -कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः / 'घणकडियकडिच्छाए'त्ति अन्योऽन्यं शाखा[प्रशाखा]नुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थः / 'महामेहणिकुरंबभूए' त्ति महामेघवृन्दकल्पः // 4 // 5- ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो हरितमंतो अणुपुब्व-सुजातरुइलवट्टभावपरिणता एंगखंधा अणेगसाला अणेगसाहप्पसाह विडिमा अणेगनरवामसुप्पसारियअगेज्झ-घण-विपुल-बद्धखंधा . Aपाईणपडीणाययसाला उदीण-दाहिण-वित्थिण्णा ओणय-णय-पणत-विप्पहाइय-ओलंबपलंबसाहप्पसाहविडिमा अवादीणपत्ता अणुईन्नपत्ता A. [5] 'ते णं पायव' त्ति यत्संबन्धी वनखण्ड इति / 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो-मूलानामुपरि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह भूम्नि प्रशंसायां वा / स्कन्धः-स्थुडम्। 'तय'त्ति त्वक् वल्कं, शाला-शाखा, प्रवाल:-पल्लवाङ्कर :, शेषाणि 1. कडियच्छाए-खं. // 2. सूत्रकृ. चूर्णि: प. 450 दृष्टव्या // 3. V संस्करणे अत्र ‘से णं पायवे मूलमंते...' इत्यादि एकवचनान्तः पाठः स्वीकृतः नाया. वृ. पत्र 6, जीवा. वृ. पत्र 187, जंबू. शावृ. पत्र 29 बहुवचनान्त: पाठः दृश्यते / / 4. खं.। हरितमंतो-B मु. नास्ति / / 5. पु. प्रे. / एगखंधी-।। एक्कखंधा-B मु. / एक्कखंधी-V | ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगक्खंधी' इति जम्बूद्वीपप्र. शा. वृत्तौ पत्र 29 // 6.A चिह्नद्वयमध्यवर्तिपाठ: मु. VB.J. नास्ति, पुप्रे / अस्ति / / 7. खं. / वल्कलं-मु. / / Page #85 -------------------------------------------------------------------------- ________________ सूत्र - 2-5] वनखण्डवर्णनम् प्रतीतानि / 'हरियमन्ते' त्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि / 'अणुपुव्वसुजाय-रुइल-वभाव-परिणय'त्ति आनुपूर्येण-मूलादिपरिपाट्या सुष्ठ जाता रुचिराः वृत्तभावं च परिणताः परिगता वा ये ते तथा / 'अणेगसाहप्पसाहविडिमा' अनेक शाखाप्रशाखो विटप:- तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा / 'अणेगनरवामसुप्पसारिय-अगेज्झ-घण-विपुल-बद्ध-खंधे'त्ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णो बद्धो-जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते-'पाईण-पडीणाययसाला उदीण-दाहिणवित्थिण्णा ओणयनय-पणय-विप्पहाइय-ओलंब पलंबसाहप्पसाहविडिमा अवातीणपत्ता अणुईण्ण-पत्ता' इति, अयमर्थः- प्राचीन-प्रतीचीनयों:-पूर्वा-ऽपरदिशोरायता-दीर्घा शाला-शाखा येषां ते तथा, उदीचीन-दक्षिणयो:-उत्तर-याम्ययोर्दिशोर्विस्तीर्णा-विष्कम्भवन्तो ये ते तथा, अवनताअधोमुखा नता-आनम्राः प्रणताश्च-नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो विभागवत्यः अवलम्बा-अधोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घाः शाखाः प्रशाखाश्च-यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः-अधोमुखपर्णाः अनुद्गीर्णपत्रा:-वृत्ततया अबहि निर्गतपर्णाः / अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईइपत्ता निद्भूयजरढपंडुपत्ता नवहरिय भिसंत-पत्तभारंधकार-गंभीर-दरिसणिज्जा उवणिग्गय-नव-तरुण अथाधिकृतवाचनाऽनुश्रि यते- 'अच्छिद्दपत्तो' नीर न्ध्रपत्राः। 'अविरलपत्ता' निरन्तरदलाः / 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा-अवातोपहतबर्हाः। 'अणईइपत्ता' इतिविरहि तच्छदाः। 'निळूयजरढपंडुपत्ता' अपगतपुराणपाण्डुरपत्राः। 'नवहरिय-भिसंत-पत्तभारंधकार-गंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्तिदीप्यमानेन पत्रभारेण-दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते 1. खं. / वृत्तभावैश्च-मु.। 2. वृक्षावयवविशेषो वेति. प्र.'.इति मु. टिप्पणे // 3. विउलवट्ट(बद्ध) खंधे-मु.। नाया.वृ.पत्र 5, जीवा. वृ. पत्र 187, राय. वृ. प 6A मध्ये 'वृत्त' इति व्याख्या कृता / / 4. "उवविणिग्गय० राय.वृ.प. 14, जीवा० 3/274, जंबू. शावृ. पत्र 29, हीवृ. पत्र 13" इति V पृ.७ टि. 5. // 5. किमुक्तं भवति ?' न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्रः' इति राय. वृत्तौ 6A // 6. अविरलपत्रा इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः- यतो अविरलपत्रा अतोऽच्छिद्रपत्राः,... अवातीनपत्रत्वादविरलपत्राः. अतीतिपत्रत्वादच्चाच्छिद्रपत्राः, रा.७.६B || Page #86 -------------------------------------------------------------------------- ________________ 12 श्री औपपातिकसूत्रम् पत्त-पल्लव-कोमलउज्जल-चलंतकिसलय-सुकुमालपवाल-सोभितवरं कुरग्गसिहरा निच्चं कुसुमिया निच्चं माइया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुलिया निच्चं विणमिया णिच्चं पणमिया णिच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइयगोच्छिय-जमलिय-जुवलिय-विणमिय-पणमिय-सुविभत्त-'पिंडि-मंजरि वडिंसयधरा // 5 // तथा / 'उवणिग्गय-नव-तरुण-पत्त-पल्लव-कोमलउज्जलचलंतकिसलय-सुकुमालपवाल-सोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैः-अत्यभिनवपत्रगुच्छै: तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः-पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कराणि अग्रशिखराणि येषां ते तथा / इह च अङ्कुर- प्रवाल-किसलय-पत्राणामल्पबहुबहुतरादिकालकृताऽवस्थाविशेषाद्विशेषः सम्भाव्यत इति / 'निच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः ‘लवइय'त्ति पल्लविता: 'थवइय'त्ति स्तबकवन्त: 'गुंलइया' गुल्मवन्तः 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तबक गुच्छ योरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, “विणमिय'त्ति विशेषेण फल-पुष्पभारेण नताः, पणमिय'त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकार्थत्वात् / 'निच्चं कुसुमिय-माइय-लवइय-थवइयगुलइय-गोच्छित-जमलिय-जुवलिय-विणमिय-पणमिय-सुविभत्त-पिंडि-मंजरिवडिंसगधर'त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः-सुविविक्ता: सुनिष्पन्नतया पिण्ड्योलुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एव अवतंसका:-शेखरकास्तान् धारयन्ति ये ते तथा // 5 // 1. पु.प्रे.। पिंड० मु. NV पाठा. / जीवा. वृ. पत्र 182 जंबू. शावृ. पत्र 25 राय. वृत्तौ च 'पडि-मंजरि' इति पाठः 'प्रतिविशिष्टो मञ्जरीरूपो' राय. वृ. 7A / / 2. खं. B | प्रवालपल्लवकि० मु.। 3. 'निच्चं मालइया (मउलिया) इति नित्यं सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः' राय.वृ.६ BI जीवा.वृ.पत्र 182 जंबू. शावृ. पत्र 25 अपि'मुकुलिता' इति व्याख्ग, जंबू.ही.वृ. पत्र 13 मुकुलिता मयूरिता इति / 4. गुलुइया B खं. / मेना-इत्थर्थः // 5. विविक्ता- B खं.। "औपपातिकादौ तु 'सुविभत्तपडि (पिंड) मंजरीवडिंसगधराओ' इति पाठस्तत्र सुविभक्ता - अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यो मञ्जर्यश्च प्रतीता: शेषं तथैव " इति जम्बू. शा. वृ.२५ // Page #87 -------------------------------------------------------------------------- ________________ सूत्र - 5-6] वनखण्डवर्णनम् ६-सुय-बरहिण-मयणसाल-कोइल-कोभंगक-भिंगारग-कोंडलक जीवंजीवक-णंदीमुह-कविल-पिंगलक्खग-कारंड-चक्कवाय-कलहंस-सारसअणेगसउणगणमिहुणविरइय-सगुण्णइत-महुरसरणादिते सुरम्मे संपिंडितदरितभमर-मधुकरिपहकर-परिलिंतमत्तछप्पद-कुसुमासवलोल-महुरगुमगुमेन्तगुंजंत-देसेभागे अब्भंतरपुप्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य ओच्छन्न-पलिच्छन्ने साउफले निरोयए अकंटए नाणाविहगुच्छ गुम्ममंडवगरम्मसोभिए विचित्तसुहकेउभूए वावीपुक्खरिणिदीहियासु य सुनिवेसियरम्मजालहरए // 6 // [6] 'सुय-बरहिण-मयणसाल-कोइल-कोभंगक-भिंगारक-कोंडलकजीवंजीवक-नंदीमुह -कविल- पिंगलक्खग-कारंड-चक्कवाय-कलहंस-सारसअणेगसउणगणमिहुणविरइय-सगुण्णइय-महुरसरणाइए' शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च- उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् / 'सुरम्मे' अतिशयरमणीयः / 'संपिंडिय-दरियभमर-महुकरि-पहकर-परिलिन्त-मत्तछप्पय-कुसुमासवलोल-महुर-गुमगुमंतगुंजंतदेसभागे' संपिण्डिता: दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति-निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:किञ्जल्कलम्पटा: मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः। 'अब्भन्तर-पुप्फफले बाहिरपत्तोच्छन्ने पत्तेहि य पुप्फेहि य ओच्छन्नपंलिच्छण्णे' अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचिद् वृक्षाणां विशेषणानि दृश्यन्ते-'साउफले 'त्ति मिष्टफलः, 'निरोयए'त्ति रोगवर्जितः, 'अकण्टक' इति 1. कोहंगक-मु. / ०कोरक० जीवा. 3/275 कोरुंगक इति राय. वृ. 58 / / 2. V मुः। मिहुणवियरित० B पुप्रे. N पाठा० / / 3. अकंटए, मु. v जीवा. 3/275, राय. वृ. पत्र 16 अस्ति, पु. प्रे. JL नास्ति / / 4. Bपुक्खरणि० / पुप्रे. V पाठा. // 5. चकोरपक्षी // 6. तेतर // 7. बटेरपक्षी // ८.अत्र शुकाः- कीराः, बहिणो-मयूराः, मदनशालिका:- शारिकाः, कोकिला:- पिकाः, चक्रवाक-कलहंस-सारसाः प्रतीता, शेषास्तु, जीवविशेषाः लोकतो वेदितव्याः, राज.व. 7 A || 9. ०पडिवलिच्छिण्णे-मु. / तथा पत्रैश्च पुष्पैश्च अवच्छन-परिच्छन्नाःअत्यन्तमाच्छादिताः राज. वृ. 7B || Page #88 -------------------------------------------------------------------------- ________________ 14 श्री औपपातिकसूत्रम् क्वचित् ‘णाणाविह-गुच्छ -गुम्म-मंडवग-रम्मसोहिए'त्ति तत्र गुच्छा-वृन्ताक्यादयो गुल्मानवमालिकादयो मण्डपका-लतामण्डपादयः। 'रम्मे'त्ति क्वचिन्न दृश्यते / 'विचित्त-सुहकेउभूए' विचित्रान् शुभान् केतून्-ध्वजान् भूत:-प्राप्तः / 'विचित्त-सुह-सेउबहुले'त्ति पाठान्तरं, तत्र विचित्राः शुभा: सेतवः-पालिबन्धा यत्र केतुबहुलश्च य: स तथा / 'वावीपुक्खरिणि-दीहियासु य सुनिवेसिय-रम्म-जालहरए' वापीषु-चतुरस्रासु, पुष्करिणीषुवृत्तासु पुष्करवतीषु वा, दीर्घिकासु च-ऋजुसारणीषु सुष्ठ निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा // 6 // ___7 - पिंडिम-णीहारिमं सुगंधिं सुह-सुरभि-मणहरं च महता गंधद्धणिं मुयंता णाणाविहगुच्छगुम्ममंडवकघरक-सुहसेतु-केतु-बहुला अणेगरह-जाणजुग्ग-सिविय-पविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 7 // [7] 'पिंडिमनीहारिमं सुगंधिं सुह-सुरभि-मणहरं च महया गंधद्धणिं मुयंता' पिण्डिमनि रिमां-पुद्गलसमूह रू पां दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्मह ती वा गन्ध एव ध्राणिहे तुत्वात् तृप्तिकारित्वाद् गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम् / एवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउ बहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा,तथा शुभाः सेतवः-मार्गा आलवालपाल्यो वा, केतवः-ध्वजा बहुला-बहवो येषां ते तथा, ततः कर्मधारयः। 'अणेगरहजाणजुग्गसिवियपविमोयणा'अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा / 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूव'त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि // 7 // 1. राय.वृत्तौ 7 B संस्कृतछायारूपो पाठ: दृश्यते / 2. पु.प्रे. V राय. वृ. पत्र 6 A 'रम्म' इति पाठो न दृश्यते // 3. B / निहा. मु. / निर्हारिमां - ज्ञाता वृ.७ पाइअसद्दमहण्णवो मध्येऽपि 4. ०न्दिं - सुगन्धिकां B ज्ञाता. व. पत्र 7 // 5. 0 गच्छ० खं. एवमग्रेऽपि / Page #89 -------------------------------------------------------------------------- ________________ सूत्र - 7-8 ] अशोकवृक्षवर्णनम् 8 - तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एक्के असोकवरपादवे पण्णत्ते / कुस-विकुस-विसुद्ध-रुक्खमूले मूलमंते कंदमंते खंधमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे // 8 // _[8] 'तस्स णं वणसंडस्से'त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते"दूरोवगय-कंदमूल-वट्ट-लट्ठ-संठिय-सिलिट्ठ -घण-मसिण-णिद्ध-सुजाय-निरुवहउव्विद्ध-पवरखंधी' दूरोपगतानि-अत्यर्थं भूम्यामवगाढानि कन्दमूलानि-प्रतीतानि यस्य स तथा, वृत्तो-वतुलो, लष्टो-मनोज्ञः, संस्थितो-विशिष्टसंस्थानः, श्लिष्ट :-सङ्गतो, घनो-निबिडो, मसृणः-अपरुषः, स्निग्धः-अरूक्षः, सुजातः-सुजन्मा, निरुपहतो-विकारविरहितः, उद्विद्धः अत्यर्थमुच्चः, प्रवर :-प्रधानः, स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः। 'अणेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः- प्रलम्बबाहुभिर्वामाभिरित्यर्थः,अग्राह्यःअनाश्लेष्यो यः स तथा, 'कुसुमभर-समोनमंत-पत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रला:-पत्रवत्यः विशाला शाला यस्य स तथा, 'महुकरि-भमरगण-गुम-गुमाइयनिलिंत-उड्डिंत-सस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमावितेन' कृतगुमगुमेतिशब्देन 'निलीयमानेन-निविशमानेन, उड्डीयमानेन च-उत्पतता सश्रीक:- सशोभो यः स तथा / ‘णाणासउणगण-मिहुण-सुमहुर -कण्णसुहपलत्तसद्दमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुर : कर्णसुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरोमनोज्ञो यः स तथा / अथाधिकृतवाचना- 'कुस-विकुस-विसुद्ध-रुक्खमूले' कुशा-दर्भाः विकुशा-बल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं-समीपं यस्य स तथा / 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूवे' // 8 // ____9 - से णं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं, लउएहिं, छत्तोवेहिं, सिरीसेहिं, सत्तवन्नेहिं, दहिवन्नेहि, लोद्धेहिं, धवेहि, चंदणेहिं, अज्जुणेहिं, णीवेहिं, कुडएहिं, कलंबेहिं, सव्वेहिं, फणसेहिं, दालिमेहिं, सालेहिं, 1. जावनिर्दिष्टपाठार्थं द्र. सू. 5-6-7 / / 2. Baa परिमोयणा-पुप्रे. / परिमोयणे-LV पाठा. // 3. राय. वृत्तौ प. 4 B मध्ये- 'दुरुग्गयकन्दमूलवट्टलट्ठसंधिअसिलिटे घणमसिणसणिद्धअणुपुव्वि-सुजायणिरुवहतोव्विद्धपवरखंधी अणेगणरपवरभुयअगेज्झे... तथा लष्टां मनोज्ञां सन्धयः शाखा गता यस्य स लष्टसन्धिः' इति पाठः 4. ०गुमागुमा०खं. एवमग्रेऽपि / 5. खं.। गुमाइन्तत्ति-मु. ।०गुमाइतेन-B॥ 6. खं. / नीलीय०मु.। 7. कुश-विकुश-विशुद्ध० सं. // 8. पु.प्रे.। बउएहि-v पाठा.। बकुलैः (लकुचैः) मु. / 9. पु.प्रे.। सव्वेहि-v जीवा. 3/388 राय. वृ. 5.12 नास्ति / / 10. पु.प्रे.। दाडिमेहि-V / नास्ति BJ // Page #90 -------------------------------------------------------------------------- ________________ 16 श्री औपपातिकसूत्रम् तालेहिं तमालेहिं, पियएहिं, पियंगूहि, पुरोवगेहि, रायरुक्खेहि, नंदिरुक्खेहिं, सव्वओ समंता संपरिक्खित्ते // 9 // 10 - ते णं तिलगा लउगा जोव नंदिरुक्खा, कुस-विकुस-विसुद्धरुक्खमूला, मूलमंतो, कंदमंतो, एएसिं वन्नओ भणियव्वो जोव सिविय पविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 10 // 11 - ते णं तिलगा लउया जीव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं, नागलयाहिं, असोगलयाहिं, चंपगलयाहिं, चूयलयाहिं, वणलयाहिं, वासंतियलयाहिं, अइमुत्तगलयाहिं, कुंदलयाहिं, सामलयाहिं सव्वतो समंता संपरिक्खित्ता ताओ णं पउमलयाओ नागलयाओ जाव सामलयाओ निच्चं कुसुमियाओ निच्चं माइयाओ जाँव सुविभत्तपिंडिमंजरि-वडेंसगधरीओ पासाइयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ // 11 // ___ [9-11] सोऽशोकवरपादपः अन्यैर्बहु भिस्तिलकैर्लकुचैश्छत्रोपैः, शिरीषैः, सप्तपर्णैः-अयुक्छदपर्यायैरयुक्पत्रनामकैः, दधिपणैः, लोधैः, धवैः, चन्दनैःमलयजपर्यायैः, अर्जुनैः-ककुभपर्यायैः, नीपैः-कदम्बः, कुटजैः-गिरिमल्लि कापर्यायैः, सव्यैः, पनसैः, दाडिमैः, शालैः-सर्जपर्यायैः, तालैः-तृणराजपर्यायैः, तमालैः, प्रियकैःअसनपर्यायैः, प्रियङ्गुभिः-श्यामापर्यायैः, पुरोपगैः, राजवृक्षैः, नन्दिवृक्षैः-रूढिगम्यैः सर्वतः समन्तात् सम्परिक्षिप्त इत्यादि सुगममापद्मलताशब्दादिति / 1. "निघंटुओ और शब्दकोशों में पुरोवग शब्द नहीं मिलता है। रायपसेणीयवृत्ति (पृ. 102) में उद्धृत पाठ में यह शब्द नहीं है। जीवाभिगम (3/388) में इसके स्थान पर पारावय शब्द है / इस लिए यहां पारावय शब्द ले रहे है। पारावय (पारापत) फालसा 'जैन आगम वनस्पति कोश' पृ. 193 / / 2. द्र.सू. 9 // 3. द्र.सू. 5-7 // 4. V / परिमोयणा-पु.प्रे. LVपाठा. || A द्र.सू. 9 // 5. पु.प्रे.। पउमलयाओ णिच्चं कुसु० मु. B पु. प्रे. राय.वृ. v || 6. खं.। कुसुमियाओ जाव वडिसयधरीओ-मु. BJ || 7. द्र.सू. 5 // 8. राजप्रश्नीयसूत्रे (सू.३) असोगवरपायवपुढविसिलावट्टयवत्तव्वया उववातियगमेणं नेया इति पाठः रायपसेणीयसूत्रस्य मलयगिरिसूरिवृत्तौअशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिक-ग्रन्थानुसारेण ज्ञेया, सा चैवं-इति लिखित्वाऔपपातिकसूत्रस्य पाठाः प्रदर्शिताः तत्र ये केचन विशिष्टपाठाः अधिकपाठाः दृश्यन्ते तेषामग्रे संसूचनं यथास्थानं करिष्यामः // 9. पुरः अग्रे तथा उप समीपे च गतैः पुरोपगैः, राजन्ते वृक्षेषु राजवृक्षैः एतद् विशेषणद्वयं, तद्विशिष्टैः नन्दिवृक्षैः इति सम्भाव्यते / यदि वा नन्दिः वृद्धौ वर्धमानैः अनन्तरोक्तैः वृक्षैः - इत्यर्थः / / Page #91 -------------------------------------------------------------------------- ________________ सूत्र - 9-12] अशोकवृक्षवर्णनम् _ 'पउमलयाहिं 'ति पद्मलताः-स्थलकमलिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लता:-तनुकास्त एव, तत्राऽशोक:-ककेल्ली, चूतः-सहकार :, वन:पीलुकः,वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गुः, शेषलता रूढिगम्याः // 9-11 // __ 12 -- तस्स णं असोगवरपायवस्स उवरिं बहवे अट्ठमंगलगा पण्णत्ता तं जहा-सोवत्थिय-सिरिवच्छनंदियावत्त-वद्धमाणय-भद्दासण-कलस-मच्छ दप्पणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्ठा, मट्ठा, नीरया, निम्मला, निप्पंका, निक्कंकडच्छाया, सप्पभा, समिरीया, सउज्जोया, पासादीया दरिसणिज्जा अभिरूवा पडिरूवा / तस्स णं असोगवरपादवस्स उवरिं बहवे किण्हचामरज्झया, नीलचामरज्या, लोहियचामरज्झया, सुकिल्लचामरज्झया हालिद्दचामरज्झया, अच्छा, सण्हा, रुप्पपट्टा, वइरामयदंडा, जलयामलगंधिया सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा / [12] इह लतावर्णकानन्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवस्स उवरि बहवे अट्ठट्ठमंगलगा पण्णत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टाविति वृद्धाः, अन्ये त्वष्टाविति सङ्खया, अष्टमङ्गलकानीति च संज्ञा / 'तंजहा-सोवत्थिय 1 सिरिवच्छ 2 नंदियावत्त 3 वद्धमाणग 4 भद्दासण 5 कलस 6 मच्छ 7 दप्पणा८' तत्र श्रीवत्सः-तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावर्तः- प्रतिदिग्रवकोणः स्वस्तिकविशेषो रुढिगम्यो, वर्द्धमानकं-शरावं, पुरुषारूढः पुरुष इत्यन्ये' भद्रासनं-सिंहासनं, दर्पण:-आदर्शः शेषाणि प्रतीतानि / 'सव्वरयणामया' 'अच्छा' स्वच्छाः आकाशस्फटिकवत्, ‘सण्हा' श्लक्ष्णाः- श्लक्ष्णपुद्गलनिर्वृतत्वात्, लण्हा' मसृणाः, 'घट्ठा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'मट्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा 1. - चिह्नद्वयमध्यवर्तिपाठः [सूत्र 12] मु. JB नास्ति, v पु.प्रे अस्ति / वृत्तौ व्याख्यातोऽस्ति // 2. पु.प्रे. / समीरिया-V || 3. रुप्पमया वयरामय० पु प्रे. L || 4. क्वचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः रायवृ. 8 A / 5. इतोऽग्रे-भगवतीसूत्रवृत्तौ प. 439 A 'स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेषमित्यन्ये' इत्यधिकम् // 6. B खं.। मण्हा-मु. / सहा लहा-इति राज.वृ. 4A | लण्हानिमसृणानि घुण्टितपटवद्-इति राज.व.प. 8A || 7. खरशाणया-इत्ति राज. वृ. 8A || Page #92 -------------------------------------------------------------------------- ________________ 18 श्री औपपातिकसूत्रम् शोधिता: अत एव 'निरया' नीरजसः रजोरहिता: 'निम्मला' कठिनमलरहिता: 'निप्पंका' आर्द्रमलरहिताः 'निक्कंकडच्छाया' निरावरणदीप्तयः ‘सप्पभा' सप्रभाः 'समिरीया' सकिरणाः ‘सउज्जोया' प्रत्यासन्नवस्तूद्योतका: ‘पासादीया दरिसणिज्जा अभिरूवा पडिरूवा' / . 'तस्स णं असोगवरपायवस्स उवरिं बहवे किण्हचामरज्झया' कृष्णवर्णचामर - युक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिल्लचामरज्झया हालिद्दचामरज्झया अच्छा सण्हा', 'रुप्पपट्टा' रौप्यमयपताकापटा: 'वइरामयदंडा' वज्रदण्डाः 'जलयामलगंधिया'पद्मवत् निर्दोषगन्धाः 'सुरम्मा पासादीया' / तस्स णं असोगवरपादवस्स उवरिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पुंडरीयहत्थगा महापोंडरियहत्थगा सतपत्तहत्था सहस्सपत्तहत्था सयसहस्सपत्तहत्था सव्वरयणामया अच्छा जाव पडिरूवा - // 12 // ___ 'तस्स णं असोगवरपायवस्स' 'उवरिं' उपरिष्टात् 'बहवे' 'छत्ताइच्छत्ता' उपर्युपरिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः / 'घण्टाजुयला चामरजुयला' 'उप्पलह त्थगा' नीलोत्पलकलापा: ‘पउमहत्थगा' पद्मानि रविबोध्यानि 'कुमुयहत्थगा' कुमुदानि चन्द्रबोध्यानीति, 'कुसुमहत्थय'त्ति पाठान्तरं 'नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि-सितपद्मानि 'महापुंडरीयहत्था' महापुण्डरीकाणि तान्येव महान्ति, 'सयपत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा जाव पडिरूवा // 12 // 13 - तस्स णं असोगवरपादवस्स हेट्ठा एत्थ णं महं एगे पुढविसिलापट्टए पण्णत्ते / इसिं खंधसमल्लीणे विक्खंभायामुस्सेहसुप्पमाणे 1. पुप्रे.। सयसहस्सपत्तहत्था-v वृत्तौ च नास्ति / 2. पताकाभ्यो लोकप्रसिद्धेभ्योऽतिशायिन्य: पताका: पताकातिपाताका: - इति राज. वृ. प 8 // 3. नलिनम्-इषद्रक्तं पद्म...सौगन्धिकं-कल्हारं - राज.वृ.प.८.।। 4. तुला- राय. वृ. 9 A || | Page #93 -------------------------------------------------------------------------- ________________ सूत्र - 12-13] पृथ्वीशिलापट्टवर्णनम् किण्हें अंजणघण-किवाण-कुवलय-हलधरकोसेज्जागास-केस-कज्जलंगी खंजण-सिंगभेद-रिट्ठय-जंबूफल-असणग-सणबंधण-नीलुप्पल-पत्तणिकरअयसिकुसुमप्पगासे मरगय-मसार-कलित्त-नयणकिइरासिवन्ने, निद्धघणे, अट्ठसिरे रूवगपडिरूवदरिसणिज्जे आयंसगतलोवमे, सुरम्मे, सिंहासणसंठिए सुरूवे मुत्ताजालखइयंतकम्मे ईहामिय-उसभ-तुरग-नर-मकरविहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्ते आईणग-रुत-बूर-णवणीय-तूलफासे, सिंहासण-संठिए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे // 13 // .. [13] अथाधिकृतवाचनाऽऽश्रीयते 'तस्स णं असोगे'त्यादि, ईसिं खंध समल्लीणे' मनाक् स्कन्धासन्न इत्यर्थः। 'एत्थ णं महं एक्के' इत्यत्र एत्थ णंति शब्द: अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः। 'विक्खंभा-ऽऽयाम-उस्सेह-सुप्पमाणे' विष्कम्भ:-पृथुत्वम्, आयामो-दैर्घ्यम्, उत्सेध-उच्चत्वमेषु सुप्रमाण-उचितप्रमाणो यः स तथा / 'किण्हे'त्ति काल: अत एव 'अंजर्णघणकिवाण-कुवलय-हलधर कोसेज्जा-ऽऽगासकेस-कज्जलंगीखंजण-सिंगभेद-रिट्ठयजंबूफल-असणक-सणबंधण-नीलुप्पलपत्तनिकर-अयसिकुसुमप्यगासे' नील इत्यर्थः तत्र अञ्जनको वनस्पतिविशेषः हलधरकोसेज्ज-बलदेववस्त्रं, 1. इतोऽग्रे पुप्रे / मध्ये राय. वृ. पत्र 9 A मध्ये च वाचनान्तरसंवादिपाठः इत्थं दृश्यते - "अंजणघणकुवलयहलधरकोसेज्जसरिये (सो L राय.वृ.) आगासकेसकज्जलकक्केय[राय.पुप्रे.]ण इंदनील अयसिकुसुमप्पगासे भिंगजणसिंग (भंग-राय. वृ.) भेयरिट्ठगनीलगुलियगवलाइरग (गे-राय. वृ.) भमरनिगुरुंब (निकुरंब-राय. वृ.) भूए" 2. अंजणककुवलय० BJ| 3. ०असणकुसुमबंधण० पु प्रे. - राय. वृ. पत्र 9 A असणकसासणबंधण०-JB | 4. ०णिकरअयसिमरगय० Bo'निकरमरगयआसासगनयणकीयासिवन्ने आसासकोवीयकाभिधानो वृक्षः, नयनकीको-नेत्रमध्य तारा: असि: खड्गं-राय. वृ. 9A / 5. ०नयणवीयरा० BJ || 6. अझसिरे- पु. प्रे। अज्झसिरे-इति श्लक्ष्णशुषिररहितः - राय. व. पत्र 9A | 7. रूवगपडिरूवदरिसणिज्जे - इति पाठ: JB मु. V नास्ति / पु.प्रे. L रायवृ. पत्र 9A अस्ति तत्र 'रूपकाणां यानि यत्र सङ्क्रान्तानि (प्रतिरूपाणि) प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रतिरूपकदर्शनीयः' इति व्याख्या पत्र 9A-B || 8. 'सिंहासणसंठिए सुरूवे मुत्ताजालखइयंतकम्मे'-इति पाठ: मु. V BJ नास्ति / पु.प्रे. L राय. वृ. पत्र 4B अस्ति, तत्र व्याख्या इत्थम् - 'सिंहासनस्येव संस्थितं संस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः - शोभनं रूपम् आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह - 'मुत्ताजालखइयंतकम्मे' मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसुप्रान्तदेशेषु यस्य स मुक्ताजालखचितकर्मा / 9. संठिए अच्छे जाव पडिरूवे-पु प्रे. / / संठिए पासादीए जाव पडिरूवे -B // 10. ०घणकिवाण० खं. नास्ति / Page #94 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् कज्जलाङ्गी-कज्जलगृहं, शृङ्गभेदः-महिषादिविषाणच्छेदः रिष्टकं-रत्नम्, अशनको-बीयकाभिधानो वनस्पतिः, सनबन्धनं-सनपुष्पवृन्तम् / 'मरकय-मसार-कलित्त-नयणकीयरासिवण्णे' मरकतं-रत्नं मसारो-मसृणीकारकः पाषाणविशेषः, स चात्र कषपट्ट : सम्भाव्यते, कलित्तं ति-कटिवं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः / 'निद्धघणे स्निग्धघन: 'अट्ठसिरे 'अष्ट शिराः अष्टकोण इत्यर्थः। 'आयसयतलोवमे सुरम्मे ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर-कुंजरवणलय-पउमलय-भत्तिचित्ते' ईहामृगाः-वृकाः, व्यालका:- श्वापदभुजगाः / 'आईणगरूय-बूर-नवणीय-तूलफासे' आजिनकं-चर्ममयवस्त्रं, रूतं-प्रतीतं, बूरो-वनस्पतिविशेषः, तूलम्-अर्कतूलं, 'सीहासणसंठिए'-सिंहासनाकार :, पासादीए जाव पडिरूवेत्तिं // वाचनान्तरे पुनः शिलापट्टकवर्णकः किञ्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यतेअञ्जनक-घन-कुवलय-हलधर-कौशेयकैः सदृशः घनो मेघ इत्यर्थः, आकाश-केशकज्जलकर्केतनेन्द्रनीला-ऽतसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गा-ऽञ्जन-शृङ्गभेदरिष्टक-नीलगुलिका-गवलातिरेक-भ्रमरनिकुरम्बभूतः भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा, अञ्जनं-सौवीराञ्जनं, शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्ट :-काकः फलविशेषो वा, अथवाऽरिष्ट-नीले रत्नविशेषौ, गुलिका-वर्णद्रव्यविशेष: गवलं-महिषशृङ्गम्, एतेभ्यो-ऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरम्बभूतश्चेति कर्मधारयः, निकुरम्ब:समूह :, जम्बूफला-ऽसनकु सुमबन्धन-नीलोत्पलपत्रनिकर-मरकता-ऽऽशासकनयनकीकाराशिवर्णः आशासको-वृक्षविशेषः। स्निग्धो-घनोऽत एवाऽशुषिर :, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान् अत एव दर्शनीयश्च दर्शनयोग्यो यः स तथा, स मुक्ताजालखचितान्तकर्मा -मुक्ताजालकपरिगतप्रान्त इत्यर्थः / / 13 / / 14 - तत्थ णं चंपाए नयरीए कोणिए नाम राया परिवसइ / महयाहिमवंत-महंत-मलय-मंदरमहिंदसारे, अच्चंतविसुद्ध-दीहरायकुलवंस१. ०वीयराखं // 2. खं. B कुञ्जर० नास्ति // 3. श्वापदा: भुजगा: वा-ज्ञाता. वृ. 8 B // 4. "इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो द्वितीया तु प्राय: सुगमैव यच्च तत्र दुरवगाहम् तदिह व्याख्यानतोऽवबोद्धव्यम्" ज्ञाता.वृ. पत्र 8 // 5. इतोऽग्रे पु प्रेLS मध्ये राय. वृ. पत्र 90 मध्ये च वाचनान्तरसंवादिपाठः इत्थं दृश्यते - "अंजणघणकुवलय-हलधरकोसेज्जसरिये (सो / राय.वृ.) आगासकेसकज्जलकक्केय[रय पु प्रे.]ण इंदनीलअयसिकुसुमप्पगासे भिंगंजणसिंग (भंग-राय. वृ.) भेयरिट्ठगनीलगुलियगवलाइरग (गे-राय. वृ.) भमरनिगुरुंब (निकुरंब-राय. वृ.) भूए" // 6. राया होत्था / महया० पुप्रे. / / 7. महाहिमवंतमलय० इति सूत्रकृतांगे पाठः / इतोऽग्रे राजवर्णकः सूत्रकृतांगे तुल्यप्रायः दृश्यते / अंते 'जहा उववाइए' इति सू. 2 / 1 / 646 / Page #95 -------------------------------------------------------------------------- ________________ सूत्र - 14] कोणिकनृपवर्णनम् सुप्पसूते निरंतरं रायलक्खणविराइयंगमंगे, बहुजण-बहुमाणपूजिए, सव्वगुणसमिद्धे, खत्तिए, मुइए, मुद्धाभिसित्ते, माउपिउसुजाए, दयपत्ते, सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, मणुस्सिदे, जणवयपिया, जणवयपाले, जणवयपुरोहिए, सेउकरे, केउकरे, नरपवरे, पुरिसवरे, पुरिससीहे, पुरिसवग्घे, पुरिसआसीविसे, पुरिसपोंडरीए, पुरिसवरगंधहत्थी, अड़े, दित्ते, वित्ते, वित्थिण्ण-विपुल-भवण-सयणासण-जाण-वाहणाइण्णे, बहुधण-बहुजायरूव-रयए, आओग-पओगसंपउत्ते, विच्छड्डियपउरभत्तपाणे, बहुदासी-दास-गो-महिस-गवेलगप्पभूए, पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे, बलवं, दुब्बलपच्चामित्ते, ओहयकंटयं, निहयकंटकं, मलियकंटयं, . [14] राजवर्णके लिख्यते- 'महयाहिमवंत-महंत मलय-मंदरमहिंदसारे' महाहि मवानिव महान् शेषराजपर्वतापेक्षया, तथा मलयः- पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्र:-पर्वतविशेष: शक्रो वा, तद्वत्सार :- प्रधानो य: स तथा / 'अच्चन्तविसुद्ध-दीहरायकुलवंस-सुप्पसूए' अत्यन्तविशुद्धो-निर्दोषो दीर्घः चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्ठ प्रसूतो य: स तथा / 'निरंतरं रायलक्खणविराईयंगमंगे' राजलक्षणैः- स्वस्तिकादिभि: विराजितमङ्गमङ्गं -गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः। 'मुदिए 'त्ति मुदितः प्रमोदवान्, अथवा निर्दोषमातृको, यदाह -"मुइओ जो होइ जोणिसुद्धो" त्ति 'मुद्धाभिसित्ते'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः / 'माउपिउसुजाए'त्ति पित्रोविनीततया सत्पुत्रः / 'दयपत्ते 'त्ति प्राप्तकरुणागुणः / 'सीमंकरे 'त्ति सीमाकारी, मर्यादाकारीत्यर्थः। 'सीमंधरे 'त्ति कृतमर्यादापालकः / एवं 'खेमंकरे खेमंधरे 'त्ति क्षेमं पुनरनुपद्रवता / 'मणुस्सिंदे'त्ति मनुजेषु परमेश्वरत्वात् / 'जणवयपिय'त्ति जनपदानां पितेव हितत्वात् / 'जणवयपाले 'त्ति तद्रक्षकत्वात् / 'जणपयपुरोहिए 'त्ति जनपदस्य शान्तिकारित्वात् / 'सेउकरे 'त्ति मार्गदर्शक 1. माउं पिउं सुजाए-सूत्र कृ. 646, 'मातुं पितुं सुजातं जहच्छिते मणोरहे पूरयति' इति तत्रैव चूणिः // 2. दयप्पत्ते-सूत्रकृ. // 3. इतोऽग्रे-" सव्वगुणसमिद्धे सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः स्फितः सर्वगुणसमृद्धः, खत्तिएत्ति क्षत्रस्या ऽपत्यं क्षत्रियः" इति राज.वृ.१० A मध्ये व्याख्यातः, अत्र वृत्तिकारेण न व्याख्यातः / / 4. तथा दया(द्रव्य) प्राप्तः स्वभावत: शुद्धजीवद्रव्यत्वात्' इति राज. वृ.१०B || Page #96 -------------------------------------------------------------------------- ________________ 22 श्री औपपातिकसूत्रम् इत्यर्थः / 'केउकरे 'त्ति अद्भुतकार्यकारित्वेन चिह्नकारी / 'नरपवरे 'त्ति नराः प्रवरा अस्येतिकृत्वा / 'पुरिसवरे 'त्ति पुरुषाणां मध्ये प्रधानत्वात् / 'पुरिससीहे 'त्ति शूरत्वात् / 'पुरिसवग्घेत्ति रोषे सति रौद्ररूपत्वात् / 'पुरिसासीविसे 'त्ति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् / 'पुरिसपुंडरीए'त्ति सुखार्थिनां सेव्यत्वात्, पुण्डरीकं च सितपद्मम् / 'पुरिसवरगंधहत्थी'प्रतिराजगजभञ्जकत्वात्। 'अड्डे 'त्ति समृद्धः 'दित्ते 'त्ति दृप्तो दर्पवान् ‘वित्ते'त्ति प्रसिद्धः। 'वित्थिन्न-विउल-भवणसयणासण-जाण-वाहणाइण्णे 'त्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनशयना-ऽऽसनानि प्रतीतानि यस्य स तथा, यान-वाहनानि-रथाऽश्वादीनि, आकीर्णानिगुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः, अथवा विस्तीर्णविपुलभवनानि शयना-ऽऽसनयान-वाहनाऽऽकीर्णानि यस्य स तथा / 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनी च जातरूपरजते-सुवर्ण-रौप्ये यस्य स तथा / 'आओगपओगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपायाः सम्प्रयुक्ताः-व्यापारिता येन, तेषु वा सम्प्रयुक्तोव्यापृतो यः स तथा / 'विच्छड्डियपउरभत्तपाणे' विच्छ दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छर्दै वा नानाविधे प्रचुरे भक्त पाने-भोजन-पानीये यस्य स तथा / 'बहुदासी-दास-गो-महिस-गवेलप्पभूए' बहवो दासीदासाः गो-महिष-गवेलकाश्च प्रभूता यस्य स तथा, गवेलका-उरभ्राः। 'पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे ' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भण्डागारः कोष्ठागारैश्च-धान्यगृहं आयुधागारश्चप्रहरणशाला यस्य स तथा / 'बलवंति प्रभूतसैन्यः। 'दुब्बलपच्चामित्ते' दुर्बलाः उद्धियकंटकं, अकंटयं, ओहयसत्तुं, निहयसत्तुं, मलितसत्तुं, उद्धियसत्तुं, निज्जियसत्तुं, पराइयसत्तुं, ववगयदुब्भिक्खं, मारिभय-विप्पमुक्कं, खेमं, सिवं, सुभिक्खं, पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ // 14 // 1. 'केतुर्नामध्वजः, केतुभूतः स्वकुलस्य' इति सूत्रकृताङ्गचूणिः 646 (महावीर वि.)पृ.१२८ टि. 7 // 2. 'पुरुष आसीविष इव दोषविनाशनशीलतया पुरुषासीविषः' इति राज. वृ. 10 BI 'आसीविसो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिदुणो अ आशु मारयति' इति सूत्रकृताङ्गचूणिः [सूत्रकृतांग.सूत्र प्र. महावीर वि. पृ.१२८ टि.८] 3. 'अयोगप्रयोगसम्प्रयुक्त:- आवाहनविसर्जनकुशलः' राज. वृ. पत्र 11 A // 4. 'गवां -स्रीगवानाम् एडकानां च प्रभुः' राज.व.पत्र 11 A // 5-6-7. रं-खं. // 8. ओहयसत्तू-सूत्रकृ. एवमग्रेऽपि // 9. पसाहेमाणे-BJV पाठा. Page #97 -------------------------------------------------------------------------- ________________ 23 सूत्र - 15 ] धारिणीराज्ञीवर्णनम् प्रत्यमित्रा:-प्रातिवेश्मिकनृपा यस्य स तथा / 'ओहयकंटयंति उपहता-विनाशिताः कण्टकाःप्रतिस्पर्द्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताःकृतसमृद्ध्यपहाराः, मलिता:-कृतमानभङ्गाः, उद्धृता-देशान्निर्वासिताः, अत एवाऽविद्यमाना इति / तथा शत्रवः-अगोत्रजाः निर्जिता:- स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, ‘ववगय-दुब्भिक्खं मारिभय-विप्पमुक्कंति व्यक्तम् / 'पसंतडिंबडमरं 'ति डिम्बा:-विघ्नाः डमराणि-राजकुमारादिकृत-वैराज्यादीनि, 'पसंताहियडमर 'त्ति क्वचित्पाठः, तत्राहितडमरं- शत्रुकृतविड्वरोऽधिकविड्वरो वा / ‘रज्जं पसासेमाणे'त्ति प्रशासयन्-पालयन्, 'पंसाहेमाणेत्ति'क्वचित्पाठः तत्राप्ययमेवार्थः, विहरति' वर्तते // 14 // 15 - तस्स णं कूणियस्स रण्णो धारिणी नामं देवी होत्था, सुकुमालपाणिपादा, अहीणपंचेंदियसरीरा, लक्खण-वंजणगुणोववेया, माणुम्माणप्पमाण-पडिपुन्न-सुजात-सव्वंगसुंदरंगी, ससिसोमागारकंत-पिय-दंसणा, सुरूवा, करतल-परिमिय-पसत्थ-तिवलीयवलितमज्झा, कुंडलुल्लिहियगंडलेहा, कोमुइरयणिकर-विमल-पडिपुन्न-सोम्मवयणा, सिंगाराऽगार-चारुवेसा, संगतगत-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-निउण-जुत्तोवयारकुसला, A सुंदरथण-जहण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया A ... [15] राजीवर्णके लिख्यते-'अहीणपंचिंदियसरीरा' क्वचित्तु 'अहीणपुण्णपंचिंदिय सरीरा' अहीनानि-अन्यूनानि लक्षणतः, पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा / 'लक्खण-वंजणगुणोववेया' लक्षणानि-स्वस्तिक चक्रादीनि व्यञ्जनानि-मषी-तिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा / 'माणुम्माणप्पमाणपडिपुन्न-सुजाय-सव्वंगसुंदरंगी' तत्र मानंजलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम्?, 1. पच्चमित्ता सामंता-सूत्रकृतांगचूर्णिः [महा. पृ.१२८ टि. 14] / 'दुर्बलप्रत्यमित्रो दुर्बलानामकारणवत्सल इति भावः' राज वृ. 11 A || 2. अपहतकण्टक-राज. वृ. पत्र 11 A // 3. स्वशौर्या - प्र. इति पृ.प्रेपार्श्वभागे / 4. BJ प्रत्योः सूत्रकृताङ्गे 2-1-646 पसाहेमाणेत्ति पाठः / 'प्रसाधयन् इति' ज्ञाता. वृत्तौ प.८ // 5. तुलादशाश्रुतस्कंधटीका 10/2 / 6. अहीणपडिपुण्ण० मु. VN अहीणपुन्नपंचें०पु.प्रे. / // 7. V N / तिवलियव० पुप्रे. / / / 8. कुंडलुल्लिहियपीणगंडलेहा- पु.प्रे. | कुंडलुलिहिय[वीण] गंडलेहा-राज. वृ. 10 A / / 9. 0 भ(रु-पु प्रे.)णिय-चिट्ठिय-विलास० / पु.प्रे. राय. वृ. 10A // 10. AA चिह्नद्वयमध्यवर्तिपाठः BJ मु. नास्ति, पुप्रे. LV सय. वृ. पत्र 10 A अस्ति / / Page #98 -------------------------------------------------------------------------- ________________ 24 श्री औपपातिकसूत्रम् तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिर :प्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग -शरीरं यस्याः सा तथा / 'ससिसोमाकार-कंत-पिय-दसणा' शशिवत्सौम्याकारं कान्तं च-कमनीयमत एव च प्रियंवल्लभं द्रष्ट्रणां दर्शनं-रूपं यस्याः सा तथा / अत एव 'सुरूव'त्ति शोभनरूपा / 'करतलपरिमिय-पसत्थ-तिवलीयवलियमज्झा' करतलपरिमितो-मुष्टिग्राह्य : प्रशस्त:शुभस्त्रिवलिको-वलित्रययुक्तो वलित:-सञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा / 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखा:-कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखे'ति पाठान्तरं, व्यक्तं च / 'कोमुइरयणियर-विमलपडिपुण्णसोम्मवयणा' कौमुदी-चन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर :चन्द्रस्तद्वद्विमलं प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा / 'सिंगाराऽगारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिव-स्थानमिव चारु:-शोभनो वेषो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्डनभूषणाऽऽटोपस्तत्प्रधानः आकार :- संस्थानं चारुश्च वेषो यस्याः सा तथा / 'संगय-गय-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-निउणजुत्तोवयारकुसला' सङ्गता-उचिता गत-हसित-भणित-विहित-विलासा यस्याः सा तथा, तत्र विहितं-चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ता:- सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, क्वचिदिदमन्यथा दृश्यते- 'सुंदर-थणजघण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया' व्यक्तमेव, नवरं जघनंपूर्वकटीभागः, लावण्यम्-आकारस्य स्पृहणीयता, विलासः-स्त्रीणां चेष्टाविशेषः, आह चपासादीया, दरिसणिज्जा अभिरूवा पडिरूवा कूणिएणं रणा सद्धि अणुरत्ता अविरत्ता इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पच्चणुब्भवमाणी विहरति // 15 // 1. ०वलीयवलीय० खं. / ०वलीय० B // २.०वलीको- B खं.। 'रेखात्रयोपेत: बलिको बलवान् मध्यो मध्यभागो' राज. वृ. 119 / 'बलितो बलवान् मध्यो मध्यभागो' इति ज्ञाता. वृ.पत्र 16 / / 3. ०वलो० Bखं.॥ 4. कोमुइयर० खं.॥ 5. खं. / रण्णा भंभसारपुत्तेणं सद्धि-मु. N / भिभि०VI Page #99 -------------------------------------------------------------------------- ________________ सूत्र - 16-18 ] कोणिकस्य प्रवृत्तिवार्तानिवेदकाः "स्थाना-ऽऽसन-गमनानां हस्त-भ्रू-नेत्र-कर्मणां चैव / उत्पद्यते विशेषो यः श्रूिष्ट : स विलासः स्यात्॥१॥'' इति / तथा 'कूणिएणं रण्णा सद्धिं अणुरत्ता अविरत्ता इट्ठ सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणी विहरति' त्ति व्यक्तमेव, नवरं अनुरक्ताअविरक्ता, अनुरज्य न विप्रियेऽपि विरक्ततां गतेत्यर्थः // 15 // 16 - तस्स णं कूणियस्स रण्णो एक्के पुरिसे विपुलकयवित्तीए भगवओ पवित्तिवाउए भगवतो तद्देवसियं पवत्तिं निवेदेति // 16 // 17 - तस्स णं पुरिसस्स अन्ने बहवे पुरिसा दिनभतिभत्तवेयणा भगवओ पवित्तिवाउआ भगवतो तद्देवसियं पवित्तिं निवेदेति // 17 // ___18- तेणं कालेणं तेणं समएणं कूणिए राया भिभिसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणणायग-दंडणायग-राईसर-तलवर-माडंबिय कोडंबिय-मंति-महामंति-गणग-दोवारिय-अमच्चे-चेड-पीढमद्द-णगर-णिगमसेट्ठि-सेणावइ-सत्थवाह-दूत-संधिवाल-सद्धि संपरिवुडे विहरति // 18 // [16] 'तस्स ण'मित्यादौ 'विउलकयवित्तिए' त्ति विहितप्रभूतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि, यदाह- "मंडलियाण सहस्सा पीतीदाणं सयसहस्सा''। 'पवित्तिवाउए 'त्ति प्रवृत्तिव्यापृतो-वार्ताव्यापारवान्, वार्तानिवेदक इत्यर्थः / 'तद्देवसिअंति दिवसे भवा दैवसिकी सा चासौ विवक्षिता-अमुत्र नगरादावागतो विहरति भगवानित्यादिरूपा, दैवसिकी चेति तदैवसिकी, अतस्तां निवेदयति // 16 // [17] 'तस्स णं पुरिसस्से'त्यादि, तत्र 'दिण्णभतिभत्तवेयण'त्ति दत्तं भृतिभक्तरूपं वेतनं-मूल्यं येषां ते तथा, तत्र भृति:-कार्षापणादिका भक्तं च-भोजनमिति // 17 // ... [18] ''भिंभिसारपुत्ते 'त्ति श्रेणिकराजसूनुः / 'अणेगगणे'त्यादि, अनेके ये गणनायका:- प्रकृतिमहत्तराः, दण्डनायका:-तन्त्रपालाः, राजानो-मण्डलिकाः ईश्वरायुवराजाः, मतान्तरेण अणिमाद्यैश्वर्ययुक्ताः, तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः 1. पउत्ति० खं. एवमग्रेऽपि खं. मध्ये पउत्ति०/पवत्ति० पाठा उपलभ्यन्ते // 2. तए णं से कूणिए राया भिभिसारपुत्ते अन्नया कयाई बाहिरियाए-पु प्रे.। // 3. माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि (आगमने) इति म. टि. // 4. ०कीयं अत० खं. // 5. खं.भिभ०मु. // Page #100 -------------------------------------------------------------------------- ________________ 26 श्री औपपातिकसूत्रम् राजस्थानीयाः, 'माडंबिका' छिन्नमडम्बाधिपाः 'कोडुंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः, मन्त्रिणः प्रतीताः, महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः-प्रतिहारा: राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनाऽऽसन्नसेवकाः, वयस्या इत्यर्थः, नगरं -नगरवासिप्रकृतयः, निगमा:-कारणिका: वणिजो वा, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दूता-अन्येषां राजादेशनिवेदकाः, सन्धिपाला:राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्ध / सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात्परिवृतः-परिकरित इति // 18 // 19 - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे, तित्थगरे, सहसंबुद्धे, पुरिसोत्तमे, पुरिससीहे, पुरिसवरपुंडरीए, पुरिसवरगंधहत्थी, अभयदए, चक्खुदए, मग्गदए, सरणदए, जीवदए, दीवो, ताणं, ___ [19] महावीरवर्णके लिख्यते-'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य, 'भगवान्' समग्रैश्वर्यादियुक्तः, 'महावीरो' देवादिकृतोपसर्गादिष्वचलितसत्त्वतया देवप्रतिष्ठितनामा, 'आदिकर :' आदौ प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थकर :' सङ्घकरणशीलत्वात् ‘सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, कुत एतदित्याह -यत: 'पुरुषोत्तमः' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह -'पुरुषसिंह H' शौर्यातिशयात्, ‘पुरुषवरपुण्डरीकं' पुरुष एव वरपुण्डरीकम्-धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाऽशुभमलीमसरहितत्वात् एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्र दुर्भिक्ष-जनमरकादिदुरितविनाशनात्, तथा न भयं दयते-ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीति अभयदयः, अभया वा सर्वप्राणिभयपरिहारवती दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि त्वर्थमपि करोतीति दर्शयन्नाह -चक्षुरिव चक्षुः-श्रुतज्ञानं तद्दयते य: स 'चक्षुर्दयः', यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह -मार्गसम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च 1. 'नगरा: प्र.' इति पु. प्रे. पार्श्वभागे / / 2. कर० Bखं.।। 3. तत्संहि०खं.।। 4. ०ष वर एव पु० खं.।। ५.०न्यराज०खं.।। Page #101 -------------------------------------------------------------------------- ________________ सूत्र - 19] श्रीमहावीरप्रभुगुणवर्णनम् 27 कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह -'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानादुःस्थानां जीवनं ददात्येवमिहापीति दर्शयन्नाह -जीवनं जीवो-भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स 'जीवदयः', तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाऽभिघातदुःस्थितस्याऽऽश्वासहे तुत्वात्, तथा त्राणम्-अनर्थप्रतिहननं तद्धेतुत्वात्त्राणं, तथा सरणं, गती, पइट्ठा, धम्मवरचाउरंतचक्कवट्टी, अप्पडिहयवरनाणदंसणधरे, वियट्टछउमे, A 'जिणे, जाणए, तिण्णे, तारए, मुत्ते, मोयए, बुद्धे, बोहए, शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गई 'त्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'पइट्ट 'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधार : संसारगर्ते प्रपततः प्राणिपूगस्येति, तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः, पृथिव्या अन्ताःपर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकलधर्मप्रणेतृणां मध्ये सातिशयत्वादिति, तथा अप्रतिहतेकटादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने-केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधर :, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानाद्यावरणो निर्मायो वा, एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञानादित्यत आह- 'जाणए 'त्ति, ज्ञायको-ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिण्णे'त्ति तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, अत एव 'तारकः' संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां, तथा 'बुद्धे 'त्ति बुद्धवान् बोद्धव्यम् अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि / अथ सिद्धावस्थामाश्रित्योच्यते 1. AA चिह्नद्धयमध्यवर्तिपाठः पु प्रे। नास्ति / इतोऽग्रे पु प्रे. - खं. मध्ये पाठस्य क्रमे अनेकत्र भिन्नता दृश्यते / 2. दुस्थिते:-खं.॥ 3. च चातुरन्तचक्रवर्ती खं. नास्ति // 4. वरचातुरन्तचक्रवर्ती-B खं. नास्ति / / Page #102 -------------------------------------------------------------------------- ________________ 28 श्री औपपातिकसूत्रम् सव्वण्णू, सव्वदरिसी, सिवमयलमरुय-मणंतमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगइणामधेज्जं ठाणं संपाविउकामे अरहा जिणे, केवली सत्तहत्थूस्सेहे, ___ 'सव्वण्णू सव्वदरिसी'त्ति, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः, सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञानं नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा 'शिवं' सर्वोपद्रवरहितत्वाद् ‘अचलं' स्वाभाविक प्रायोगिकचलनरहितत्वात् 'अरुज' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्, ‘अक्षयम्' अनाशं, साद्यपर्यवसितत्वात् अक्षतं वा परि पूर्णत्वात्, 'अव्याबाधम्' अपीडाकारित्वात्, 'अपुनरावर्तकं' पुनर्भवाऽभावात्, सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थानं-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे उपचारादवसेयानीति, सम्प्राप्तुकाम इव सम्प्राप्तुकामस्तत्राऽप्राप्त इत्यर्थः / 'जिणे जाणए' इत्यादिविशेषणानि क्वचिन्न दृश्यन्ते, दृश्यन्ते पुनरिमानि'अरह 'त्ति अर्हन्-अशोकादिमहापूजार्हत्वात् अविद्यमानं वा रह:-एकान्तं प्रच्छन्नं सर्वज्ञत्वाद् यस्य सोऽरहाः, जिनः प्राग्वत्, केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सव्वण्णू सव्वदरिसी'। सत्तहत्थूस्सेहे ' सप्तहस्तप्रमाणः। समचउरंससंठाणसंठिए, वज्जरिसभनारायसंघयंणे, अणुलोमवाउवेगे, कंकग्गहणी कवोतपरिणामे, सउणिपोसपिटुंतरोरुपरिणए, पउमुप्पलगंधसरिस-निस्साससुरभिवयणे, छवी, निरातंक-उत्तमपसत्थ-अइसेयनिरुवमपले, जल्ल मल्ल कलंक- सेय-रय-दोसवज्जियसरीरनिरुवलेवे, छायाउज्जोइयंगमंगे, ____ 'समचउरंससंठाणसंठिए' समं-तुल्यम् अध:कायोपरि काययोर्लक्षणोपेततया तच्च तच्चतुरस्रमिव चतुरस्त्रं च-प्रधानलक्षणोपेततयैव समचतुरस्रं तच्च तत् संस्थानं च आकारस्तेन संस्थितो यः स तथा। तथा 'वज्रर्षभनाराचसंहनन' इति प्रथमसंहननः / 'अणुलोमवाउवेगे' अनुलोम:-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो यस्य स तथा / 'कङ्कग्रहणी' कङ्क :-पक्षिविशेष: तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा / 'कवोयपरिणामे' कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपाको यस्य स तथा, "कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति" किल श्रुतिः / 'सउणिपोसपिटुंतरोरु१. सत्तुस्सेहे - खं. // 2. अनाद्यपर्य० खं.॥ 3. खं. B | 'संपाविउकामे'त्ति सं० मु.।। 4. पु.प्रे. आदौ न दृश्यते / / 5. सत्तुस्सेहो - B खं.। 6. सेयरयरहियसरीरे-B || 7-8. B खं.। ०क्षणोपपेत.मु.॥ 9. खं. BI वायवो -मु.॥ Page #103 -------------------------------------------------------------------------- ________________ 29 सूत्र - 19.] श्रीमहावीरप्रभोः देहवर्णनम् परिणए' शकुनेरि व-पक्षिण इव 'पोसं'ति अपानदेशः पुरीषोत्सर्गे निर्लेपतया यस्य स तथा, पृष्ठञ्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः, उरू च-जङ्के इति द्वन्द्वस्तत एते परिणता-विशिष्टपरिणामवन्तः सुजाता यस्य स तथा / 'पउमुप्पल-गंधसरिस-निस्सास-सुरभिवयणे' पञ-कमलम् उत्पलं च-नीलोत्पलमथवा पञ-पद्मकाभिधानं गन्धद्रव्यम् उत्पलं च उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशः-समो यो निःश्वास:-श्वासवायुस्तेन सुरभि-सुगन्धि वदनं-मुखं यस्य स तथा / 'छवी 'त्ति छविमान् उदात्तवर्णः, सुकुमारत्वचा युक्त इत्यर्थः “निरायंक-उत्तमपसत्थ-अइसेयनिरुवमपले' निरातङ्कं- नीरोगम् उत्तमं प्रशस्तमतिश्वेतं निरुपमं च पलं-मांसं, पाठान्तरेण तलं-रूपं यस्य स तथा, पाठान्तरपक्षे 'अतिसेय' इति अतिश्रेयः-अत्यन्तप्रशस्यम् / 'जल्ल मल्ल कलंकसेय-रय-दोसवज्जियसरीरनिरुवलेवे' याति च लगति चेति यल्ल:-स्वल्पप्रयत्नाऽपनेयः स चासौ मलश्चेति यल्लमलः, स च कलङ्कं च-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदो रजश्च-रेणुस्तेषां यो दोषो-मालिन्यकरणं तेन वर्जितं शरीरं यस्य स तथा, स चासावत एव निरुपलेपश्चेति कर्मधारयः। 'छायाउज़्ज़ोवियंगमंगे' छायया-दीप्त्या उद्योतितं-प्रकाशितम् अङ्गमङ्ग यस्य स तथा / घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभ-पिडियग्गसिरए। सामलिबोंडघणनिचियछोडियमिउ विसय-पसत्थ-सुहुम- लक्खण-सुगंध-सुंदरे भुयमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगण-निद्ध-निकुरुंब-निचिय-कुंचिय-पयाहिणावत्तमुद्धसिरए, दालिमपुप्फपगास-तवणिज्जसरिस-निम्मलसुनिद्ध केसंत-केसभूमी छत्तागारुत्तिमंगदेसे निव्वण-सम-लट्ठमठ्ठचंदद्धसमनिडाले, उडुवइपडिपुन्नसोम्मवयणे, अल्लीणपमाणजुत्तसवणे सुस्सवणे, _ 'घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभपिंडियग्गसिरए' घननिचितम्अत्यर्थनिबिडं घनवद्वा-अयोधनवत् निचितं सुबद्धं-सुष्ठ स्नायुबद्धं लक्षणोन्नतं-प्रशस्तलक्षणं कूटस्य-पर्वतशिखरस्य आकारेण-संस्थानेन निभं-सदृशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स घननिचितादिविशेषणशिरस्कः। 'सामलिबोंड-घणनिचियच्छोडियमिउ-विसय-पसत्थ-सुहुम-लक्खण-सुगंध-सुंदर१. B / 'अतिस्सेय'मु / अतिशेय-खं.।। 2. खं.। मल्ल० मु.॥ 3. खं. / मल्लः-मु.॥ 4. ०लक्खणपसत्थसुंदरे० पु.प्रे...|| Page #104 -------------------------------------------------------------------------- ________________ 30 श्री औपपातिकसूत्रम् भुअमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगण-णिद्ध-निकुरुंब-निचिय-कुंचियपयाहिणावत्त-मुद्ध-सिरए' शाल्मल्या:-वृक्षविशेषस्य यद्बोण्डं -फलं घननिचितम्-अतीव निबिडं 'छोडिय'ति छोटितं- स्फोटितं तद्वत् मृदवः-सुकुमाराश्च विशदाश्च-व्यक्ताः प्रशस्ताश्चशुभाः सूक्ष्माश्च-श्लक्ष्णाः लक्षणाश्च-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-रत्नविशेष इव भृङ्गवत्-कीटविशेषवदङ्गारविशेषवद्वा नीलवत्-नीलीविकारवत् अथवा भृङ्गनैल्यवत् कज्जलवत्-मषीव प्रहृष्टभ्रमरगणवच्च -निरुजद्विरेफवृन्दमिव स्निग्ध:कृष्णच्छायो निकुरुम्बः-समूहो येषां ते तथा, ते च निचिताश्च-निबिडाः कुञ्चिताश्चकुण्डलीभूताः प्रदक्षिणावर्ताश्च-प्रतीताः मूर्द्धनि-मस्तके शिरोजा-वाला यस्य स तथा / अधिकृतवाचनायां भुजमोचकशब्दादारभ्य एवेदमधीयते न सामलीत्यादीति 'दालिमपुष्फपगास-तवणिज्जसरिस-निम्मलसुणिद्ध-केसंत-केसभूमी' दाडिमपुष्पप्रकाशा' च रक्तेत्यर्थः, तपनीयसदृशी च-रक्तसुवर्णसमवर्णेत्यर्थः, निर्मला च सुस्निग्धा च प्रतीता केशान्तेवालसमीपे केशभूमिः-केशोत्पत्तिस्थानभूता मस्तकत्वक् यस्य स तथा / 'घणनिचिये 'त्यादि प्राग्वत्, छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधर्म्यात् / निव्वण-सम-लट्ठ-मट्ठचंदद्धसमनिडाले' निव्रणं-विस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टं -मनोज्ञं मृष्टं -शुद्धं चन्द्रार्धसमं-शशधरशकलसदृशं ललाटम्-अलिकं यस्य स तथा / 'उडुवइपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडुपतिसौम्यवदन इति दृश्यम्, उडुपतिः-चन्द्रः। 'अल्लीणपमाणजुत्तसवणे' आलीनौ न तु टप्परौ प्रमाणयुक्तौ-स्वप्रमाणोपेतौ श्रवणौ-कर्णौ यस्य स तथा, अत एव ‘सुश्रवणः' शोभनश्रोत्र: शोभनश्रवणव्यापारो वा / पीण-मंसल-कवोलदेसभाए, आणामियचावरुइल-किण्हब्भराइ-तणुकसिणनिद्धभमुहे अवदालियपोंडरीयनयणे, कोकासियधवलपत्तलच्छे गरुलायतउज्जु-तुंग-नासे, उयवियसिलप्पवाल-बिंबफल-सन्निभाधरोटे, पंडुरससिसगल-विमलनिम्मलसंख-गोक्खीरफेण-कुंद-दगरय-मुणालिया-धवलदंत-सेढी, अखंडदंते, अप्फुडियदंते, अविरलदंते, सुणिद्धदंते, सुजातदंते, एग-दंतसेढी विव अणेगदंते, हुयवह-निद्धंत-धोय-तत्त-तवणिज्ज-रत्ततल-तालु-जीहे / _ 'पीण मंसल-कवोल-देसभागे' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलौ-गण्डौ तयोस्तावेव वा मुखस्य देशरूपौ भागौ यस्य स तथा / 'आणामियचावरुइल१. खं / नैल०मु.। नेल० 0 / / 2. B खं.। भृङ्गनेलवत्-मु. / नैल्य-नील्य-प्र.इति पु.प्रे. पार्श्वभागे // 3. दाडिम०खं // 4. ०ट्ठसुद्धचंद०खं.।। 5. मु. B| निलाडे. खं.।। 6. परिपू० B // 7.0 श्रोत्रव्या० B Page #105 -------------------------------------------------------------------------- ________________ सूत्र - 19.] श्रीमहावीरप्रभोः देहवर्णनम् किण्हब्भराइ-तणु-कसिणनिद्धभमुहे' आनामितम्-ईषन्नामितं यच्चापं-धनुस्तद्वद्रुचिरेमनोज्ञे कृष्णाभ्रराजीव-कालकमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे च-सुच्छाये ध्रुवौनेत्रावयवविशेषौ यस्य स तथा, वाचनान्तरे तु दृश्यते 'आणामियचावरुचिलकिण्हब्भराइसंठियसंगय-आयय-सुजार्यभुमए' आनामितचापवद्रुचिरे कृष्णाभ्रराजीवच्च संस्थितेतत्संस्थानवत्यौ सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रवौ यस्य स तथा / 'अवदालिय-पुंडरीय-नयणे' अवदालितं-रविकरैविकासितं यत्पुण्डरीकं-सितपद्यं तद्वन्नयने यस्य स तथा, अत एव 'कोकासिअ-धवल-पत्तलच्छे' कोकासियत्ति-पद्मवद्विकसिते धवले च क्वचिद्देशे पत्रले च-पक्ष्मवती अक्षिणी-लोचने यस्य स तथा / 'गरुलायतउज्जुतुंगनासे' गरुडस्येवायता-दीर्घा ऋज्वी-अवक्रा तुङ्गा-उन्नता नासा-नासिका यस्य स तथा / 'उयवियसिलप्पवाल-बिंबफलसण्णिभाहरोठे' उयवियत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थः, बिम्बफलं-गोल्हाफलं तयोः सन्निभः-सदृशो रक्ततया उन्नतमध्यतया च अधरोष्ठः-अधस्तनदन्तच्छदो यस्य स तथा / 'पंडुर-ससिसगल-विमलनिम्मलसंखगोक्खीर-फेण-कुंद-दगरयमुणालिया-धवलदंतसेढी' पाण्डुरम्-अकलङ्कं यच्छशिशकलंचन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीर-फेने च प्रतीते कुन्दं-पुष्पविशेषः उदकरजश्च-तोयकणा मृणालिका च-बिशिनी तद्वद्धवला दन्तश्रेणिर्यस्य स तथा / 'अखण्डदन्ते'सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदनः, 'सुनिद्धदंते 'त्ति व्यक्तं, 'सुजायदंते' सम्यग्निष्पन्नदन्तः ‘एगदंतसेढी विव अणेगदंते' एकस्य दन्तस्य श्रेणिः-पङ्क्तिर्यस्य स तथा, स इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा / 'हुयवह-निद्धंत-धोय-तत्त-तवणिज्ज-रत्ततल-तालु-जीहे' हुतवहेन-अग्निना निर्मातं-दग्धमलं धौतं-जलप्रक्षालितं तप्तं-सतापं यत्तपनीयं-सुवर्णं तद्वद्रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना यस्य स तथा / अवट्ठित-सुविभत्त-चित्त-मंसू, मंसल-संठित-पसत्थ-सर्ल-विपुल-हणुए, चउरंगुल-सुप्पमाण-कंबुवरसरिस-गीवे, वरमहिस-वराह-सीह-सर्ल-उसभणागवर-पडिपुन्नविपुलखंधे, जुगसन्निभ-पीण-रइय-पीवरपउठ्ठ-संठिय-सुसिलिट्ठविसिठ्ठघण-थिर-सुबद्ध-संधि-पुरवर-फलिह-वट्टियभुए 1. खं. / कालिक०मु. // 2. B खं. / भमुए-मु. // 3. ०वत्यौ / B खं. // 4. बिम्बा० B खं. // 5. पंडर० B खं.। ६...ससिमंगलवि० B // 7. पृष्पविशेषोदक० खं. / / 8. मृणालका. खं. / / Page #106 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् . 'अवट्ठिय-सुविभत्त-चित्त-मंसू' अवस्थितानि-अवर्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतया अद्भुतानि श्मश्रूणि-कूर्चकेशा यस्य स तथा / 'मंसलसंठिय-पसत्थ-सद्दूल-विउल-हणूए' मांसल:-उपचितमांसः संस्थितः-विशिष्टसंस्थानः प्रशस्त:-शुभ: शार्दूलस्येवं-व्याघ्रस्येव विपुलः-विस्तीर्णो हनुः-चिबुकं यस्य स तथा / 'चउरंगुल-सुप्पमाण-कंबुवरसरिस-गीवे' चतुरङ्गुललक्षणं सुष्ठ प्रमाणं यस्याः सा तथाविधा कम्बुवरसदृशी च-उन्नततया वलित्रययोगाच्च प्रधानशखसदृशी ग्रीवा-कण्ठो यस्य स तथा / 'वरमहिस-वराह-सीह-सठूल-उसभ-नागवर-पडिपुण्णविउलक्खंधे' वरमहिष:-प्रधानः सैरिभेयः, वराह:-शूकरः, सिंह:-केसरी, शार्दूलो-व्याघ्रः, ऋषभोवृषभः, नागवर:-प्रधानगजः एषामिव प्रतिपूर्णः-स्वप्रमाणेनाऽहीनो विपुलो-विस्तीर्णः स्कन्धः-अंशदेशो यस्य स तथा / 'जुगसन्निभ-पीण-रइय-पीवरपउट्ठ-सुसंठिय-सुसिलिट्ठ-विसिट्ठघण-थिर-सुबद्ध संधि-पुरवर-फलिह वट्टियभुए' युगसन्निभौ-वृत्तत्वाऽऽयतत्वाभ्यां यूपतुल्यौ, पीनौ-उपचितौ, रतिदौ-पश्यतां सुखकरौ, पीवरप्रकोष्ठौ-अकृशकलाचिकौ, सुसंस्थितौ-विशिष्टसंस्थानौ, सुश्लिष्टा:-सङ्गताः विशिष्टा:-प्रधानाः, घना-निबिडाः, स्थिरा:-नातिश्लथाः, सुबद्धाः-सुष्ठु बद्धाः स्नायुभिः, सन्धयः-सन्धानपनि ययोस्तौ तथा, पुरवरपरिघवत्-नगराऽर्गलावद्वर्तितौ च बाहू यस्य स तथा * / वाचनान्तरे 'पुरवरफलिहवट्टियभुए'इत्येतावदेव भुजविशेषणं दृश्यते / भुयगीसर-विउल-भोग-आदाण-पलिउच्छूढ-दीहबाहू रत्ततलोवचित-मउयमंसलसुजातपसत्थ-लक्खणअछिद्दजालपाणी पीवरकोमलवरंगुली आयंबतंब-तलिण-सुइ-रुइलणिद्धणक्खे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्पाणिलेहे दिसासोत्थियपाणिलेहे चंद-सूर-संख-चक्क दिसासोत्थियपाणिलेहे 'भुयगीसर-विपुलभोग-आदाण-पेलिउच्छूढ-दीहबाहू'भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः स तथा, स चासौ आदानार्थम्-ईप्सितार्थग्रहणाय 1. ०मांसं संस्थितं विशिष्टसंस्थानं प्रशस्तं शुभं-B खं. // 2. विपुलं विस्तीर्णं हनु-B खं. // 3. B खं. / पलिहउ० मु. // 3. पीवरवट्ठितसुजात० खं. पु प्रे. / / 4. इतोऽग्रे 'उवचितपुरवरकवाडवित्थिण्णपिहुलवच्छे' इति पाठः पु. प्रे. [ मध्ये वर्तते वृत्तौ वाचनान्तरे च अस्ति / / Page #107 -------------------------------------------------------------------------- ________________ सूत्र - 19] श्रीमहावीरप्रभोः देहवर्णनम् 33 'पलिउच्छूढ'त्ति पर्यवक्षिप्तश्च-प्रसारित इति समासः, पाठान्तरे 'आयाण-फलिहउच्छूढ 'त्ति आदीयते अस्मादित्यादानम्-अर्गलास्थानं तस्माद् ‘उच्छूढो'त्ति निष्काशितः ‘फलिहो'त्ति अर्गलादण्डः स इव ताविव वा दीघों बाहू यस्य स तथा, वाचनान्तरे 'युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचित-घनस्थिरसुबद्धसुनिगूढपर्वसन्धिश्चेति' कर्मधारयपदमिति / 'रत्ततलोवइय-मउयमंसल-सुजायपसत्थलक्खणअच्छिद्दजालपाणी' रक्ततलौ-लोहिताधोभागौ उपचितौ-उन्नतौ मृदुकौ-कोमलौ मांसलौ-समांसौ प्रशस्तलक्षणौ-शुभचिह्नौ सुजातौसुनिष्पन्नौ अच्छिद्रजालौ-विवक्षिताऽङ्गुल्यन्तरालसमूहरहितौ पाणी-हस्तौ यस्य स तथा / 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवरा:-महत्यः, क्वचित्तु दृश्यते 'पीवर-वट्टियसुजाय-कोमल-वरंगुली' व्यक्तं च / 'आयंब-तंब-तलिण-सुइ-रुइलनिद्ध-णक्खे' 'आयंबतंब'त्ति ताम्रवत् आताम्रा-ईषल्लोहिताः तलिना:-प्रतलाः शुचयः-पवित्राः रुचिरा:दीप्ताः स्निग्धा-अरूक्षा नखा:-कररुहा यस्य स तथा / 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा, एवमन्यान्यपि त्रीणि / 'दिसासोत्थियपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाऽऽह-चन्द्र-सूर-शङ्ख-चक्र-दिक्स्वस्तिकपाणिलेखः, अत एव वाचनान्तरेऽधीयते-'रविससि-संख-चक्क-सोत्थिय-विभत्त-सुविरइय-पाणिलेहे' व्यक्तम्, नवरं विभक्ता-विभागवत्यः सुविरचिता:-सुष्ठकृताः स्वकीयकर्मणा / 'अणेगवरलक्खणुत्तमपसत्थसुइरइयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाश्च-रम्याः पाणिलेखा यस्य स तथा / कणग-सिलातलुज्जल-पसत्थ-समतल-उवचिय-वित्थिण्णपिहुलवच्छे सिरिवच्छंकितवच्छे अकरंडुय-कणग-रुयग-निम्मल-सुजात-निरुवहयदेहधारी अट्ठ सहस्स-पडिपुण्ण-वरपुरिसलक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजातपासे मितमाइय-पीण-रइत-पासे उज्जुग-सम-संहिय-सुजात-जच्च-तणुकसिण-निद्ध-आएज्ज-लडहरमणिज्जरोमराई झस-विहग-सुजात-पीण-कुच्छी अथ प्रकृतवाचनाऽनुश्रीयते-कणगसिलायलुज्जल-पसत्थ-समतल-उवचियवित्थिन्न-पिहुल-वच्छे' कनकशिलातलवदुज्ज्वलं प्रशस्तं च-शुभं समतलञ्च१. पलिहोच्छूढ-मु. // 2. B खं. / सुसम्बद्ध० मु. // 3. तांब्रवत्-आतांब्रा-खं. // 4. B खं. / चन्द्रसूर्य० मु. // 5. Bखं. / ०णुत्तिम० मु. / / 6. ०लडहसुकुमालमउचरम०पु.प्रे॥ श्री औप.५ Page #108 -------------------------------------------------------------------------- ________________ 34 श्री औपपातिकसूत्रम् अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्णं पृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा / 'सिरिवच्छंकियवच्छे' व्यक्तम् / वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते'उवचिय-पुरवरकवाड-वित्थिण्ण-पिहुल-वच्छे' उपचितं पुरवरकपाटवद्विस्तीर्णं पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुज्जल-पसत्थ-समतल-सिरिवच्छरइय-वच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति विशेषः / 'अकरंडुय-कणग-रुयगनिम्मल-सुजाय-निरुवहयदेहधारी' अकरण्डुकं-मांसलतयाऽनुपलक्ष्यमाणपृष्टिवंशास्थिकं, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा / 'अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरे'त्ति क्वचिद्देश्यते, अष्टसहस्रम्-अष्टोत्तरसहस्रं प्रतिपूर्णम्-अन्यूनं वरपुरुषलक्षणानां-स्वस्तिकादीनां धारयति यः स तथा / 'सण्णयपासे' अधोऽधःपार्श्वयोरवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'सुंदरपासे 'त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइय-पीण-रइयपासे' मितमात्रिकौ-अत्यर्थं परिमाणवन्तौ पीनौ- उपचितौ रतिदौ-रम्यौ पाश्वौं-कक्षाधोदेशौ यस्य स तथा / 'उज्जुय-सम-संहिय-जच्च-तणु-कसिण-निद्धआएज्ज-लडह-रमणिज्ज-रोमराई' ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहितानां-संहतानां जात्यानां-प्रधानानां तनूनां-सूक्ष्माणां कृष्णानां-कालानां स्निग्धानाम्-अरूक्षाणाम् आदेयानाम्-उपादेयानां लडहानां-सलावण्यानाम् अत एव रमणीयानां च-रम्याणां रोम्णां-तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा / 'झस-विहग-सुजाय-पीण-कुच्छी' मत्स्य-पक्षिणोरिव सुजातौ-सुनिष्पन्नौ पीनौ-उपचितौ कुक्षी-उदरदेशविशेषौ यस्य स तथा / झसोदरे सुइकरणे गंगावत्तग-पयाहिणावत्त-तरंगभंगुर-रविकिरणतरुण-बोहितअकोसायंत-पउम-गंभीरवियडनाभे साहय-सोणंद-मुसल-दप्पण-निग-रितवरकणगच्छरु-सरिस-वरवइरवलितमज्झे पमुदित-वर-तुरग-सीहवर-वट्टियकडी वरतुरग-सुजाय-गुज्झदेसे आइन्नहउव्व निरुवलेवे, वरवारणतुल्ल विक्कमविलसितगती 'झसोदरे'त्ति व्यक्तम् / 'सुइकरणे' शुचीन्द्रियः / ‘झषोदरपद्मविकटनाभि' इति पाठान्तरम् / 'गङ्गावत्तक-पयाहिणावत्त-तरंगभंगुर-रविकिरणतरुण-बोहिय-अकोसायंत-पउम-गंभीर-वियडनाहे' गङ्गावर्तक इव प्रदक्षिणावर्ता तरङ्गैरिव-वीचिभिरिव 1. पुप्रे अपि दृश्यन्ते / 2. B खं. / ०पृष्ठवं० मु. // 3. ०साजंत० B || 4. BI ०वर्तत० मु. // Page #109 -------------------------------------------------------------------------- ________________ सूत्र - 19]. श्रीमहावीरप्रभोः देहवर्णनम् भङ्गुरा च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं-स्पृष्टम् अकोसायंतत्तिविकाशीभवद् यत्पद्मं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा / 'साहय-सोणंदमुसल-दप्पण-निगरिय-वरकणग-च्छरुसरिसवरवइरवलियमज्झे' साहयत्ति- संहतं संक्षिप्तमध्यं यत्सोणंदं-त्रिकाष्टिका मुशलं च-प्रतीतं दर्पणकश्च-आदर्शकंगण्डो निगरियत्तिसारीकृतं यद्वरकनकं तस्य यः त्सरु:-खड्गमुष्टिः स चेति द्वन्द्वः, तैः सदृशो वरवज्र इव वलित:-क्षामो मध्यो-मध्यभागो यस्य स तथा / 'पमुइय-वरतुरय-सीहवर-वट्टिय-कडी' प्रमुदितस्य-रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता-वृत्ता कटीनितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइय-वर-तुरग-सीह-अइरेग-वट्टिय-कडी'त्ति दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कट्याः सकाशादतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटी यस्य स तथा / 'वरतुरग-सुजाय-गुज्झदेसे' वरतुरगस्येव सुजात:-सङ्गुसत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्थ-वरतुरग-गुज्झदेसे' व्यक्तं च / 'आइन्नहउव्व निरुर्वलेवे' जात्याश्व इव निरुपलेपो-लेपरहितशरीरः, जात्याश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवतीति / 'वरवारणतुल्लविक्कम-विलसियगती' वरवारणस्य-गजेन्द्रस्य तुल्यः-सदृशो विक्रमः-पराक्रमः विलसिता च-विलासवती गतिः-गमनं यस्य स तथा / गयससण-सुजात-सन्निभोरू समुग्ग-निमग्ग-गूढजाणू एणी-कुरुविंद-वत्तवट्टाणुपुव्वजंघे संठिय-सुसिलिडेंगूढगोप्फे सुपइट्ठिय-कुम्म-चारुचलणे अणुपुव्व-सुसंहयंगुलीए उन्नत-तणु-तंब-णिद्धणक्खे रत्तुप्प-लपत्त-मउयसुकुमाल-कोमलतले अट्ठसहस्स-वर-पुरिसलक्खणधरे A णग-णगर-मगरसागर-चकंक-वरंक-मंगलंकिय-चलणे विसिट्ठरूवे हुयवह-निद्धूमजलिय-तडितडित-तरुणरविकिरण-सरिसतेए अणासवे, अममे, 'गयससण-सुजाय-सन्निभोरू' गजश्वसनस्य-हस्तिनासिकायाः सुजातस्यसुनिष्पन्नस्य सन्निभे-सदृश्यौ ऊरू-जो यस्य स तथा. / 'समुग्गनिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे१. विक्को० खं. // 2. संहतं-खं. // 3. B खं. / ०कदण्डो० मु. // 4. खं. पुप्रे. मध्ये एतद् पाठान्तरम् दृश्यते // 5. खं. पुप्रे. मध्ये अयं पाठो वर्तते // 6. खं. / ०वल्लेवे जात्यश्व० मु. // 7. पु प्रे. VI ०?विसिट्ठ-गूढ०-B. V पाठान्तरे // 8. AA चिह्नद्वयमध्यवर्तिपाठ: v नास्ति / मु. पुप्रे. N अस्ति / Page #110 -------------------------------------------------------------------------- ________________ 36 श्री औपपातिकसूत्रम् अत्यन्तनिगूढे मांसलत्वादनुन्नते जानुनी-अष्ठीवती यस्य स तथा / 'एणी-कुरुविंद-वत्तवट्टाणुपुव्व-जंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेष: वत्रं च-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूर्वेण तनुकतनुके चेति गम्यं, जो-प्रसृते यस्य स तथा, अन्ये त्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते, शेषं तथैव / 'संठिय-सुसिलिट्ठ-गूढ-गोप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौमांसलत्वादनुपलक्ष्यौ गुल्फौ-पादमणिबन्धौ यस्य स तथा / 'सुपइट्ठिय-कुम्म-चारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनौ-पादौ यस्य स तथा / 'अणुपुव्वसुसंहयंगुलीए' आनुपूर्वेण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसंहता-सुष्ठे अविरला अङ्गल्यः-पादाग्राऽवयवा यस्य स तथा, 'अणुपुव्वसुसाहय-पीवरंगुलीए'त्ति क्वचिद् दृश्यते / 'उन्नततणु-तंब-निद्धणक्खे' उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखा:-पादाङ्गुल्यवयवा यस्य स तथा / 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्अस्तब्धं सुकुमाराणां मध्ये कोमलं च तलं पादतलं यस्य स तथा / 'अट्ठसहस्सवरपुरिसलक्खणधरे 'त्ति व्याख्यातमेव / वाचनान्तरेऽधीयते-'नग-नगरमगर-सागर-चक्कंक-वरंक-मंगलंकियच्चलणे' नगः-पर्वतो नगरं-पत्तनं मकरोजलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गम् एतान्येवाङ्कानि-लक्षणानि वराङ्काश्चनगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलानि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनौ यस्य स तथा / 'विसिट्ठरूवे'त्ति व्यक्तम् / 'हुयवह-निख़्म-जलिय-तडिततडियतरुणरविकिरण-सरिस-तेए' हुतवहस्य निर्धूमं यद् ज्वलितं तस्य तटिततडितश्चविस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशं-समं तेजः-प्रभा यस्य स तथा / 'अणासवे' प्राणातिपातादिरहितः / 'अममे' ममेतिशब्दरहितः, निर्लोभत्वात् / अकिंचणे, छिन्नसोए, निरुवलेवे, ववगय-पेम्म-राग-दोस-मोहे निग्गंथस्स 'अकिंचणे' निर्द्रव्यः, परिग्रहसंज्ञारहितत्वात् / 'छिन्नसोए' छिन्नश्रोता: त्रुटितभवप्रवाहः, छिनशोको वा / 'निरुवलेवे' द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः / पूर्वोक्तमेव विशेषेणाह-ववगय-पेम्म-राग-दोस-मोहे' व्यपगतं-नष्टं प्रेम च१. B खं. / तनुके चेति-मु. नास्ति // 2. कुटुलिका० खं. B // 3. ०ष्ठु विरला-B // 4. सुकुमालानां-खं. // 5. खं. / च तलं-मु. नास्ति // 6. खं.। मङ्गलादीनि-मु. / / 7. B | तटितटतडितस्य-खं. / तडितडितश्च-मु. // Page #111 -------------------------------------------------------------------------- ________________ सूत्र - 19.] श्रीमहावीरप्रभुगुणवर्णनम् 37 पवयणस्स देसए नायगे पतिट्ठावए समणगपती समणगविंदंपरिअट्टए चोत्तीसबुद्धवयणातीसेसपत्ते पणतीससच्च-वयणातिसेसपत्ते अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वेदोदयरूपो वा यस्य स तथा / 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य, देशकः शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः / 'पइट्ठावए' तस्यैव प्रतिष्ठापकः, तैस्तैरुपायैर्व्यवस्थापकः / 'समणगपती' श्रमणकपतिः, साधुसयाधिपतिः / 'समणग-विंद-परिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्धको-वृद्धिकारी परिकर्षको वा-अग्रगामी तेन वा पर्यायक:-परिपूर्णो यः स तथा / 'चोत्तीसबुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानां- जिनानां वयणत्तिवचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकर'मित्यादिनोक्तस्वरूपा येऽतिशेषाअतिशयास्तान् प्राप्तो यः स तथा / इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह - "देहं विमलसुयंधं आमयपासे य वज्जियं अरुयं / रुहिरं गोक्खीराभं निव्वीसं पंडुरं मंसं // 1 // " इत्यादि / 'पणतीससच्चवयणाइसेसपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् प्राप्तो यः स तथा, ते चामी वचनातिशया:-तद्यथा-संस्कारवत्त्वम् 1 उदात्तत्त्वम् 2 उपचारोपेतत्वं 3 गम्भीरशब्दत्वम् 4 अनुनादित्वं 5 दक्षिणत्वम् 6 उपनीतरागत्वं 7 महार्थत्वम् 8 अव्याहतपौर्वापर्यत्वं 9 शिष्टत्वम् 10 असन्दिग्धत्वम् 11 अपहृतान्योत्तरत्वं 12 हृदयग्राहित्वं 13 देशकालाव्यतीतत्वं 14 तत्त्वानुरूपत्वम् 15 अप्रकीर्णप्रसृतत्वम् 16 अन्योऽन्यप्रगृहीतत्वम् 17 अभिजातत्वम् 18 अतिस्निग्धमधुरत्वम् 19 अपरमर्मवेधित्वम् 20 अर्थधर्माभ्यासानपेतत्वम् 21 उदारत्वं 22 परनिन्दाऽऽत्मोत्कर्षविप्रयुक्तत्वम् 23 उपगतश्लाघ्यत्वम् 1. B खं. / सत्थनायगे-मु. // 2. ०परियट्टए पुप्रे. / 3. B खं. / वेदोदयरूपो-मु. नास्ति / / 4. देहो विमलः सुगन्ध आमय प्रस्वेदवजितः अरुजः / रुधिरं गोक्षीराभं निवित्रं पाण्डुरं मांसम् // 1 // मु.टि. // 5. B खं.। आमयपस्सेय० मु. // 6. अरयं-खं. // 7. पंडरं-खं. // 8. राज. वृ. पत्र 12 / अपहृत्या० खं. / अपहता० मु. // 9. ०लयुतत्वंराज. वृ. 12B | 10. श्लाघत्वम्- B खं. राज. वृ. पत्र 12 B | Page #112 -------------------------------------------------------------------------- ________________ 38 श्री औपपातिकसूत्रम् 24 अनपनीतत्वम् 25 उत्पादिताच्छिनकौतूहलत्वम् 26 अद्रुतत्वम् 27 अनतिविलम्बित्वं 28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वम् 29 अनेकजातिसंश्रयाद्विचित्रत्वम् 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्त्वपरिगृहीतत्वम् 33 अपरिखेदितत्वम् 34 अव्युच्छेदित्वं 35 चेति वचनातिशयाः / / __तत्र 'संस्कारवत्त्वं' संस्कृतादिलक्षणयुक्तत्वं 1, उदात्तत्वम्-उच्चैर्वृत्तिता 2, उपचारोपेतत्वम्-अग्राम्यता 3, गम्भीरशब्दत्वं-मेघस्येव 4, अनुनादित्वं-प्रतिरवोपेतता 5, दक्षिणत्वं -सरलता 6, उपनीतरागत्वं-मालव-केशिकादिग्रामरागयुक्तता 7, एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता 8, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः 9, शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10, असन्दिग्धत्वम्-असंशयकारिता 11, अपहृतान्योत्तरत्वं-परदूषणाविषयता 12, हृदयग्राहित्वंश्रोतृमनोहरता 13, देशकालाव्यतीतत्वं-प्रस्तावोचितता 14, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता 15, अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम्, अथवा असम्बद्धाधिकारत्वाऽतिविस्तरयोरभावः 16, अन्योऽन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता 17, अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता 18, अतिस्निग्धमधुरत्वं -घृतगुडादिवत् सुखकारित्वम् 19, अपरमर्मवेधित्वं-परमानुद्घाटनस्वरूपत्वम् 20, अर्थधर्माभ्यासानपेतत्वं-अर्थ-धर्मप्रतिबद्धत्वम् 21, उदारत्वम्-अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा 22, परनिन्दाऽऽत्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23, उपगतश्लाघ्यत्वम्उक्तगुणयोगात् प्राप्तश्लाघ्यता 24, अनपनीतत्वम्-कारक काल-वचन-लिङ्गादिव्यत्ययरूपवचनदोषापेतता 25, उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतॄणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वम् 26, अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीतं 27-28, विभ्रमविक्षेप-किलिकिञ्चितादिवियुक्तत्वं-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपः तस्यैवाभिधेयार्थं प्रत्यनासक्तता किलिकिञ्चितं- रोषभयाभिलाषादिभावानां युगपदसकृत्करणम्, आदिशब्दान्मनोदोषान्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्त्वम् 29, अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि 30, आहितविशेषत्वं-वचनान्तरापेक्षया ढौकित१. B राज. वृ. / अपनी० मु. / अनुपनी० खं. // 2. ०ताविच्छि० राज. वृ. प. 12 B पु.प्रे.पार्श्वभागे च // 3. B खं. राज. वृ. 12 / विप्रयु० मु. // 4. B खं. / ०तत्वादि-मु. // 5. 'उत्पादिता श्रोतृजने स्वविषयबहुमानता', इति राज. वृत्तौ / ' 6. 'परिपुष्टार्थाभिधेयता'-इति राज. वृत्तौ // 7. खं. / अपहत०मु.। अपद्रुत०राज.वृ.।। 8. ०नुघट्टन० खं. // 9. ०श्लाघत्वम् B // 10. तैर्विमुक्तं यत्तत्तथा-खं. // . Page #113 -------------------------------------------------------------------------- ________________ सूत्र - 19] 35 वचनातिशयाः विशेषता 31, साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वम् 32, सत्त्वपरिगृहीतत्वंसाहसोपेतता 33, अपरिखेदितत्वम्-अनायाससम्भवः 34, अव्युच्छेदित्वं-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति 35 / / आगासगएणं चक्केणं, आगासगएणं छत्तेणं, आगासियाहिं सेयवरचामराहिं, आगास-फलियामएणं, सपादपीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिज्जमाणेणं चोद्दसहि समण-साहस्सीहिं, छत्तीसाए अज्जियासाहस्सीहिं, सद्धि संपरिवुडे पुव्वाणुपुद्वि चरमाणे, गामाणुगामं दूइज्जमाणे, सुहंसुहेणं विहरमाणे चंपाए नयरीए बहिया उवनगरग्गामं उवागए चंपं नगरिं पुण्णभदं चेइयं समोसरिउकामे // 19 // __ अथ प्रकृतवाचना-'आगासगएणं'ति आकाशवर्तिना 'चक्केणं' धर्मचक्रेण 'आगासगएणं छत्तेणं'ति छत्रत्रयेण 'आगासियाहिं'ति आकाशम्-अम्बरम् इताभ्यांप्राप्ताभ्याम् आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहि'ति चामराभ्यांप्रकीर्णकाभ्याम्, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् / 'आगासफलियामएणं'ति आकाशतुल्यं स्वच्छतया यत् स्फटिकं तन्मयेन, 'सपादपीठेन सिंहासनेनेति' व्यक्तम् / 'धम्मज्झएणं 'ति धर्मचक्रवर्तित्वसंसूचकेन केतुनामहेन्द्रध्वजेनेत्यर्थः, 'पुरओ'त्ति अग्रत: ‘पकढिज्जमाणेणं'ति देवैः प्रकृष्यमाणेनेति, 'सद्धि' सह ‘संपरिवुडे 'त्ति सम्यक् परिकरित:-समन्ताद्वेष्टित इत्यर्थः / 'पुव्वाणुपुचि 'ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या नाऽनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयम्, 'चरन्' सञ्चरन्, एतदेवाह-'गामाणुगामं दूइज्जमाणे'त्ति ग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' गच्छन्, एकस्माद् ग्रामादनन्तरं ग्राममनुल्लड्वयन्नित्यर्थः, अनेनाऽप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति / 'सुहंसुहेणं विहरमाणे 'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्'- स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् ‘बहिय'त्ति बहिस्तात् 'उवनगरग्गामंति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः // 19 / / 1. विशेषिता-खं. / / 2. लक्ष्यत-खं. // 3. हेतुना-खं. // Page #114 -------------------------------------------------------------------------- ________________ 40 श्री औपपातिकसूत्रम् 20 - तते णं से पवत्तिवाउए इमीसे कहाए लद्धटे समाणे हट्ठ-तुट्ठ चित्तमाणंदिते णंदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए, पहाए, कयबलिकम्मे, कतकोउयमंगलपायच्छित्ते, सुद्धप्पवेसाई मंगल्लाइं वत्थाई पवरपरिहिए, अप्पमहग्घाभरणालंकितसरीरे, सयाओ गिहाओ पडिनिक्खमइ, सयाओ गहाओ पडिनिक्खमित्ता चपाए नगरीए मझंमज्झेणं जेणेव कूणियस्स रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया 'भिभिसारपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट कूणियं रायं जएणं विजएणं वद्धावेइ, वद्धावइत्ता एवं वयासी - [20] 'तए णं'ति ततोऽनन्तरं, 'ण'मिति वाक्यालङ्कारे, 'से' इति असौ 'पवित्तिवाउए 'त्ति प्रवृत्तिव्यातो भगवद्वार्ताव्यापारवान् ‘इमीसे कहाए'त्ति अस्यां भगवदागमनलक्षणायां कथायां वार्तायां 'लद्धटे समाणे'त्ति लब्धार्थः सन्-प्राप्तार्थः सन्, विज्ञः सन्नित्यर्थः, 'हट्ठ-तुट्ठ-चित्तमाणंदिए'त्ति हृष्टतुष्टम्-अत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च-तोषवच्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति एवमानन्दितईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च ‘णंदिए'त्ति नन्दितः-समृद्धितरतामुपगतः / 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य स परमसौमनॅस्यितः तद्वाऽस्यास्तीति परमसौमनस्यिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्-विस्तारं व्रजद्धृदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थिकानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह "वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवस्तथा निन्दन् / यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय // 1 // " 'पहाए'त्ति व्यक्तं, 'कयबलिकम्मे 'त्ति स्नानानन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन 1. पु.प्रे. / णंदिए-B मु. V नास्ति // 2. चंपं नयरिं-पु प्रे. // 3. पु प्रे. BI भिंभ०-VN | भंभ० मु. // 4. पु प्रे. L / दसणहं-BVN मु. नास्ति / / 5. पु प्रे. / कूणियं रायं-BVN मु. नास्ति // 6. B खं. / कथायां-मु. नास्ति / 7. B खं. / ०नस्यिक: मु.॥ Page #115 -------------------------------------------------------------------------- ________________ सूत्र - 20 ] प्रवृत्तिव्यापृतस्य कूणिकाय निवेदनम् 41 स तथा / 'कयकोउयमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानिदुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषी-तिलकादीनि मङ्गलानि तु सिद्धार्थ-दध्यक्षत-दूर्वाङ्कुरादीनि 'सुद्धप्पवेसाइं मंगल्लाइं वत्थाई पवरपरिहिए' शुद्धात्मा-स्नानेन शुचिकृतदेह: वेश्यानि- वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, माङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि[इति]व्यक्तम्, पवरत्ति-द्वितीयाबहुवचनलोपात् प्रवराणि-प्रधानानि परिहितोनिवसित: अथवा प्रवरश्चासौ परिहितश्चेति समासः / 'अप्पमहग्घाभरणालंकियसरीरे 'त्ति व्यक्तं, नवरम् अल्पानि-स्तोकानि महार्घाणि-बहुमूल्यानि / 'सयाओ 'त्ति स्वकात्-स्वकीयात् / 'जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः / 'बाहिरिय'त्ति अभ्यन्तरिकापेक्षया बाह्या / 'उवट्ठाणसाल'त्ति आस्थानसभेति / 'तेणेव'त्ति तस्मिन्नेव देश इत्यर्थः / 'सिरसावत्तं'ति शिरसा-मस्तकेन अप्राप्तम्-अस्पृष्टं, शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तम् / 'जएणं विजएणं वद्धावेति 'त्ति जयः-सामान्यो विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थ्यादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थः / 'जस्स णं देवाणुप्पिया ! दंसणं कंखंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणप्पिया नामगोत्तस्स वि सवणयाए हट्टतचित्त माणंदिया जाव हरिसवसविसप्पमाणहियया भवंति से णं समणे भगवं महावीरे Aआइगरे तित्थगरे जाव वियट्टछउमे अरहगा जिणे केवली सव्वन्नू सव्वदरिसी आगासगएणं छत्तेणं जाव छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे A पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाए नयरीए बहिया उवणगरगामं उवागए चंपं नगरिं पुन्नभदं चेइयं समोसरिउकामे / तं एतं णं देवाणुप्पिया णं पियं णिवेदेमि पियं भे भवतु // 20 // 'देवाणुप्पिय'त्ति सरलस्वभावाः / “दंसणं'ति अवलोकनम् / 'कंखंति 'त्ति प्राप्त 1. सुद्धप्पा० B खं. // 2. वेषे - खं. // 3 B खं. / ०प्रतिपन्थादि० मु. // 4. देवाणुपिता-पु प्रे. V / 5. पुप्रे. AA चिह्नद्वयमध्यवर्तिपाठ: मु. नास्ति / 6-7. जावनिर्दिष्टपाठः सू. 19 मध्ये वर्तते / श्री औप. 6 Page #116 -------------------------------------------------------------------------- ________________ 42 श्री औपपातिकसूत्रम् सद्विमोक्तुं नेच्छन्ति / 'पीहंति 'त्ति स्पृहयन्ति अनवाप्तमवाप्तुमिच्छन्ति / 'पत्थंति'त्ति प्रार्थयन्ति-तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते / 'अभिलसंति'त्ति अभिलषन्तिआभिमुख्येन कमनीयमिति मन्यन्ते / 'नामगोत्तस्स वित्ति नाम च-अभिधानं यथा महावीर इति, गोत्रं च-वंशो यथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रं च यथार्थं, ततः कर्मधारय इति / 'सवणयाए'त्ति श्रवणानां भाव: श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति // 20 // 21 - तते णं से कूणिए राया भिंभिसारपुत्ते तस्स पवित्तिवाउयस्स अंतिए एयमढे सोच्चा णिसम्म हट्ठतुट्ठ जाव हियए विकसिय-वरकमलःणयण-वदणे पचलित-वरकडक तुडिय-केऊर-मउड-कोंडल-हारविरायंतरइतवच्छे पालंबपलंबमाण-घोलंतभूसणधरे ससंभमं तुरियचवलं णरिंदे सीहासणाओ अब्भुट्टेति अब्भुढेत्ता पादपीढातो पच्चोरुहति, पच्चोरुहित्ता पाउयाओ ओमुयति ओमुइत्ता [21] 'सोच्चा निसम्म'त्ति श्रुत्वा-श्रोत्रेणाऽऽकर्ण्य निशम्य-हृदयेनावधार्य / 'धाराहय-नीव-सुरभिकुसुमचंचुमालइयऊसवियरोमकूवे' धाराभिः-जलधरवारिधाराभिर्हतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं क्वचिदेव दृश्यते / 'विकसिय-वरकमलणयण-वयणे' विकसितानि-भगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयन-वदनानि यस्य स तथा / पचलिय-वर-कडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंत-रइयवच्छे' प्रचलितानि-भगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानि कटकानि च-कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च-किरीटं कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्शोभमानो रचितो-विहितो वक्षसि-उरसि येन स तथा, ततः कर्मधारयः / 'पालंबपलंबमाण-घोलंतभूसणधरे' प्रालम्बो-झुम्बनकं प्रलम्बमानं-लम्बमानं घोलच्च-दोलायमानं यद्भूषणम्-आभरणं तद्धारयति यः स तथा / 'ससंभमंति सादरं 'तुरियचवलं'तिअतित्वरितं, क्रियाविशेषणे चैते / ‘पच्चोरुहइ'त्ति प्रत्यवरोहति-अवतरतीत्यर्थः,क्वचिदिदं पादुकाविशेषणं दृश्यते-'वेरुलिय-वरिठ्ठ-रिट्ठअंजण-निउणोविय-मिसिमिसिंत-मणि 1. खं. B ०लइअउच्छिय० मु. // 2. इतोऽग्रे-पुलइयत्ति-खं. मध्ये अधिकपाठः / / 3. त्रुटितानि-राज.वृ. प. 16 B // 4. बाहुरक्षिका-इति ज्ञाताधर्म. वृत्तौ 5. मिसेंत० खं. // Page #117 -------------------------------------------------------------------------- ________________ 43 सूत्र - 21] भगवदागमनं श्रुत्वा कूणिकस्य हर्षः रयणमंडियाओ'त्ति एवं चात्राऽक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्टाञ्जनानि-रत्नविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्ति-परिमिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये ते - अवहट्ट पंच रायककुहाइं तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणं'- एगसाडियं उत्तरासंगं करेति करेत्ता आयंते चोक्खे परमसुइभुए अंजलिमउलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाई अणुगच्छति अणुगच्छित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसेत्ता ईसिं पच्चुन्नमति पच्चुन्नमित्ता कडक-तुडिय-थंभिताओ भूयाओ पडिसाहरति पडिसाहरित्ता करतल जाव कटु एवं वयासीतथा, ततः पदचतुष्टयस्य कर्मधारयः / तथेदमपि 'अवहटु पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणिं'ति तत्रावहट्ट-अपहृत्य-परिहृत्य राजककुदानिराजचिह्नानि उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति / ‘एगसाडियं उत्तरासंगं'ति .एकः साटको यस्मिन्नस्ति स 'एकसाटिकः उत्तरासङ्गो-वैकक्षकम् 'आयंते 'त्ति आचान्तोजलस्पर्शनात् 'चोक्खे'त्ति चोक्षो-विवक्षितमलापनयनात्, किमुक्तं भवति? - 'परमसुइभूए' अतीव शुचिः संवृत्तः / 'अंजलिमउलियहत्थे' अञ्जलिना-अञ्जलिकरणतो मुकुलितौमुकुलाकृतीकृतौ हस्तौ येन स तथा / 'अंचेइ'त्ति आकुञ्चयति 'साहट्ट 'त्ति संहृत्य निवेश्य। 'तिख़ुत्तो 'त्ति त्रिकृत्वस्रीन् वारानित्यर्थः, "निवेसेइ'त्ति न्यस्यति, 'ईसिं पच्चुन्नमइ 'त्ति ईषत्-मनाक् प्रत्युन्नमति-अवनतत्वं विमुञ्चति ‘पडिसाहरइ'त्ति ऊर्ध्वं नयति / णमोत्थु णं, अरहंताणं, भगवंताणं, आदिगराणं, तित्थगराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं, लोगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोगपईवाणं, लोगपज्जोअगराणं, अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं जीवदयाणं, दीवो, ताणं, सरणं, गती, पइट्टा, धम्मवरचाउरंतचक्कवट्टीणं, अप्पडिहयवरनाणदंसणधराणं, जिणाणं, जावयाणं, तिण्णाणं, तारयाणं, 1. →-चिह्नद्वयमध्यवर्तिपाठः खं. JV नास्ति // 2. BJ खं. ०यअग्गहत्थे-मु. // 3. BV | णिहटु-खं. / संहटु-B // 4. B / णिमेमेति-खं. // 5. पडि० खं. नास्ति // 6. खं. / वीअणि-मु. // 7-8. शा० खं. / / ९:०नयात-खं. // 10. निमेइ-B खं. // 11. सरणदयाणं-खं. नास्ति // Page #118 -------------------------------------------------------------------------- ________________ 44 श्री औपपातिकसूत्रम् मुत्ताणं, मोयगाणं, बुद्धाणं, बोहयाणं, सव्वण्णूणं, सव्वदरिसीणं, सिवमयलमरुयमणंतमक्खयमव्वाबार्हमपुणरावत्ति सिद्धिगतिणामधेयं ठाणं संपत्ताणं / णमोत्थु णं समणस्स भगवतो महावीरस्स आदिकरस्स तित्थकरस्स जाव संपाविउकामस्स, मम धम्मायरियस्स धम्मोवदेसकस्स, वंदामि णं भगवंतं तत्थगयं इहगते, पासइ मे से भगवं तत्थगते इहगयं ति कटु वंदति णमंसति, वंदित्ता नमंसित्ता सीहासणवरगते पुरत्थाभिमहे णिसीयति, णिसीइत्ता तस्स पवित्तिवाउयस्स अठुत्तरं सयसहस्सं पीतिदाणं दलयति, दलइत्ता सक्कारेति सम्माणेति, सक्कारेत्ता सम्माणेत्ता एवं वदासी-जदा णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेज्जा इह समोसरिज्जा इहेव चंपाए नयरीए बहिया पुण्णभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरेज्जा / तदा णं ममेयमटुं निवेदेज्जासित्ति कटु विसज्जिते // 21 // . __नमोऽत्थु ण'मित्यादि प्राग्वत्, नवरं 'दीवो ताणं सरणं गई पइट्ठा' इत्यत्र जे तेसिं नमोऽत्थु णमित्येवं गमनिका कार्येति / 'धम्मायरियस्से'ति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह-'धम्मोवदेसगस्स' धर्मोपदेशकायेति / 'तत्थगयं'ति तत्र ग्रामान्तरे स्थितम्, ‘इहगए'त्ति अत्रावस्थितोऽहं वन्दे / कस्मादेवमित्यत आह-पासइ मे 'त्ति पश्यति माम्, ‘से 'त्ति स-भगवान् ‘इतिकटु' इतिकृत्वा-इतिहेतोः 'वंदइ'त्ति पूर्वोक्तस्तुत्या स्तौति 'नमंसइ' त्ति नमस्यति-शिरोनमनेन प्रणमति / 'अठुत्तरसयसहस्सं पीइदाणं'ति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्मेति, तच्च आवश्यके माण्डलिकानां प्रीतिदानमर्द्धत्रयोदशलक्षमानमुक्तं, यदाह "वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साइं / तावइयं चिय कोडी पीतिदाणं तु चक्किस्स" // 1 // 1. ०मपुणरावत्तगं-B | ०हमपुणरावित्तिकासि० पु.प्रे. // 2. ०धेजं -VN oधिज्ज - पु प्रे. // 3 पुप्रे. पासतु - B I पासउ-v पाठा० N || 4. वृत्तिस्तु सुवर्णानां द्वादश अर्द्धं च शतसहस्राणाम् / तावत्य एव कोट्यश्च प्रीतिदानं तु चक्रिणाम् // 1 // एतदेव प्रमाणं केवलं रजतानां तु केशवा ददति / माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि // 2 // [म. टिप्पणे] Page #119 -------------------------------------------------------------------------- ________________ सूत्र - 22 ] चंपायां महावीरप्रभोरागमनं * “एयं चेव पमाणं नवरं रययं तु केसवा देंति / मंडलियाण सहस्सा पीईदाणं सयसहस्सा // 2 // " ____ इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध: ?, उच्यते, भगवति चम्पायामागते तद्दास्यतीति न विरोधः / 'सक्कारेइ'त्ति प्रवरवस्त्रादिभिः पूजयति / 'सम्माणेइ 'त्ति तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति / 'एवं सामित्ति आणाए विणएणं वयणं पडिसुणेइ'त्ति वाचनान्तरे वाक्यम्, एवमिति-यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः-उपप्रदर्शने आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थः विनयेन-अञ्जलिकरणादिना वचनं-राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति // 21 // . २२-तते णं समणे भगवं महावीरे कल्लं पादुप्पभाताए रयणीए फुल्लुप्पलकमल-कोमलुम्मिलितम्मि अह पंडुरे पभाए रत्तासोगप्पगास-किंसुयसुयमुह-गुंजद्ध-रागसरिसे कमलाकरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणकरे तेयसा जलंते जेणेव चंपा णयरी जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता अहापडिरूवं ओग्गहं ओग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति // 22 // ___ [22] 'कल्लं पाउप्पभायाए रयणीए'त्ति कल्यमिति-श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लप्पलकमल-कोमेलुम्मिलियंमि'त्ति फुल्लं-विकसितं तच्च तदुत्पलं च-पद्मं फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरम् उन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिँस्तत्तथा / तत्र 'अह पंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उषसि / 'रत्तासोगप्पगास-किंसुय-सुयमुहगुंजद्ध-रागसरिसे कमलाकर-संड-बोहए उठ्ठियंमि सूरे'त्ति रक्ताशोकस्य-तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदर्द्धं चेति द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तंत्र कमलाकरा:-पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधकोविकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-रवौ / किम्भूते ? - 'सहस्सरस्सिमि दिणयरे तेजसा जलंते 'त्ति विशेषणत्रयं व्यक्तम् / 'संपलियंकनिसने 'त्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् // 22 // 1. VN | अहपंडरे-पुप्रे. / आहा(अह)पंडुरे-मु. अहापंडरे-v पाठा. / पु.प्रे. मध्ये अग्रे सर्वत्र पंडरे इति पाठः / / 2. लमिल्लियंमि-खं. // 3. खं / तथा-मु. / तथा तत्र-B | Page #120 -------------------------------------------------------------------------- ________________ 46 श्री औपपातिकसूत्रम् 23 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो-अप्पेगइया उग्गपव्वतिता भोगपव्वतिया राइन्न-णात-कोरव्व-खत्तियपव्वइया भडा जोधा सेणावई पसत्थारो सेट्ठी इब्भा अन्ने य बहवे. एवमादिणो उत्तमजाति-कुल-रूव-विणय-विन्नाण-वन्नलावन्न-विक्कम-पहाण-सोभग्ग-कंतिजुत्ता बहुधण-धन्न-णिचय-परियालफिडिया णरवतिगुणातिरेगा इच्छियभोगा सुहसंपललिता किंपागफलोवमं च मुणिय विसयसोक्खं, जलबुब्बुयसमाणं कुसग्ग-जलबिंदुचंचलं जीवियं __[23] 'अंतेवासि'त्ति शिष्याः / 'अप्पेगइय'त्ति अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः / 'उग्गपव्वइय'त्ति उग्रा-आदिदेवेन ये आरक्षिकत्वे नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रव्रजिताः / एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहतास्तद्वंशजाश्च, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः, नागा वा-नागवंशप्रसूताः कोरव्वत्ति-कुरवः-कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वर्ण्य द्वितीयवर्णभूताः, भडत्ति-चारंभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावइत्ति-सैन्यनायकाः, पसत्थारत्तिप्रशास्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्भत्तिइभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अन्ने य बहवे एवमाइणो 'त्ति एवम्प्रकाराः 'उत्तमजाइ-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विक्कम-पहाणसोहग्गकतिजुत्त'त्ति उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्य-कान्ती तैः युक्तास्ते तथा, तत्र जाति:-मातृपक्षः कुलं-पैतृकपक्षः रूपं-शरीराकारः विनय-विज्ञाने च. प्रतीते वर्णो-गौरत्वादि कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रम:-पौरुषं सौभाग्यम्-आदेयता कान्तिः-दीप्तिः / 'बहु-धण-धण्ण-निचय-परियाल-फिडिया' बहवो ये धनानां-गणिम-धरिमादीनां धान्यानां च-शाल्यादीनां निचयाः-सञ्चयाः परिवारश्च-दासी-दासादिपरिकरस्तैः 'स्फिटिताईश्वरान्तराण्यतिक्रान्ताः अथवा तेभ्य: सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धन-धान्य-निचय-परिवारा यस्यां सा तथाभूता स्थिति: गृहवासे येषां ते तथा / 1. खं. / आरक्षकत्वेन-मु. / आरक्षिकत्वेन-B || 2. कोरवत्ति-खं. // 3. ०भट्टा-खं. // 4. भट्टेभ्यो-खं. // 5. B खं. / तैर्ये युक्ता० मु. // 6. B खं. / स्फुटिता-मु. // Page #121 -------------------------------------------------------------------------- ________________ सूत्र - 23 ] प्रभुवीरस्य श्रमणाः 47 'नरवइगुणाइरेया' नरपतेः-राज्ञः सकाशाद्गुणैः-विभव-सुखादिभिः अतिरेक:अतिशयो येषां ते तथा / 'इच्छियभोगा' ईप्सिता-वाञ्छिताः भोगाः-शब्दादयो येषां ते तथा / 'सुहसंपललिया' सुखेन सम्प्रललिता:-प्रक्रीडिता ये ते तथा / 'किंपागफलोवमं च'त्ति विषवृक्षफलतुल्यं पुनः 'मुणिय'त्ति ज्ञात्वा 'विसयसुहं'त्ति व्यक्तं, तथा 'जलबुब्बुदसमानं' कुशाग्रे जलबिन्दुः कुशाग्रजलबिन्दुस्तद्वच्चञ्चलं 'जीवियंति च णाऊण, अदुवमिणं रयमिव पडग्गलग्गं संविधुणित्ता णं, चइत्ता हिरण्णं जाव पव्वइया, अप्पेगतिया अद्धमासपरियाया, अप्पेगतिया मासपरियाया एवं दुमास० तिमास० जाव एक्कारस अप्पेगतिया वासपरियाया [ एवं] दुवास तिवास० अप्पेगतिया अणेगवासपरियाया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति // 23 // जीवितव्यं ज्ञात्वा, तथा 'अद्धवमिणं'ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्अनित्यरूपं रज इव. पटाग्रलग्नं 'संविधुणित्ता णं'ति संविधूय-झगिति विहाय, तथा 'चइत्त 'त्ति त्यक्त्वा, किं तदित्याह-'हिरण्यं च' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्चिच्चा सुवण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रटुं पुरं अंतेउरं चिच्चा विपुलधणकणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडे भवित्ता अगाराओ अणगारिय'मिति, व्यक्तं चैतत्, नवरं सुवर्णं घटितं धनं-गवादि बलं-चतुरङ्ग वाहनं- 'वेसरादिकं पुनर्धनं-गणिमादि कनकम्-अघटितसुवर्णं रत्नानिकर्केतंनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्खा:-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्र-कम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-'संत'त्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छद्य-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च दाइयाणं'ति दानार्हेभ्यः परिभाज्य-दत्त्वा, गोत्रिकेभ्यो वाविभागशो दत्त्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्गेहात् निष्क्रम्येति. शेषः, अनगारितां-साधुतां प्रव्रजिता-गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिता:-श्रमणीभूताः, पर्यायसूत्राणि सुगमान्येवेति // 23 // 1. जीवियव्वत्ति-खं. // 2. चेच्चा-खं. एवमग्रेऽपि || 3. वेगसरादिकं मु.खं. B // 4. गोत्रियेभ्यो-खं. // 5. गारतया-B || Page #122 -------------------------------------------------------------------------- ________________ 48 श्री औपपातिकसूत्रम् 24 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइया आभिणिबोहियणाणी जाव केवलणाणी, अप्पेगइया मणबलिया, वयबलिया, कायबलिया,अप्पेगइया मणेणं सावाणुग्गहसमत्था अप्पेगइया वएणं सावाणुग्गहसमत्था, अप्पेगइया काएणं सावाणुग्गहसमत्था, अप्पेगइया खेलोसहिपत्ता एवं जल्लोसहिपत्ता विप्पोसहिपत्ता, आमोसहिपत्ता, सव्वोसहिपत्ता, अप्पेगइया कोटबुद्धी एवं बीयबुद्धी, पडबुद्धी, अप्पेगइया पयाणुसारी, अप्पेगइया [24] साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणबलिय'त्ति - मनोबलिकाःमानसावष्टम्भवन्तः वाग्बलिका:- प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया'इति व्यक्तं, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइया मणेणं सावाऽणुग्गहसमत्था' मनसैव परेषां शापाऽनुग्रहौ- अपकारोपकारी कर्तुं समर्था इत्यर्थः, एवं वाचा कायेन चेति / 'खेलोसहिपत्त'त्ति खेलो-निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्तां प्राप्ता ये ते तथा, एवमन्यत्रापि,नवरं 'जल्लोसहि'त्ति जेल्लो-मलः 'विप्पोसहि'त्ति विपुषः प्रश्रवणादिबिन्दवः, अथवा वि इति विष्ठा प्र-इति प्रश्रवणं ते एव ओषधिः इति / 'आमोसहि'त्ति आमर्षणमामर्षःहस्तादिसंस्पर्श इति / 'सव्वोसहि 'त्ति सर्व एव खेलजल्लविप्रुट्केशरोमनखादय ओषधि: सर्वौषधिः, 'कोट्ठबुद्धि'त्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्बुद्धिः-मतिर्येषां ते तथा / 'बीजबुद्धि'त्ति बीजमिव विविधार्थाधिगमरूपमहातरुजननाद्बुद्धिर्येषां ते तथा / 'पडबुद्धि 'त्ति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा / ‘पदाणुसारि 'त्ति पदेन-सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति-अभ्यूहयन्तीत्येवंशीला: पदानुसारिणः / 'संभिन्नसोय'त्ति सम्भिन्नान्-बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्भिन्न श्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसिसर्वेन्द्रियाणि येषां ते तथा / 'खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोतृणां कर्णमनःसुखकरं 1. क्षुदादि०खं // 2. यल्लो - B || Page #123 -------------------------------------------------------------------------- ________________ सूत्र - 24] निर्ग्रन्थस्वरूपम् 49 संभिन्नसोया, अप्पेगइया खीरासवा, अप्पेगइया महुयासवा, अप्पेगइया सप्पिआसवा, अप्पेगइया अक्खीणमहाणसिया एवं उज्जुमती, अप्पेगइया विउलमई, विउव्वणिड्डिपत्ता, चारणा, विज्जाहरा, आगासातिवाइणो / वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः / 'महुयासव'त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्वदोषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः। 'सप्पिआसव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतृणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीरावमध्वाश्रवेभ्यो भेदेनोक्ताः / 'अक्खीणमहाणसीय'त्ति महानसम्-अन्नपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं-पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च-भिक्षालब्धभोजनमक्षीणमहानसं तदस्ति येषां ते तथा / 'उज्जुमइ 'त्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा। 'विउलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मति:मन:पर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथा अर्द्धतृतीयाङ्गलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इतरे तु सम्पूर्णा इति / 'विउव्वणिडिपत्त'त्ति विकुर्वणा-वैक्रियकरणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये ते तथा / 'चारण'त्ति चरणं-गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्राष्टममष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कश्चिज्जङ्घाव्यापारमाश्रित्यैकेनैवोत्पातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तया युक्ता आद्याः, या पुनः षष्ठं षष्ठेन क्षपत उत्पद्यते, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चैकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति / 'विज्जाहर 'त्ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः। 'आगासातिवाइणो 'त्ति आकाशंव्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधन(ने) समर्थवादिन इति भावः। 1. विवक्षित०खं. // 2. ०ग्राहका-खं // 3. विउव्विणिलड्डिःखं. / विउव्विणिड्डि - B || 4. B | तत्राष्टमाष्टमेन-मु.॥ 5. Bखं. / ०वोपपातेन-मु. // 6. उत्पादद्व०खं. // 7. क्षपयत -B // 8. ०वाइत्ति-B खं. // Page #124 -------------------------------------------------------------------------- ________________ 50 श्री औपपातिकसूत्रम् अप्पेगइया कणगावलिं तवोकम्म पडिवण्णा एवं एकावलिं खुड्डागं सीहनिक्कीलियं तवोकम्मं पडिवण्णा, अप्पेगइया महालयं सीहनिक्कीलियं 'कणगावलिं तवोकम्मं पडिवण्णग'त्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, तत्स्थापना चैवम्-चतुर्थं षष्ठमष्टमं चोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारि चत्वारि पङ्क्तिद्वयेनावस्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान् विधाय मध्यमे शून्यं विधाय शेषष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि, ततः कनकावलिमध्यभागकल्पनया चतुस्त्रिंशदष्टमानि, तानि चोत्तराधर्येण / द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे चेत्येवं स्थाप्यानि, अथवाऽष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा. शेषेषु तानि स्थापनीयानीति-. 2 3 سه | سه اسه 3 | 3|3|3|3|3|3 3 | 3|3|3|3|3|3 3 | 3|3|0 3 | 3 |3. 3 | 3|3|3| 3 | 3 |3 3 | 3| 3 | 3 | 3 | 3 |3 WWW 3] 3|3 . mmm o mo or mx 5 w a voar 00G Fews.u. 333 3333 33333 . 333333 333 Marror 14 14 15 कनकावलीतपःस्वरूपम् 16 1. ततश्चाधोध:-खं.॥ 2. प्रवचनसारोद्धारे 271 तमद्वारे कनकावलीस्वरूपे कश्चिद्भेदः दृश्यते / तुला अन्तकृद्दशा 8-2-17 पत्र 27 तः / / Page #125 -------------------------------------------------------------------------- ________________ सूत्र - 24] विविधतपःस्वरूपम् तत उपर्युपरि चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमं षष्ठं चतुर्थं चेति / चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति / अत्र चैकस्यां परिपाट्यां विकृतिभिः पारणकं, द्वितीयस्यां निर्विकृतिकेन, तृतीयायामलेपकृता, चतुर्थ्यां चाचाम्लेनेति / अत्र चैकैकस्यां परिपाट्यामेकः संवत्सरो मासाः पञ्च दिनानि च द्वादश, परिपाटीचतुष्टये तु संवत्सराः पञ्च मासा नव दिनानि चाष्टादशेति / एवमेकावलिं' कनकावल्यभिलापेनेत्यर्थः, एकावली च नान्यत्रोपलब्धेति न लिखिता / ___ 'खुड्डागं सीहनिक्कीलिय'ति वक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया क्षुल्लक सिंह निष्क्रीडितं-सिंहगमनं तदिव यत्तपस्तत् सिंहनिष्क्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशावलोकनतः, एवमतिक्रान्ततप:समासेवनेनापूर्वतपसोऽनुष्ठानं यत्र तत्सिहनिष्क्रीडितमिति तँच्चैवम्-चतुर्थं ततः षष्ठचतुर्थे अष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशषोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति, स्थापना चैवम्- 1 23656689 9 / / 4666333 1 / अत्र च एकस्यां परिपाट्यां दिनमानम् नवकसङ्कलने द्वे 45 / 45 अष्टकसङ्कलना चैका 36 सप्तकसङ्कलनाऽप्येकैव 28 पारणकदिनानि 33 सर्वाग्रम् 187, एवं च मासाः 6 दिनानि च 7, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात्, तत्र वर्षे 2 दिनानि 28, तत्र च प्रथमपरिपाट्यां पारणकं सर्वकामगुणितं, द्वितीयस्यां निर्विकृतिकं, तृतीयायामलेपकारि, चतुर्थ्यामायामाम्लमिति / तवोकम्म पडिवण्णा, [ एवं ] भद्दपडिमं, महाभद्दपडिमं, सव्वतोभद्दपडिमं, आयंबिलवद्धमाणं तवोकम्मं पडिवण्णा, [अप्पेगइया ] मासिअं भिक्खु. पडिमं [ पडिवण्णा] एवं दोमासि पडिमं, तिमासियं पडिमं जाव सत्तमासियं भिक्खुपडिमं पडिवण्णा, अप्पेगइया पढमं सत्तराइंदियं भिक्खुपडिमं पडिवण्णा जाव तच्चं सत्तराइंदियं भिक्खुपडिमं पडिवण्णा ___एवं महासिंहनिष्क्रीडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र व्यादीनां षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः 1. एवमेगावली -B || 2. सिंहनिक्री०मु.। सिंहनि:क्री० B खं., एवमग्रेऽपि // 3. तुला-ज्ञाताधर्मकथासूत्रम् अ.८ / सू.६४ / 4. खं / ०माचामा० मु.॥ 5. तुला-अन्तकृद्दसाङ्गवृत्तिः प. 28 B || Page #126 -------------------------------------------------------------------------- ________________ 52 श्री औपपातिकसूत्रम् स्थाप्यन्ते, तथा ये षोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां द्वयन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः / 22 . 2. - 9 x x xm . 22 - 09ws >> mr. दिनमानं चैकस्यां परिपाट्यामिदमत्र-द्वे षोडशानां सङ्कलने 136,136 एका पञ्चदशानां 120 चतुर्दशानामप्येकैव 105 एकषष्टिश्च पारणकानीति, सर्वाग्रं च 558, एवं च वर्षमेकं षट् च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव वर्षाणि 6, मासौ 2, दिनानि 12 / __तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येकं प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेकैकदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्गं करोति, अस्याश्च दशाहोरात्राणि मानमिति / अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापनास्थापनोपायगाथा चेयमत्र "एगाती पंचंते ठविउं मज्झं तु आइमणुपंति / सेसे कमेण ठविलं जाणेज्जा सव्वओभई // 1 // " |3|4|5|1| 2 तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, | 5 | 1 | 2 | 3 | 4 | सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। | 2 | 3 | 4 | 5 | 1 | एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, 45 2 2 3 स्थापनोपायगाथा त्वियम् "एगाई सत्तता ठविउं मज्झं तु आइमणुपंति / सेसे कमेण ठविउं जाण महासव्वओभदं // 1 // " 1 / 2 / 3 / 4 / 5 / 6 / 7 / इयं प्रथमा पङ्क्तिः , 4 / 5 / 6 / 7 / 1 / 2 / 3 / द्वितीया, 7 / 1 / 2 / 3 / 4 / 5 / 6 / तृतीया, 3 / 4 / 5 / 6 / 7 / 1 / 2 / चतुर्थी, 671 / 2 / 3 / 4 / 5 / पञ्चमी, 2 / 3 / 4 / 5 / 6 / 7 / 1 / षष्ठी, 1.BI यस्याश्च-खं / अस्यां च-मु.॥ Page #127 -------------------------------------------------------------------------- ________________ सूत्र - 24] विविधतपःस्वरूपम् 5 / 6 / 7 / 1 / 2 / 3 / 4 / सप्तमी / इह च षण्णवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च च दिनानि, चतुसृषु परिपाटीष्वेतदेव चतुर्गुणमिति। 'आयंबिलवद्धमाणं 'ति यत्र चतुर्थं कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थं, पुनढे आयामाम्ले, पुनश्चतुर्थं, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थं शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानां भवन्तीति / ___'मासियं भिक्खुपडिम'ति मासपरिमाणा मासिकी तां भिक्षुप्रतिमां-साधुप्रतिज्ञाविशेषं, तत्र हि मासं यावदेका दत्तिर्भक्तस्यैकैव च पानस्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति / 'पढमं सत्तराइंदियंति तिसृणां मध्ये प्रथमा सप्तरात्रिन्दिवासप्ताहोरात्रप्रमाणा, अस्यां च चतुर्थं चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिविहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आम्रकुब्जो वा आस्त इति / अहोराइयं( राइंद्रियं )भिक्खुपडिमं पडिवण्णा, इक्कराइयं भिक्खुपडिमं पडिवण्णा, सत्तसत्तमियं भिक्खुपडिमं, अट्ठमियं भिक्खुपडिमं, णवणवमिअं भिक्खुपडिमं, दसदसमिअं भिक्खुपडिमं, खुड्डियं मोअपडिमं पडिवण्णा, ____ 'राइंदियं 'ति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः, अस्यां च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति। 'एगराइयंति एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको ग्रामादिबहिरीषदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रास्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च - 1. अंतगडदसांगसूत्रे - 'आयंबिलं करेइ, करेत्ता चउत्थं करेइ' इति // 2. ०गोदोहितास्थि० B // 3. "अहोराइंदियं (क, ख, ग) J / एक्कराइंदियं J (क, ख, ग); अर्थदृष्ट्या उभावपि पाठौ न सङ्गच्छेते / प्रथमपाठे 'अहो' 'दियं' द्वावपि शब्दौ दिवसवाचिनौ स्तः / द्वितीये पाठे “दियं' शब्दोऽधिकोऽस्ति / तेनास्माभिर्वृत्तिगतः ('राइंदियं', 'एगराइयं') पाठः स्वीकृतः / एकादश्या: प्रतिमाया: कृते 'राइंदियं' [तथा द्वादश्य: प्रतिमायाः कृते एगराइयं] पाठो लभ्यते / समवायाङ्गे (12/1) उक्तप्रतिमयोः कृते 'अहोराइया' तथा 'एगराइया' पाठः प्राप्यते / दशाश्रुतस्कन्ध (7, 31, 32) वृत्तौ एकादश्या: प्रतिमाया व्याख्या इत्थमस्ति- एकादशी अहोरात्रप्रमाणा-अहोरात्रिकी' / द्वादश्या व्याख्या तत्रैवेत्थमस्ति- एकरात्रिंदिवा-एकरात्रिप्रमाणा / अत्र रात्रिंदिवा शब्दादपि रात्रिरेव ग्राह्या, अन्यथा एकरात्रिकी इत्यस्य विरोधात् / अत्र वृत्तिकृता द्वितीयः पाठः समीचीनो नोपलब्ध इति प्रतिभाति / इत्थं प्रतीयते क्वचिद् 'अहो' शब्द आसीत् क्वचिच्च 'दीवा'। प्रतिलिपिषु जायमानाषु द्वयोरेकत्रयोगो जातः। तथैव 'राइयं' इत्यत्रापि 'राइंदियं' पाठानुसृतिर्जाता।" इति / संस्करणे पृ.१८ टि. 7-8 // 4. इक्कराइयं- JB / इक्कराइंदिअं-मु. // 5. ०इयति - B खं / Page #128 -------------------------------------------------------------------------- ________________ 54 श्री औपपातिकसूत्रम् A"पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो।। पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ // 1 // " इत्यादि / 'सत्तसत्तमियंति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिदिनानां सप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिर्भक्तस्यैकैव च पानकस्यैवं व्यादिष्वेकोत्तरया वृद्ध्या सप्तमदिने सप्त दत्तयः, एवमन्यान्यपि षट् सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिद्वितीयादिषु तु व्यादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति / क्वचिदिह स्थाने भद्रा-सुभद्रा-महाभद्रासर्वतोभद्रा-भद्रोत्तराश्च 'भिक्षुप्रतिमाः पठ्यन्ते, तत्र च सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक्, नवरं भद्रोत्तरास्थापना एवम् - / 5 / 6 / 7 / 8 / 9 / प्रथमा पङ्क्तिः , 7 / 8 / 9 / 5 / 6 / द्वितीया, / 9 / 5 / 6 / 7 / 8 / तृतीया, / 67 / 8 / 9 / 5 / चतुर्थी, 8 / 9 / 5 / 6 / 7 / पञ्चमीति / अथवा / 5 / 6 / 7 / 8 / 9 / 10 / 11 / प्रथमा पङ्क्तिः , / 8 / 9 / 10 / 11 / 5 / 6 / 7 / द्वितीया, / 11 / 5 / 6 / 7 / 8 / 9 / 10 / तृतीया, 7 / 8 / 9 / 10 / 11 / 5 / 6 / चतुर्थी, 10 / 11 / 5 / 6 / 7 / 8 / 9 / पञ्चमी, / 6 / 7 / 8 / 9 / 10 / 11 / 5 / षष्ठी, / 9 / 10 / 11 / 5 / 6 / 7 / 8 / सप्तमीति / 'खुड्डियं मोयपडिमं'ति क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्यापरिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेर्बहिः, कालतः शरदि निदाघे वा प्रतिपद्यते, तथा भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, भावतस्तु 'दिव्याधुपसर्गसहनमिति / महल्लिअं मोअपडिमं पडिवण्णा, जवमझं चंदपडिमं पडिवण्णा, वइरमझं चंदपडिम पडिवण्णा, संजमेणं तवसा अप्पाणं भावमाणा विहरंति // 24 // एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्तदाऽष्टादशभक्तेनेति / 'जवमझं चंदपडिमंति यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुङ्क्ते सा स्थूलमध्यत्वात् A प्रतिपद्यते एताः संहननधृतियुक्तो महासत्त्वः / प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः // 1. भिक्षु०खं.नास्ति / / 2. B खं ।०स्याप्रतिष्ठा०मु.। 3. B खं. / दिव्यादिकोप० मु.॥ 4. यस्यां -मु.।। 5. स्थूलमध्यत्वात्-खं. नास्ति / Page #129 -------------------------------------------------------------------------- ________________ सूत्र - 24-25] श्रमणस्वरूपम् यवमध्येति / 'वइरमज्झं चंदपडिमं'ति वैरस्येव (वज्रस्येव) मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्ध्या पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वाद्वज्रमध्येति / वाचनान्तराधीतमथ पदचतुष्कम् - 'विवेगपडिमं'ति विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिविवेकप्रतिमेति / 'विउस्सग्गपडिम'ति व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमिति / 'उवहाणपडिमंति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुतस्कन्धे भिक्षूपासकप्रतिमास्वरूपेयमुक्ता तथाऽपीह तथा न व्याख्याता, भिक्षुप्रतिमानां प्रागेव दशितत्वाद्, उपासकप्रतिमानां च साधूनामसम्भवात् / 'पडिसंलीणपडिमं 'ति संलीनताऽभिग्रहमिति // 24 // सूत्र - 25 तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपन्ना एवं कुल-बल-रूव-विणयणाण-दसण-चरित्त-लज्जा-लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोह-माण-माय-लोभा जिइंदिया जियणिद्दा जितपरीसहा जीवितासमरणभयविप्पमुक्का, __ [25] तेणं कालेणमिति साधुवर्णकगमान्तरमेव, तत्र 'जाइसंपन्न'त्ति उत्तममातृकपक्षयुक्ता इत्यवसेयम्, अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्षः कश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलं-पैतृक: पक्षः बलं-संहननसमुत्थः प्राणः रूपम्-आकृतिः विनयज्ञाने प्रतीते दर्शनं-सम्यक्त्वं चरित्रं-समित्यादि लज्जाअपवादभीरुता संयमो वा लाघवं-द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः 'ओयंसि'त्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसि'त्ति तेजः-शरीरप्रभा तद्वन्त: तेजस्विनः 'वच्चंसि'त्ति वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवा वर्चः-तेजः प्रभाव इत्यर्थः तद्वन्तो वर्चस्विनः 'जसंसि'त्ति यशस्विनः-ख्यातिमन्तः जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रोधादिजयः- उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, 'जीवियासमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका 1. तुला-रायपसेणीयसू. 686 // २.तेषामु० B / Page #130 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् वयप्पहाणा, गुणप्पहाणा, करणप्पहाणा, चरणप्पहाणा, णिग्गहप्पहाणा, निच्छयप्पहाणा, अज्जवप्पहाणा, मद्दवप्पहाणा, लाघव-खंति-मुत्ति-विज्जमंत-वेद-बंभ-नय-नियम-सच्च-सोयप्पहाणा चारुवन्ना लज्जातवस्सी जिइंदिया सोही अणिदाणा अप्पोस्सुया अबहिल्लेसा अप्पडिलेसा सुसामण्णरया दंता इणमेव णिग्गंथं पावयणं पुरतो काउं विहरंति // 25 // इत्यर्थः, 'वयप्पहाणे'ति व्रतं-यतित्वं प्रधानम्-उत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां, व्रतेन वा प्रधाना ये ते तथा, निर्ग्रन्थश्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-'गुणप्पहाण'त्ति प्रतीतं, नवरं गुणा:- करुणादयः, गुणप्राधान्यमेवप्रपञ्चयन्नाह-'करणप्पहाणे'त्यादिविशेषणसप्तकं प्रतीतार्थं च, नवरं करणं-पिण्डविशुद्धयादि चरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णय: विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं क्षान्तिः-क्रोधोदयनिग्रहः, मुक्तिः-लोभोदयनिरोधो विद्याः- प्रज्ञप्त्यादिकाः मन्त्राहरिणेगमेष्यादिमन्त्राः वेदाः-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्यं कुशलानुष्ठानं वा नया-नीतयः नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्यार्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'चारुवण्ण'त्ति सत्कीर्तयः गौराद्युदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा वा 'लज्जातवस्सीजिइंदिय'त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपः श्रीजितेन्द्रियाः, यद्यपि 'जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जातपोविशेषितत्वान्न . पुनरुक्तत्वमवसेयमिति, 'सोहि'त्ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम्, अथवा शोधियोगाच्छोधयः-अकलुषहृदया इत्यर्थः, 'अणियाण'त्ति अनिदाना-निदानरहिताः 'अप्पुस्सुय'त्ति अल्पौत्सुक्याऔत्सुक्यवर्जिताः 'अबहिल्लेस'त्ति संयमादबहिर्भूतमनोवृत्तयः, अप्पडिलेसा [वा]' अप्रतिलेश्या-अतुलमनोवृत्तयः, 'सुसामन्नरय'त्ति अतिशयेन श्रमणकर्मासक्ताः, ‘दंत'त्ति गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थः, इदमेव नैर्ग्रन्थ्यं प्रवचनं 'पुरओ काउंति पुरस्कृत्यप्रमाणीकृत्य विहरन्तीति, क्वचिदेवं च पठ्यते- 'बहूणं आयरिया' अर्थदायकत्वात् ‘बहूणं 1. यतेन्द्रिया-खं.।। 2. Bखं / अपडिलेस्सा-मु.॥ 3. प्राव०खं.॥ Page #131 -------------------------------------------------------------------------- ________________ सूत्र - 25-26] विशिष्टश्रमणस्वरूपम् उवज्झाया' सूत्रदायकत्वात् बहूनां गृहस्थानां प्रव्रजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुत्वात्, द्वीप इव वा द्वीपः संसारसागरनिमग्नानामाश्वासभूतत्वात्, 'ताणं 'ति त्राणमनर्थेभ्यो रक्षकत्वात् 'सरणं'ति शरणमर्थसम्पादकत्वात् 'गइ'त्ति गम्यत इति गतिरभिगमनीया इत्यर्थः, 'पइट्ठ'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः // 25 // 26 - तेसिं णं भगवंताणं आयावायावि विदिता भवंति परवाया विदिया भवंति आदावादं जमइत्ता नलवणमिव मत्तमातंगा अच्छिद्दपसिणवाकरणा रयणकरंडगसमाणा कुत्तियावणभूया परवादियपमद्दणा दुवालसंगिणो समत्त__ [26] तेषां भगवताम् 'आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना इत्यर्थः, विदिताः-प्रतीताः भवन्ति, तथा परवादाःशाक्यादिमतानि पाठान्तरेण परवादिनः- शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमइत्त'त्ति पुनः पुनरावर्तनेनातिपरिचितं, कृत्वा, किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः अच्छिद्दपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तियावणभूय'त्ति कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणोहट्टः कुत्रिकापणस्तद्भूताः-समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, परवाइयपमद्दण 'त्ति तन्मतप्रमर्दनात् 'परवाईहिं अणोक्वंता' इत्यादि चोद्दसपुव्वी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रान्ता अनाक्रान्ता अनिराकृता इत्यर्थः, 'अण्णउत्थिएहिति अन्ययूथिकैः-परतीर्थिकैः 'अणोद्धंसिज्जमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया आयारधरे 'त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम्, अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेविचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूर्व्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे सत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात्, अत आह'दुवालसंगिणो 'त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह 1. आयावादी- खं. / 2. परवाईवि० खं.. // 3. आयावादित्ति- खं. // 4. पुन: Bखं. नास्ति // 5. अनप० Bखं // Page #132 -------------------------------------------------------------------------- ________________ 58 श्री औपपातिकसूत्रम् गणिपिडगधरा सव्वक्खरसन्निवातिणो सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेभाणा विहरंति // 26 // 'समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव पिटकं-स्थानं गणिपिटकम्, अथवा पिटकमिव वालञ्जकर्वाणिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिनआचार्यस्य पिटकं गणिपिटक-प्रकीर्णक-श्रुतादेश-श्रुतनिर्युक्त्यादियुक्तं जिनप्रवचनं, समस्तम्अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा, अत एव 'सव्वक्खरसण्णिवाइणो'. त्ति सर्वे अक्षरसन्निपाता:-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणुगामिणो 'त्ति सर्वभाषाः-आर्यानार्यामरवाच: अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषा:-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येवंशीला ये ते तथा, 'अजिण'त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः जिना इवाऽवितथं व्याकुर्वाणाः // 26 // ___ 27 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरियासमिया, भासासमिया, एसणासमिया, आदाण-भंड-मत्त-णिक्खेवणासमिया, उच्चार-पासवण-खेलसिंघाण-जल्ल-परिट्ठावणियासमिता, मणगुत्ता, वयगुत्ता, कायगुत्ता, गुत्ता __[27] 'तेणं कालेण'मित्यादि, गमान्तरं व्यक्तं च, नवरं समितिसूत्रे 'आयाणभंडमत्तनिक्खेवणासमिय'त्ति आदाने-ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाःवस्त्राद्युपकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने ये समिता:-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते तथा, 'उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिया' पुरीष-मूत्र-निष्ठीवन-नासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात्, 'मणगुत्ते'त्यादि पदत्रयं कण्ठ्यम्, अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'गुतिदिय 'त्ति शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुतिंदिय'त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारि'त्ति 1. B खं / वालञ्जक०मु.॥ 2. ०वानिजुक० खं.। 3. तुला-रायप.सू. 813 / भगवओ महावीरस्स-पु प्रे. / नास्ति एवमग्रेऽपि क्वचित् / भगवओ-J नास्ति // 4. भण्डमात्रस्यैवोप० खं.॥ Page #133 -------------------------------------------------------------------------- ________________ सूत्र - 26-27] अन्तेवासिस्वरूपम् ___59 गुतिंदिया, गुत्तबंभयारी, अममा, अकिंचणा, छिन्नगंथा, छिन्नसोआ निरुवलेवा, कंसपातीव मुक्कतोया, संखो इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगं पिव जातरूवा आदरिसफलगा विव पागडभावा, कुम्मो इव गुप्तं-वसत्यादिगुप्तिमद् ब्रह्म-मैथुनविरतिं चरन्ति-आसेवन्त इत्येवंशीला: गुप्तब्रह्मचारिणः, 'अमम'त्ति आभिष्वङ्गिकममेतिशब्दवर्जाः 'अकिंचन'त्ति निर्द्रव्याः (ग्रन्थाग्रम् 1000) वाचनान्तरे 'अकोहे'त्यादीन्येकादश पदानि दृश्यन्ते, तत्र ‘अकोहे'त्यादि 4 प्रतीतानि, अत एव 'संत'त्ति शान्ता अन्तर्वृत्त्या ‘पसंतत्ति प्रशान्ताः बहिर्वृत्त्या ‘उवसंत'त्ति उपशान्ता उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात्, प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्ता-निवृत्ताः पापेभ्यः, अथवा प्रशमप्रकर्षाभिधानायैकार्थं पदत्रयमिदम्, अत एव 'परिनिव्वुआ'. सकलसन्तापवर्जिताः 'अणासव'त्ति अनाश्रवाः-अविद्यमानपापकर्मबन्धाः 'अगंथ'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसोय'त्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः, 'निरुवलेव'त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानैराह-वक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमे सङ्ग्रहगाथे "कसे 1 संखे 2 जीवे 3 गयणे 4 वाए 5 य सारए सलिले 6 / पुक्खरपत्ते 7 कुम्मे 8 विहगे 9 खग्गे य 10 भारंडे 11 // 1 // कुंजर 12 वसहे 13 सीहे 14 नगराया चेव 15 सागरऽक्खोहे 16 / . चंदे 17 सूरे 18 कणगे 19 वसुंधरा चेव 20 सुहुयहुए 21 // 2 // " उक्तगाथानुक्रमेणेहैतानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति, 'कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्तं-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे'ति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मान्निर्गताः "जीवो विव अप्पडिहयगती' प्रत्यनीककुतीर्थिकादियुक्तेष्वपि देश-नगरादिषु विहरन्तो वादादिसामोपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव निरालंबण'त्ति कुलग्रामनगराधालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्रिता इति हृदयं, 'वायुरिव अप्पडिबद्धा' ग्रामादिष्वेकरात्र्यादिवासात् 'सारयसलिलं व सुद्धहियय'त्ति अकलुषमनस्त्वात्, 'पुक्खरपत्तं व निरवलेव'त्ति पङ्कजलकल्पस्वजनविषयस्नेहरहिता इत्यर्थः, कुम्मो व गुत्ति१. V/ संख-पु प्रे. मु. JL || 2. खं. / क्रमेणेह तानि-मु.॥ 3. जीव इव-मु.॥ Page #134 -------------------------------------------------------------------------- ________________ 60 श्री औपपातिकसूत्रम् गुत्तिदिया, पुक्खरपत्तं पिव निरुवलेवा, गगणमिव निरालंबणा, अणिलो इव निरालया, चंदो इव सोमलेसा, सूरो इव दित्ततेआ, सागरो इव गंभीरा, विहग इव विप्पमुक्का, मंदर इव अप्पकंपा, सारयसलिलं व सुद्धहियया, खग्गिविसाणं व एगजाया, भारुडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जातथामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुतहुतासणो इव तेयसा जलंता // 27 // दिय'त्ति कच्छपो हि कदाचिद् ग्रीवापादलक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, 'विहग इव विप्पमुक्क'त्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाताएकभूता रागादिसहायवैकल्यादिति, 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणो: किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपून् प्रतीत्येति, 'वसभो इव जायत्थामा' गौरिवोत्पन्नबलाः, प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इव दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः, 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव गंभीर 'त्ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदो इव सोमलेस्स'त्ति अनुपतापहेतुमनःपरिणामा: 'सूरो इव दित्ततेय'त्ति दीप्ततेजसो द्रव्यत: शरीरदीप्त्या भावतो ज्ञानेन, 'जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात् यैस्ते जातरूपाः, 'वसुंधरा इव सव्वफासविसह'त्ति स्पर्शा:शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् विषहन्ते ये ते तथा, 'सुहुयहुयासणो इव तेअसा जलंता' सुष्ठ हुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण च ज्वलन्तो-दीप्यमानाः, पुस्तकान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम्'आदरिसफलगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादा दर्शफलकानि तानीव प्रकटा-यथावदुपलभ्यमानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मन:परिणामाः येषु ते प्रकटभावाः // 27 // 1. - V मु. / तेयंसी-पुप्रे. // 2. खग्ग० B खं. // 3. B खं / कुञ्जरो विव-खं.। कुञ्जरे विव - B // 4. सोमलेसत्ति-खं.॥ 5. विवे -खं.॥ 6. ०फलिगा-खं.। 7. आदर्शाः - खं // 8. प्रतलवि०खं.॥ Page #135 -------------------------------------------------------------------------- ________________ सूत्र - 27-29] भगवच्छिष्यस्वरूपम् 28 - नत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे से य पडिबंधे चउव्विहे भवति, तं जहा- दव्वतो खेत्ततो कालतो भावतो / दव्वतो सचित्ताचित्तमीसिएसु दव्वेसु, खेत्तओ गामे वा णगरे वा रण्णे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालतो समए वा आवलियाए वा जाव अयणे वा अण्णतरे वा दीहकालसंजोगे भावतो कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा एवं तेसिं न भवति // 28 // ___ [28] 'नत्थी'त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः 4, द्रव्यत: सचित्तादिषु 3, क्षेत्रतो ग्रामादिषु 7, तत्र क्षेत्रंधान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयः-सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं दृश्यम्'आणापाणू वा' उच्छासनिःश्वासकाल इत्यर्थः, थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने, अहोरात्र-पक्ष-मासाः प्रतीताः, 'अयनं' दक्षिणायनमितरच्च, अन्यतरे वा 'दीहकालसंजोए'त्ति वर्षशतादौ, भावतः क्रोधादिषु 6, ‘एवं तेसिं न भवइ'त्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम् / / 28|| 29 - ते णं भगवंतो वासावासवज्जं अट्ठ गिम्ह-हेमंतियाणि मासाणि, गामे एगराइया, णगरे पंचराइया, वासीचंदणसमाणकप्पा, समलेठुकंचणा, समसुहदुक्खा, इहलोग-परलोगअप्पडिबद्धा, संसारपारगामी कम्मनिग्घायणट्ठाए अब्भुट्ठिया विहरति / [29] 'वासावासवज्जति वर्षासु-प्रावृषि वासो-निवासस्तद्वमित्यर्थः, 'गामे एगराइय'त्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमाकल्पिकानाश्रित्योक्तम्, अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्प'त्ति वासी-चन्दनयोः प्रतीतयोरथवा वासी-चन्दने इव वासीचन्दनेअपकारकोपकारको तयोः समानो-निवृषरागत्वात्समः कल्पो-विकल्प: समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, समलेढुकंचण'त्ति समे-तुल्ये उपेक्षणीयत्वाल्लेष्ठ-काञ्चने येषां ते तथा, 'समसुखे'त्यादि 'विहरंती'त्येतदन्तं व्यक्तम् / वाचनान्तरे पुनः 'तं जहा' इत्यतः परं Page #136 -------------------------------------------------------------------------- ________________ 62 श्री औपपातिकसूत्रम् A अंडए ति वा बोंडए ति वा उग्गहिते ति वा पग्गहिएति वा जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुभि( इ)भूया लहुभूया अणप्पगंथा संजमेणं तवसा अप्पाणं भावमाणा विहरंतिA // 29 // गमान्तं यावदिदं पठ्यते-'अंडए इ वा' अण्डजो-हंसादिः, अण्डकं वा-मयूराण्डकादिः, क्रीडामयूरादिहेतुरिति वा प्रतिबन्धः स्यात्, सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इवा' पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात्, 'अंडजे इ वा बोंडजे इ वे'त्यत्र पाठान्तरे अण्डजं-वस्त्रं कोशिकारकीटाण्डकप्रभवं बोण्डजं-कासीफलप्रभवं वस्त्रमेव, 'उग्गहिए इ वा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए इ वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिक-अवग्रहोऽस्यास्तीत्यवग्रहिकं वसति-पीठ-फलकादिकम् औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रकर्षण गृहीतत्वादौघिकमिति, 'जण्णं जण्णं दिसं'ति णङ्कारस्य वाक्यालङ्कारार्थत्वाद्यां यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं णं तं णं'ति तां तां दिशं विहरन्तीति योगः, 'सुइभूय'त्ति शुचिभूताः-भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'लघुभूय'त्ति अल्पोपधितया गौरवत्यागाच्च, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, "अणप्पगंथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थोहिरण्यादिर्येषां ते तथा, अनर्घ्यग्रन्था वा भावधनयुक्ता इत्यर्थः // 29 // ,. 30- तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एतारूवे सब्भितर-बाहिरए तवोविहाणे होत्था, तं जहा-अभितरए छव्विहे बाहिरए वि छव्विहे // 30 // ___ [30] अथ साधुवर्णकः प्रकारान्तरेणोच्यते स च 'तेसि ण'मित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपोभेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे 'जायामायावित्ति'त्ति संयमयात्रामात्रार्थं वृत्तिः-भक्तग्रहणं यात्रामात्रावृत्तिः ‘अदुत्तरं वत्ति अथापरं पुनरित्यर्थः। तथाऽधिकृतवाचनायाम् 'अब्भिंतरए'त्ति अभ्यन्तरस्यैव शरीरस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च, 'बाहिरए'त्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति // 30 // 1. A चिह्नवयमध्यवर्तिपाठः / पु.प्रे अस्ति, BJ मु. V नास्ति // २.खं.॥ क्रीडादिम० मु.॥ ३.कोसिकारकीडाण्ड० ख।। 4. तणं तणं -खं // 5. अनर्घग्रन्था - B खं। 6. V | अभि० मु. // 7. ०यात्रार्थं - खं. // 8. खं.। अभ्यन्तरम्-आन्तरस्यैव-मु.।। Page #137 -------------------------------------------------------------------------- ________________ सूत्र - 29-32] तपःस्वरूपम् 31- से किं तं बाहिरए ? बाहिरए छविहे [पन्नत्ते], तं जहा-'अणसणे ओमोयरिया भिक्खायरिया रसपरिच्चाए कायकिलेसे पडिसंलीणता॥३१॥ [31] 'अणसणे'त्ति भोजननिवृत्तिः तच्चेत्कर्तुं न शक्नोति तदा किं कार्यमित्याह'अवमोयरिअ'त्ति अवमोदरस्य करणमवमोदरिका-ऊनोदरतेत्यर्थः, उपलक्षणत्वाच्चास्य न्यूनोपधिताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्यं तदाह-'भिक्खायरिय'त्ति वृत्तिसंक्षेप इत्यर्थः, तत्राप्यशक्तस्य यत्कार्यं तदाह-'रसपरिच्चाए'त्ति, तत्राप्यशक्तस्य यत्तदाह'कायकिलेसे' तत्रापि [अशक्तस्य]यत्तदाह-'पडिसंलीणय'त्ति // 31 // ___32- से किं तं अणसणे ? अणसणे दुविहे पन्नत्ते, तं जहा-इत्तरिए य आवकहिए य / से किं तं इत्तरिए ? इत्तरिए अणेगविहे पन्नत्ते, तं जहाचउत्थभत्ते, छट्ठभत्ते, अट्ठमभत्ते, दसमभत्ते, बारसभत्ते, चोद्दसभत्ते, सोलसभत्ते, अद्धमासिए भत्ते, मासिए भत्ते, दोमासिए भत्ते, तेमासिए भत्ते, चउमासिए भत्ते, पंचमासिए भत्ते, छम्मासिए भत्ते, से तं इत्तरिए। से किं तं आवकहिए,? आवकहिए दुविहे पण्णत्ते, तं जहा-पाओवगमणे य भत्तपच्चक्खाणे य / से किं तं पाओवगमणे? पाओवगमणे दुविहे पन्नत्ते, तं जहा-वाघातिमे य, णिव्वाघातिमे य, णियमा अप्पडिकम्मे , से तं पाओवगमणे / से किं तं भत्तपच्चक्खाणे ? भत्तपच्चकखाणे दुविहे पन्नत्ते तं जहावाघातिमे य निव्वाघातिमे य णियमा सपडिकम्मे / से तं भत्तपच्चक्खाणे से तं आवकहिए से तं अणसणे // 32 // ___ [32] 'इत्तरिए'त्ति इत्वरम्-अल्पकालिकमेकोपवासादि षण्मासान्तम् ‘आवकहिए'त्ति यावती चासौ कथा च- मनुष्योऽयमितिव्यपदेशरूपा यावत्कथा तस्यां भवं यावत्कथिकं१. अणसणमोणोयरिया-इति भगवतीसूत्रे 25/7/197 2. JVI सोलसमे भत्ते - पु.प्रे. [भगवतीसूत्रे 25-7-199 नास्ति / / 3. V / अद्धमासिए भत्ते - पु. प्रे.LBJVपाठान्तरे नास्ति / / 4. "स्थानाङ्गे (2-415,416), भगवत्यां उत्तराध्ययने च भिन्ना पाठपरम्परा लभ्यते-'पाओवगमणे दुविहे पण्णत्ते, तं जहा-नीहारिमे य, अणीहारिमे य, नियमं अपडिकम्मे भत्तपच्चक्खाणे दुविहे पण्णत्ते, तं जहा-नीहारिमे य, अणीहारिमे य / नियमं सपडिकम्मे (भ.२५-५६२,५६३), अहवा सपरिकम्मा अपरिकम्मा य अहिया / नीहारिमणीहारी आहारच्छेओ य दोसु वि (उत्त. 30-13) भगवत्याराधनाया: भक्तप्रत्याख्यानस्य 'सविचारं अविचारं' इति भेदद्वयं कृतमस्ति-दुविहं तु भत्तपच्चक्खाणं सविचारमध अविचारं (2-65)" इति V पृ. 21 टि. 9 / / 5. से तं आवकहिएभगवत्यां (25-563) उपलभ्यते / अत्रापि अपेक्षितमस्ति परन्तु आदर्शेषु नोपलभ्यते / " इति / पृ. 22 टिप्पण 1 // Page #138 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् यावज्जीविकमित्यर्थः। 'पाओवगमणे 'त्ति पादपस्येवोपगमनम्-अस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमे य' त्ति व्याघातवत्-सिंह-दावानलाद्यभिभूतो यत् प्रतिपद्यते 'निव्वाघाइमे यत्ति व्याघातविरहितम् / ___33 - से किं तं ओमोदरिया ? ओमोदरिया दुविहा पन्नत्ता, तं जहादव्योमोदरिया य भावोमोदरिया य / से किं तं दव्वोमोदरिया? दव्योमोदरिया दुविहा पन्नत्ता, तं जहा-उवगरणदव्वोमोदरिया य, भत्तपाणदव्वोमोदरिया या से किं तं उवगरणदव्वोमोदरिया? उवगरणदव्वोमोदरिया तिविहा पन्नत्ता, तं जहा-एक्के वत्थे, एक्के पादे, चियत्तोवकरणसातिज्जणया। से तं उवगरणदव्वोमोदरिया / से किं तं भत्तपाणदव्वोमोदरिया ? भत्तपाणदव्वोमोदरिया अणेगविहा पन्नत्ता, तं जहा-अट्ठ कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे, दुवालसकुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे अवड्डोमोदरिए, सोलस कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोदरिए, चउवीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोदरिए, एक्कतीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोदरिए, बत्तीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ते / एत्तो एगेण वि घासेण ऊणयं आहारमाहारेमाणे णिग्गंथे णो पकामरसभोई त्ति वत्तव्वं सिया / से तं भत्तपाणदव्योमोदरिया / से तं दव्वोमोदरिया / से किं तं भावोमोदरिया ? भावोमोदरिया अणेगविहा पण्णत्ता, तं जहा- अप्पे कोहे, अप्पे माणे, अप्पे माए, अप्पे लोभे, अप्पसद्दे, अप्पझंझे। से तं भावोमोदरिया से तं ओमोदरिया // 33 // - [33] 'चियत्तोवगरणसाइज्जणय'त्ति चियत्तं-प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणंवस्त्रपात्रव्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, 'अप्पाहारे 'त्ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पत्वात्, 'अवड्डोमोयरिय'त्ति द्वात्रिंशतोऽर्द्ध 1. अप्पझंझे अप्पतुमंतुमे-इति (भगवती 25/538) // Page #139 -------------------------------------------------------------------------- ________________ सूत्र - 33-34] विविधतपोऽभिग्रहादिः षोडश, एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्द्धाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय'त्ति द्वात्रिंशत: षोडश द्विभागोऽर्द्धमित्यर्थः, ततः षोडशकवलमाना द्विभागावमोदरिकेत्युच्यते, पत्तोमोयरिय'त्ति चतुर्विंशतः कवलानां द्वात्रिंशद्वितीयार्द्धस्य मध्यभागं प्राप्तत्वाच्चतुर्विंशत्या कवलैः प्राप्तावमोदरिकेत्युच्यते, अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्त्रयाणां भागानां प्राप्तत्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति, किंचूणओमोयरिय'त्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात्, ‘पमाणपत्ते 'त्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुन न्यूनोदर इति, 'इत्तो 'त्ति इतो द्वात्रिंशत्कवलमानादेकेनापि घासेणं 'त्ति ग्रासेन 'नो पकामरसभोइत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति, 'अप्पसद्दे 'त्ति अल्पकलह इत्यर्थः, कलह:-क्रोधकार्यम् 'अप्पझंझे 'त्ति अल्पझञ्झः- अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति // 33 // 34 - से किं तं भिक्खायरिया ? भिक्खायरिया अणेगविहा पन्नत्ता, तं जहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए, कालाभिग्गहचरए, भावाभिग्गहचरए, उक्खित्तचरए, निक्खित्तचरए उक्खित्तणिक्खित्तचरए, निक्खित्तउक्खित्तचरए, [34] 'दव्वाभिग्गहचरए'त्ति द्रव्याश्रिताभिग्रहेण चरति-भिक्षामटति द्रव्याश्रिताभिग्रहं वा चरति-आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिंग्रहचरक इत्युक्तं तद्धर्म-धर्मिणोरभेदविवक्षणात्, द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः क्षेत्राभिग्रह:-स्वग्राम-परग्रामादिविषयः, कालाभिग्रहः-पूर्वाह्लादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उत्क्षिप्तं-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरए'त्ति निक्षिप्तं-पाकभाजनादनुद्धृतम् 'उक्खित्तनिक्खित्तचरए'त्ति पाकभाजनादुत्क्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् अथवोत्क्षिप्तं च निक्षिप्तं च यश्चरति स तथोच्यते 'निक्खित्तउक्खित्तचरए'त्ति निक्षिप्तं भोजनपात्र्यामुत्क्षिप्तं च स्वार्थं तत एव निक्षिप्तोत्क्षिप्तं, 1. घंसेणं Bखं / / श्री औप. 9 Page #140 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् वट्टिज्जमाणचरए साहरिज्जमाणचरए, उवणीयचरए, अवणीयचरए, उवणीय-अवणीयचरए, अवणीयउवणीतचरए, संसठ्ठचरए, असंसट्टचरए, तज्जात-संसट्टचरए, अन्नायचरए, मोणचरए, दिट्ठलाभिए, अदिट्ठलाभिए, पु?लाभिए, अपुटुलाभिए, भिक्खलाभिए, अभिक्खलाभिए, अन्नगिलायए, ओवनिहिए, परिमितपिंडवातिए, सुद्धेसणिए, संखादत्तिए। से तं भिक्खायरिया // 34 // 'वट्टिज्जमाणचरए'त्ति परिवेष्यमाणचरकः ‘साहरिज्जमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमाणं संहियमाणमुच्यते, 'उवणीयचरए'त्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवणीयचरए'त्तिं अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरए'त्ति उपनीतं' ढौकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वर्णितगुणम् अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं, यथाऽहो शीतलं जलं केवलं क्षारंमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-अवणीयउबणीयचरए'त्ति, 'संसट्टचरए'त्ति संसृष्टेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति ' यः स तथा, 'असंसट्ठचरए'त्ति उक्तविपरीतः, 'तज्जायसंसट्ठचरए'त्ति तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरए'त्ति अज्ञात:-अनुपदर्शितस्वाजन्यादिभावः संश्चरति यः स तथा, 'मोणचरए'त्ति व्यक्तं, 'दिट्ठलाभिय'त्ति दृष्टस्यैव भक्तादेर्दृष्टाद्वा पूर्वोपलब्धादायकाल्लाभो यस्यास्ति स दृष्टलाभिकः, 'अदिठ्ठलाभिए'त्ति तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकाल्लाभो यस्यास्ति स तथा, 'पुटुलाभिए 'त्ति पृष्टस्यैव हे साधो ! किं ते दीयते? इत्यादिप्रश्चितस्य यो लाभ: स यस्यास्ति स तथा, 'अपुटुलाभिए 'त्ति उक्तविपर्ययादिति, 'भिक्खलाभिए'त्ति भिक्षेव भिक्षा तुच्छमविज्ञातं वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, अभिक्खलाभिए'त्ति उक्तविपर्ययात्, 'अन्नगिलायए'त्ति अन्नं-भोजनं विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् प्रातरेव दोषान्नभुगिति, ओवनिहिए 'त्ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिकः, उपनिधिना वा चरतीत्यौप१. BJ / साहिज्ज० पुप्रे. // 2. संहूय०खं.॥ 3. B खं ।०तं विनीतं ढौ०मु. // 4. यस्य स -खं.।। ५.तुच्छमव० खं // Page #141 -------------------------------------------------------------------------- ________________ सूत्र - 34-36 ] विविधतप:स्वरूपादिः निधिकः, 'परिमियपिंडवाइए'त्ति परिमितपिण्डपात:- अर्द्धपोषादिलाभो यस्यास्ति स तथा, 'सुद्धेसणिए 'त्ति शुद्धषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिए'त्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकक्षेपभिक्षालक्षणा // 34 // ___35 - से किं तं रसपरिच्चाए ? रसपरिच्चाए अणेगविहे पण्णत्ते, तं जहानिव्वीतिए पणीतरसपरिच्चाए, आयंबिलए, आयामसित्थभोई, अरसाहारे, विरसाहारे, अंताहारे, पंताहारे, लूहाहारे, से तं रसपरिच्चाए // 35 // [35] 'निव्वियतिए'त्ति निर्गतघृतादिविकृतिकः, 'पणीयरसपरिच्चाई' प्रणीतरसं गलघृतदुग्धादिबिन्दुः, 'आयंबिलए'त्ति आचाम्लम्-ओदन-कुल्माषादि, 'आयामसित्थभोइ 'त्ति अवश्रावणगतंसिक्थभोक्ता 'अरसाहारे 'त्ति अरसो-हिङ्ग्वादिभिरसंस्कृत आहारो यस्य स तथा, 'विरसाहारे 'त्ति विगतरसः- पुराणधान्यौदनादिः, 'अंताहारे 'त्ति अन्ते भवमन्त्यंजघन्यधान्यं वल्लादि, 'पंताहारे 'त्ति प्रकर्षेणान्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा, 'लूहाहारे 'त्ति रूक्षं-रूक्षस्वभावं, क्वचित् 'तुच्छाहारे 'त्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च // 35 // _____36 - से किं तं कायकिलेसे ? कायकिलेसे अणेगविहे पण्णत्ते, तं जहा-ठाणट्ठितिए, उक्कुडुयासणिए, पडिमट्ठाई, वीरासणिए, नेसज्जिए, दंडायए, लगंडसाई, आयावए, अवाउडए, अकंडुयए, अनिलृहए, धुयकेसमंसुलोमे सव्वगातपंरिकम्म-विभूसविप्पमुक्के / से तं कायकिलेसे // 36 // [36] . 'ठाणट्ठिइए'त्ति स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, पाठान्तरेण 'ठाणाइए'त्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः 'उक्कुडुयासणिए 'त्ति प्रतीतं 'पडिमट्ठाई 'त्ति प्रतिमा-मासिक्यादयः, 'वीरासणिए 'त्ति वीरासनंसिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासनिकः, 'नेसज्जिए'त्ति निषद्या-पुतभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडायए लगंडसाई 'त्ति क्वचिद् दृश्यते तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिक: लगण्डं-वक्रकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पाष्णिका-शिरांस्येव पृष्ठमेव वा भूमौ लगतीति, 'आयावए'त्ति 1. V | आयामसुद्ध० / पुप्रे. / आयामसिद्धिo BJ || 2. "ठाणाइए। (ग, वृपा) ठाणातिएL (ठाणं 5/42) ठाणादीए (भग. 25-571)" इति / पृ.२३ टि.३।' // 3. धुयकेसमंसलोए-पुप्रे. / धुयकेसमंसलोमे LB मु-VJनास्ति // ४.०पडिकम्म० इति भगवतीसूत्रे 25/7/210 // 5. ठाणातिए - पु प्रे. स्थानांगे 5 / 42 / ठाणादीए-भगवती. 25 / 581 6. उक्कुडीसणिए B|| 7. ०वइत्ति खं. // Page #142 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् आतापयति-शीतादिभिर्देहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति'निषन्नस्योत्कृष्टाऽनिषन्नस्य मध्यमा, ऊर्ध्वस्थितस्य जघन्या, निषन्नातापनाऽपि त्रिधाअधोमुखशायिता 1 पार्श्वशायिता 2 उत्तानशायिता चेति 3 अनिषन्नातापनाऽपि त्रिधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानाऽऽतापनाऽपि त्रिधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादित्रयं प्रत्येकं योजनीयमिति, अवाउडए'त्ति अप्रावृतक: प्रावरणवर्जक इत्यर्थः, अकण्डूयका-ऽनिष्ठीवको व्यक्तौ, 'धुयकेसमंसुलोम'त्ति क्वचिद्दृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केश-श्मश्रु-रोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति ? - सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति !!36|| 37- से किं तं पडिसंलीणया ? पडिसंलीणया चउव्विहा पन्नत्ता, तं जहा-इंदियपडिसंलीणया, कसायपडिसंलीणता, जोगपडिसंलीणता, विवित्तसयणासणसेवणता / ___ से किं तं इंदियपडिसंलीणता ? इंदियपडिसंलीणता पंचविहा पण्णत्ता, तं जहा- सोइंदियविसयप्पगारनिरोधो वा सोइंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, चक्खिदियविसयप्पयारनिरोहो वा, चक्खिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, घाणिदियविसयप्पयारनिरोहो वा घाणिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, जिब्भिदियविसयप्पयारनिरोहो वा जिब्भिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, फासिंदियविसयप्पयारनिरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा / से तं इंदियपडिसंलीणया / [37] 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्यप्रवृत्तेनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसु'त्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः / 1. B खं. / निष्प० मु. एवमग्रेऽपि / Page #143 -------------------------------------------------------------------------- ________________ सूत्र - 36-37 ] प्रतिसंलीनतास्वरूपादिः से किं तं कसायपडिसंलीणया ? कसायपडिसंलीणया चउव्विहा पण्णत्ता, तं जहा-कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं, माणस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं, मायाउदयणिरोहो वा उदयपत्ताए वा मायाए विफलीकरणं, लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं / से तं कसायपडिसंलीणया। से किं तं जोगपडिसंलीणया ? जोगपडिसंलीणया तिविहा पण्णत्ता, तं जहा- मणजोगपडिसंलीणया, वइजोगपडिसंलीणया, कायजोगपडिसंलीणया / से किं तं मणजोगपडिसंलीणया ? मणजोगपडिसंलीणयाअकुसलमणणिरोहो वा, कुसलमणउदीरणं वा / से तं मणजोगपडिसंलीणया / से किं तं वइजोगपडिसंलीणया ? वइजोगपडिसंलीणयाअकुसलवइणिरोहो वा, कुसलवइउदीरणं वा / से तं वइजोगपडिसंलीणया। से किं तं. कायजोगपडिसंलीणया ? कायजोगपडिसंलीणया-जण्णं सुसमाहियपाणिपाए कुम्मो इव गुतिंदिए सव्वगायपडिसंलीणे चिट्ठइ / से तं कायजोगपडिसंलीणया / [ से तं जोगपडिसंलीणया ] .. से किं तं विवित्तसयणासणसेवणया ? विवित्तसयणासणसेवणयाजण्णं आरामेसु, उज्जाणेसु, देवकुलेसु, सभासु, पवासु, पणियगिहेसु, पणियसालासु, इत्थी-पसु-पंडगसंसत्तंविरहियासु वसहीसु फासुएसणिज्जं 'पीढ-फलग-सेज्जा-संथारगं उवसंपज्जित्ता णं विहरइ / से तं विवित्तसयणासणसेवणया / से तं पडिसंलीणया / से तं बाहिरए तवे // 37 // 'आरामेसु'त्ति पुष्पप्रधानवनेषु ‘उज्जाणेसु'त्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'सभासु'त्ति जनोपवेशनस्थानेषु 'पवासु'त्ति जलदानस्थानेषु 'पणियगिहेसु'त्ति भाण्डनिक्षेपार्थगृहेषु 'पणितसालासु'त्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः / / 37 // 1. "एतन्निगमनं भगवत्यां (25/578) उपलभ्यते अत्रापि अपेक्षितमस्ति परन्तु आदर्शेषु नोपलभ्यते / " इति V पृ. 24 टि. 1 // 2. "पणियगिहेसु पणियसालासु-(भग. 25/579) नास्ति / " इति / 24 टि-२ // 3. ०"संसत्त० भग. 25/579 नास्ति / " इति V 24 टि-३ // 4. ०फलोपगादि० खं. // Page #144 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् 38- से किं तं अभितरए तवे ? अब्भितरए तवे छव्विहे पण्णत्ते, तं जहा-पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं विउस्सग्गो / ___ [38] 'पायच्छित्तं 'ति अतिचारविशुद्धिः, सा च वन्दनादिना विनयेन विधीयत इत्यत आह-'विणओ'त्ति कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्ये वर्तत इत्यत आह'वेयावच्चं 'ति भक्तादिभिरुपष्टम्भः, वैयावृत्यान्तराले च स्वाध्यायो विधेय इत्यत आह'सज्झाओ'त्ति शोभनो मर्यादया पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह-'झाणं 'ति, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-'विउस्सग्गे'त्ति, // 38 // ___ 39- से किं तं पायच्छित्ते ? पायच्छित्ते दसविहे पण्णत्ते, तं जहाआलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सग्गारिहे, तवारिहे, छेदारिहे, मूलारिहे, अणवठ्ठप्पारिहे, पारंचियारिहे / से तं पायच्छित्ते। [39] 'आलोयणारिहे'त्ति आलोचनां-गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तं, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं 'पडिक्कमणारिहे'त्ति मिथ्यादुष्कृतं, 'तदुभयारिहे'त्ति आलोचना-प्रतिक्रमणस्वभावं, 'विवेगारिहे'त्ति अशुद्धभक्तादिविवेचनं, विउस्सग्गारिहे'त्ति कायोत्सर्गः, 'तवारिहे'त्ति निर्विकृतादिकं तपः, 'छेदारिहे'त्ति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहे'त्ति पुनर्वतोपस्थापनम्, 'अनवटुप्पारिहे'त्ति अचरिततपोविशेषस्य व्रतेष्वनवस्थापनं, 'पारंचियारिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति // 39 // 40- से किं तं विणए ? विणए सत्तविहे पण्णते, तं जहा-नाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वइविणए, कायविणए, लोगोवयारविणए। से किं तं नाणविणए ? नाणविणए पंचविहे पण्णत्ते, तं जहाआभिणिबोहियनाणविणए, सुयनाणविणए ओहिनाणविणए, मणपज्जवनाणविणए, केवलनाणविणए / से तं नाणविणए / 1. वैयापृत्ये - खं. // 2. विउस० खं. // Page #145 -------------------------------------------------------------------------- ________________ 71 सूत्र . - 38-40 ] अभ्यन्तरतपःस्वरूपम् से किं तं दसणविणए ? दंसणविणए दुविहे पण्णत्ते, तं जहा- सुस्सूसणाविणए य अणच्चासायणाविणए य / से किं तं सुस्सूसणाविणए? सुस्सूसणाविणए अणेगविहे पण्णत्ते, तं जहा-अब्भुटाणे इ वा, आसणाभिग्गहे ति वा, आसणप्पयाणं ति वा, सक्कारे इ वा, सम्माणे इ वा, कितिकम्मे ति वा, अंजलिपग्गहे ति वा, एतस्स अभिगच्छणया, ठितस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया / से तं सुस्सूसणाविणए। से किं तं अणच्चासायणाविणए ? अणच्चासायणाविणए पणतालीसविहे पण्णत्ते, तं जहा-अरहंताणं अणच्चासायणा, अरहंतपण्णत्तस्स धम्मस्स अणच्चासायणया, आयरियाणं अणच्चासायणया एवं उवज्झा-याणं, थेराणं, कुलस्स, गणस्स, संघस्स, किरियाणं, संभोगियस्स आभिणि-बोहियनाणस्स जाव केवलनाणस्स (15), एएसिं चेव भत्ति-बहुमाणे (30), एतेसिं चेव वण्णसंजलणया (45), से तं अणच्चासायणाविणए / से तं दंसणविणए / से किं तं चरित्तविणए ? चरित्तविणए पंचविहे पण्णत्ते, तं जहासामाइयचरित्तविणए, छेओवट्ठावणियचरित्तविणए, परिहारविद्धिचरित्तविणए, सुहुमसंपरायचरित्तविणए, अहक्खायचरित्तविणए / से तं चरित्तविणए। से किं तं मणविणए ? मणविणए दुविहे पण्णत्ते , तं जहा• पसत्थमणविणए, अपसत्थमणविणए य, से किं तं अपसत्थमणविणए ? अपसत्थमणविणए जे य मणे सावज्जे, सकिरिए, सकक्कसे कडुए, निठुरे, फरुसे, अण्हयकरे, छेयकरे, भेयकरे, परितावणकरे, उद्दवणकरे, भूओवघातिए, तहप्पगारं मणं नो पधारिज्जा / से तं अपसत्थमणोविणए। से किं तं पसत्थमणविणए ? पसत्थमणविणए तं चेव पसत्थं अव्वं एवं चेव वइविणओ वि एतेहिं पएहिं चेव नेयव्यो / से तं वइविणए / / ____ [40] 'आसणाभिग्गहेइ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं 'त्ति आसनदानमात्रमेवेति / 'किरियाणं'ति क्रियावादिनां 'संभोइयस्स'त्ति एकसामाचारिकताया इति / - 1. मणो-मु. / माणं-J // 2. एएसिं-B || Page #146 -------------------------------------------------------------------------- ________________ 72 श्री औपपातिकसूत्रम् ____ मनोविनये लिख्यते-'जे य मणे'त्ति यत्पुनर्मन:-चित्तमसंयतानामिति गम्यते, 'सावज्जे 'त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम्, एतदेव प्रपञ्च्यते'सकिरिय'त्ति कायिक्यादिक्रियोपेतं, 'सकक्कसे 'त्ति सकार्कश्यं कर्कशभावोपेतं, 'कडुए'त्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, 'निठुरे 'त्ति निष्ठुरं-मार्दवाननुगतं, 'फरुसे'त्ति स्नेहाननुगतम्, 'अण्हयकरे 'त्ति आश्रवकरम्-अशुभकर्मा श्रवकारि, कुत इत्याह'छेयकरे 'त्ति हस्तादिच्छेदनकारि, 'भेयकरे 'त्ति नासिकादीनां भेदनकारि, 'परितावणकरे 'त्ति प्राणिनामुपतापहेतुः, 'उद्दवणकरे 'त्ति मारणान्तिकवेदनाकारि धनहरणाधुपद्रवकारि वा, 'भूओवघाइए'त्ति भूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, ‘तहप्पगारं'. ति एवम्प्रकारम् असंयतमनःसदृशमित्यर्थः, ‘मनो नो पहारेज्ज'त्ति न प्रवर्तयेत् / से किं तं कायविणए ? कायविणए दुविहे पण्णत्ते, तं जहापसत्थकायविणए, अपसत्थकायविणए य / से किं तं अपसत्थकायविणए? अपसत्थकायविणए सत्तविहे पण्णत्ते, तं जहा-अणाउत्तं गमणे, अणाउत्तं ठाणे, अणाउत्तं निसीयणे, अणाउत्तं तुयट्टणे, अणाउत्तं उल्लंघणे, अणाउत्तं पल्लंघणे, अणाउत्तं सव्विदियकायजोगजुंजणया / से तं अपसत्थकायविणए। से किं तं पसत्थकायविणए ? पसत्थकायविणए एवं.चेव पसत्थं भाणियव्वं / से तं पसत्थकायविणए / से तं कायविणए। से किं तं लोगोवयारविणए? लोगोवयारविणए सत्तविहे पन्नत्ते तं जहाअब्भासवत्तियं, परछंदाणुवत्तियं, कज्जहेतुं, कयपडिकिरिया, अत्तगवेसणया, देसकालन्नुया, सव्वत्थेसु अपडिलोमया / से तं लोगोवयारविणए / से तं विणए // 40 // _ 'अणाउत्तं'त्ति अयतनया, 'उल्लंघणे त्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'सव्विंदियकायजोगजुंजणय'त्ति सर्वेन्द्रियाणां काययोगस्य च योजनताप्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति ‘अब्भासवत्तियंति अभ्यासवृत्तिता-समीपवर्तित्वं 'परच्छंदाणुवत्तियंति पराभिप्रायानुवर्तनं 'कज्जहेउं'ति कार्यहेतोः-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं, 'कयपडिकिरिय'त्ति अध्यापितोऽहमनेनेतिबुद्ध्या भक्तादिदानमिति 'अत्तगवेसणय'त्ति आर्तस्य दुःखितस्य वार्तान्वेषणं 'देसकालण्णुय'त्ति प्रस्तावज्ञताअवसरोचितार्थसम्पादनमित्यर्थः 'सव्वत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति / / 40 // 1. स्नेहानुपगतं-B || 2. ०करणेत्ति-खं. // 3. B खं. / असावधानतया-मु. // 4. B खं. / योजनं प्र० मु.॥ Page #147 -------------------------------------------------------------------------- ________________ सूत्र - 40-43] अभ्यन्तरतपःस्वरूपम् 73 41- से किं तं वेयावच्चे ? वेयावच्चे दसविहे पण्णत्ते, तं जहाआयरियवेयावच्चे, उवज्झायवेयावच्चे, सेहवेयावच्चे गिलाणवेयावच्चे, तवस्सिवेयावच्चे, थेरवेयावच्चे, साहम्मियवेयावच्चे, कुलवेयावच्चे, गणवेयावच्चे, संघवेयावच्चे / से तं वेयावच्चे // 41 // [41] 'वेयावच्चे 'त्ति वैयावृत्यं-भक्तपानादिभिरुपष्टम्भः 'सेह'त्ति अभिनवप्रव्रजितः तपस्वी-अष्टमादिक्षपकः 'थेर 'त्ति स्थविरो जन्मादिभिः, साधर्मिकः साधुः साध्वी वा, कुलं गच्छसमुदायः, गणः कुलानां समुदायः, सङ्घो गणसमुदायः इति // 41 / / 42- से किं तं सज्झाए ? सज्झाए पंचविहे पन्नत्ते, तं जहा-वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा, से तं सज्झाए // 42 // __43- से किं तं झाणे ? झाणे चउव्विहे पन्नत्ते तं जहा-अट्टे झाणे, रुद्दे झाणे, धम्मे झाणे, सुक्के झाणे / अट्टे झाणे चउव्विहे पण्णत्ते, तं जहाअमणुन-संपओगसंपउत्ते तस्स विप्पओगसतिसमन्नागए यावि भवति, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमन्नागए यावि भवइ, आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमन्नागए यावि भवइ, परिजुसियकामभोग-संपओग-संपउत्ते तस्स अविप्पओगसइसमन्नागए यावि भवइ / __ [43] 'अमणुण्णसंपओगसंपउत्ते 'त्ति अमनोज्ञ:-अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा, तथाविधः सन् 'तस्स'त्ति तस्य-अमनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतः स्यात्, वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्म-धर्मिणोरभेदादिति / तथा 'मणुण्णसंपओगसंपउत्ते'त्ति व्यक्तं, नवरं मनोज्ञं-धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 'अविप्प ओर्गसइसमन्नागए यावि भवइ'त्ति व्यक्तं, नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः / तथा 'आयंकसंपयोगसंपउत्ते'त्ति व्यक्तं, नवरमातङ्को-रोग: 'तस्स'त्ति तस्यातङ्कस्य 'विप्पओगसइसमन्नागए 'त्ति व्यक्तं, वाक्यशेषः पूर्ववत् / तथा 'परिजुसियकामभोगसंपयोग-संपउत्ते'त्ति व्यक्तं, नवरं परिजुसियत्ति-"जुषी प्रीतिसेवनयो"रितिवचनात् सेवितः प्रीतो वा य: कामभोग:शब्दादिभोगो मदनसेवा वा 'तस्स'त्ति तस्य कामभोगस्य ‘अविप्पओगसइसमण्णागए'त्ति प्राग्वत् / 1-2. B खं. / गस्सइ० मु. / / श्री औप. 10 Page #148 -------------------------------------------------------------------------- ________________ 74 श्री औपपातिकसूत्रम् अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-कंदणया सोयणया तिप्पणया 'विलवणता / रोद्दे झाणे चउव्विहे पण्णत्ते, तं जहाहिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी / रुद्दस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-ओस्सण्णदोसे, बहुदोसे, अन्नाणदोसे, आमरणंतदोसे / 'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता, 'तिप्पयण'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसन्नदोसे 'त्ति उसन्नेनबाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृता-ऽदत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसे 'त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु 4 दोष:-प्रवृत्तिलक्षणो बहुदोष: 'अण्णाणदोसे 'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोष: अज्ञानदोषः, 'आमरणंतदोसे 'त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु 4 प्रवृत्तिः सैव दोषः आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति / धम्मज्झाणे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहा-आणाविजए, अवायविजए, विवागविजए संठाणविजए / धम्मस्स णं झाणस्स चत्तारिलक्खणा पण्णत्ता तं जहा-आणारुई, निसग्गरुई, उवदेसरुई, सुत्तरुई। धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता तं जहा-वायणा, पुच्छणा, परियट्टणा, धम्मकहा / धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अणिच्चाणुप्पेहा, असरणाणुप्पेहा, एगत्ताणुप्पेहा, संसाराणुप्पेहा। 'चउप्पडोयारे'त्ति चतुर्पु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति / 'आणाविजय'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थः, एवं 1. "परिदेवणता (ठाणं 4-92) परिदेवणया (भगवती० 25-602)" इति V पृ. 26 टि. 4 // 2-3. उस्स० खं. // 4. ०शौकरका० खं. / 5. B मु.। "सुत्तरुई ओगाढरुई(ठाणं 4-66) सुत्तरुयी ओगाढरुयी (भ.२५-६०६) स्थानाङ्गे भगवत्यां च ‘उवएसरुई' पदस्य स्थाने 'आगाढरुई' इति पदं लभ्यते / उत्तराध्ययने (28-16) स्थानाङ्गस्य दशमे(१०४) स्थाने 'उवएसरुई' इत्येव लभ्यते / भगवत्याम् अवगाढरुचेर्यो वैकल्पिको र्थः कृतस्तेन अनयोर्द्वयोः पदयोरेकार्थत्वमवसीयते - अथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्य साधूपदेशाद् रुचिरवगाढरुचिः।" इति V पृ. 26- टि. 8 // 6. द्रष्टव्यं- (ठाणं 4-68) भ.२५-६०८) // Page #149 -------------------------------------------------------------------------- ________________ 75 सूत्र - 43] ध्यानस्वरूपम् शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाकः- कर्मफलं, संस्थानानिलोकद्वीपसमुद्राधाकृतयः। ‘आणारुइ'त्ति नियुक्त्यादिश्रद्धानं 'णिसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानम् ‘उवएसरुइ'त्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुइ'त्ति आगमात्तत्त्वश्रद्धानम् 'आलंबण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वा-ऽशरणत्वैकत्व-संसारानुप्रेक्षाः प्रतीताः / सुक्के झाणे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहा-पुहत्तवियक्के सविचारी, एगत्तवियक्के अवियारी, सुहुमकिरिए अप्पडिवाई, समुच्छिन्नकिरिए अनियट्टी। सुक्कस्स णं झाशस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-विवेगे, विउस्सग्गे, अव्वहे, असंमोहे / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहाखंती, मुत्ती, अज्जवे, मद्दवे / सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवित्तियाणुप्पेहा विप्परिणामाणुप्पेहा / से तं झाणे // 43 // 'पुहुत्तवियक्के सवियारी 'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्प: पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्कं, तथा विचार:-अर्थाव्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः, तथा 'एगत्तवियक्के अवियारी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो 1. अत्र द्वे परम्परे उपलभ्यते / प्रस्तुतसूत्रे उत्तराध्ययने (29-73) च सूक्ष्मक्रिय-अप्रतिपाति समुच्छिन्नक्रियअनिवृत्ति इति पाठो लभ्यते / स्थानाङ्गे(४-६९) भगवत्यां (25-609) च सूक्ष्मक्रिय-अनिवृत्ति समुच्छिन्नक्रिय अप्रतिपाति इति पाठो दृश्यते / उत्तरवर्तिग्रन्थेषु प्राय: प्रस्तुतसूत्रपरम्परैव अनुसृता दृश्यते // " इति V पृ.२७ टि.२ // 2. "भगवत्यां (25/610, 611) शुक्लध्यानस्य लक्षणानां आलम्बनानां च व्यत्ययो लभ्यते-सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-खंती, मुत्ती, अज्जवे, मद्दवे / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा - अव्वहे, असंमोहे, विवेगे, विउस्सग्गे / असौ व्यत्ययश्च चिन्तनीयोऽस्ति / स्थानाङ्गे (4/70,71) उत्तरवर्तिसाहित्ये च सर्वत्रापि प्रस्तुतसूत्रसम्मता परम्परा अनुस्यूतास्ति ।"इति V पृ.२७ टि.३।। 3. अमणुण्णव० खं. // 4. पुहत्तं० खं. // Page #150 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादित्यत्र तथा मनःप्रभृतीनामन्यतरस्मादयंत्र यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाई 'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समुच्छिन्नकिरिए अणियट्टी 'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्ति-अव्यावर्तनस्वभावमिति / 'विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, 'विउस्सग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्यागः 'अव्वहे 'त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः, / 'अवायाणुप्पेह'त्ति अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति / / 43 // 44- से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पण्णत्ते, तं जहादव्वविउस्सग्गे य भावविउस्सग्गे य / से किं तं दव्वविउस्सग्गे ? दव्वविउस्सग्गे चउव्विहे पण्णत्ते तं जहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे / से तं दव्वविउस्सग्गे / से किं तं भावविउस्सग्गे ? भावविउस्सग्गे तिविहे पण्णत्ते, तं जहा-कसायविउस्सग्गे, संसारविउस्सग्गे, कम्मविउस्सग्गे / से किं तं कसायविउस्सग्गे ? कसायविउस्सग्गे चउव्विहे पण्णत्ते, तं जहा-कोहकसायविउस्सग्गे, माणकसायविउस्सग्गे, मायाकसायविउस्सग्गे लोभकसायविउस्सग्गे / से तं कसायविउस्सग्गे। ___ से किं तं संसारविउस्सग्गे ? संसारविउस्सग्गे चउव्विहे पण्णत्ते, तं जहा-नेरइयसंसारविउस्सग्गे, तिरियसंसारविउस्सग्गे, मणुयसंसारविउस्सग्गे, देवसंसारविउस्सग्गे / से तं संसारविउस्सग्गे / 1. खं. / स्मादितरत्र-मु. // २.०दन्यत्र-B नास्ति / / Page #151 -------------------------------------------------------------------------- ________________ 77 सूत्र - 44-45] अणगारस्वरूपम् से किं तं कम्मविउस्सग्गे ? कम्मविउस्सग्गे अट्ठविहे पन्नत्ते तं जहानाणावरणिज्जकम्मविउस्सग्गे, दरिसणावरणिज्जकम्मविउस्सगे, वेयणीयकम्मविउस्सगे, मोहणीयकम्मविउस्सग्गे, आउयकम्मविउस्सग्गे, णामकम्मविउस्सग्गे, गोयकम्मविउस्सग्गे, अंतरायकम्मविउस्सग्गे / से तं कम्मविउस्सग्गे। से तं भावविउस्सग्गे / से तं विउस्सग्गे / से तं अधिभतरतवे // 44 // [44] 'संसारविउस्सग्गे'त्ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः / 'कम्मविउस्सग्गे'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः // 44 // ___45 - तेणं कालेणं तेणं समएणं समणस्स भगवओ बहवे अणगारा भगवंतो अप्पेगझ्या आयारधरा जाव विवागसुयधरा A तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छि गुम्मागुम्मि फड्डाफड्डेि A अप्पेगइया वायंति, अप्पेगइया पडिपुच्छंति, अप्पेगइया परियटुंति, अप्पेगइया अणुप्पेहंति, अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवेदणीओ निव्वेयणीओ चउव्विहाओ कहाओ कहंति, अप्पेगइया उटुंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति // 45 // ___ [45] 'अप्पेगइया आयारधरे 'त्यादि प्रतीतं, क्वचिद् दृश्यते 'तत्थ तत्थ 'त्ति उद्यानादौ 'तहिं तहित्ति तदंशोकतमेवाह देशे देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थं, 'गच्छोगच्छित्ति एकाचार्यपरिवारो गच्छः गच्छेन गच्छेन च भूत्वा गच्छागच्छिं वाचयन्तीति योगः, दण्डादण्ड्यादिवच्छब्दसिद्धिः, एवं 'गुम्मागुम्मि फड्डाफढेि च' नवरं गुल्म-गच्छैकदेशः उपाध्यायाधिष्ठितः फडकं-लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति / अथ प्रकृतवाचना 'वायंति'त्ति सूत्रवाचनां ददति ‘पडिपुच्छंति 'त्ति सूत्रार्थौ पृच्छन्ति 'परियटृति 'त्ति परिवर्तयन्ति तावेव, 'अणुप्पेहंति 'त्ति अनुप्रेक्षन्ते तावेव चिन्तयन्ति / 'अक्खेवणीओ 'त्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यकाभिरित्याक्षेपण्यः 'विक्खेवणीओ 'त्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः, 'संवेयणीओ 'त्ति संवेज्यते-मोक्षसुखाभिलाषो विधीयते श्रोता यकाभिस्ता संवेजन्यः 1. B | नर० मु. // 2. V मु. / बहवे अंतेवासी भ० खं.L || 3. चिह्नद्वयमध्यवर्तिपाठः खं. / नास्ति / मु. अस्ति // 4. B| चउव्विहाए धम्मकहाए धम्ममाइक्खंति अप्पे० पु.प्रे.LI | A द्र.नन्दिसूत्र 79 // 5. तदंशे तमेवाहBखं.। मु. / / 6. गच्छं'ति-खं / / 7. गच्छै० B // ८.०यनिति-B खं.।। Page #152 -------------------------------------------------------------------------- ________________ 78 श्री औपपातिकसूत्रम् 'निव्वेयणीओ'त्ति निर्वेद्यते संसारनिविण्णो विधीयते श्रोता यकाभिस्ता निदिन्यः, तथा 'उडुंजाणू अहोसिर 'त्ति शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते-ऊर्ध्वं जानुनी येषां ते 'ऊर्ध्वजानवः, अधःशिरसो-अधोमुखा, नोर्ध्वं तिर्यग्वा क्षिप्तदृष्टय इत्यर्थः, 'झाणकोट्ठोवगय'त्ति ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तों विहरन्तीति / / 45 // 46 - संसारभउव्विग्गा भीया जम्मण-जर-मरण-करण-गंभीरदुक्ख-पक्खुभित-पउर-सलिलं संजोग-वियोग-वीची-चिंता-पसंगपसरिय-वह-बंध-महल्ल-विपुल-कल्लोल-कलुण-विलविय-लोभकलकलेत-बोलबहुलं अवमाणण-फेण-तिव्वखिंसणा-पुलंपुलप्पभूयरोगवेयण-परिभव-विणिवाद-फरुसधरिसणा-समावडिय-कढिणकम्मपत्थर-तरंग-रंगंत-निच्चमच्चुभय-तोयपटुं कसाय-पायाल-संकुलं भवसयसहस्स-कलुसजल-संचयं पतिभयं अपरिमितमहिच्छ-कलुसमइवाउ- वेगउद्धम्ममाणदगरयरयंधकार-वरफेण-पउर-आसापिवास-धवलं मोहमहावत्तभोगभममाण-गुप्पमाणुच्छलंत-पच्चोणिवयंतपाणिय-पमायचंडबहुदुट्ठसावय-समाहयुद्धायमाणपब्भार-घोरकंदियमहारव-रवंत-भेरवरवं [46] प्रकारान्तरेण स एवोच्यते-'संसारभउद्विग्ग'त्ति प्रतीतं 'जम्मण-जर-मरणकरण-गंभीर-दुक्ख-पक्खुब्भिय-पउरसलिलं' जन्मजरामरणान्येव करणानि-साधनानि यस्य तत्तथा, तच्च तद्गम्भीरदुःखं च तदेव प्रक्षुभितं-प्रचलितं प्रचुरं-प्रभूतं सलिलं-जलं यत्र स तथा तं, संसारसागरं तरन्तीति योगः, 'संजोग-विओग-वीइ-चिंता-पसंग-पसरिय-वहबंध-महल्ल विपुल-कल्लोल-कलुण-विलविय-लोभकलकलिंत-बोलबहुलं' संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चिन्तासातत्यमित्यर्थः स एव प्रसृतं-प्रसरो यस्य स तथा, वधाः-हननानि, बन्धाः-संयमनानि तान्येव महान्तो-दीर्घा विपुलाश्च-विस्तीर्णाः कल्लोला-महोर्मयो यत्र स तथा, करुणानि विलपितानि यत्र स तथा, स चासौ लोभश्च, स एव कलकलायमानो यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां 1. औ@ B // 2. B I विपुल० पुरे. // 3. V |सणगुलुगुलप(ब )भूयः BJI सणपच्चुप्पन्नपभूय० पु प्रे.. / / 4. खं.. | 0 उद्धुम्म० मु. / 0 उद्बुद्धo BJ || Page #153 -------------------------------------------------------------------------- ________________ सूत्र - 46] संसारस्वरूपम् 79 कर्मधारयोऽतस्तम्, 'अवमाणण-फेण-तिव्वखिसण-पुलंपुर्लप्पभूय-रोगवेअण-परिभवविणिवाय-फरुसधरिसणा-समावडिय-कढिणकर्मपत्थर-तरंग-रंगंत-निच्चमच्चु-भयतोयपटुं' अपमाननमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताः या रोगवेदना:, पाठान्तरे तीव्रखिस प्रलुम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषधर्षणाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापन्नानि बद्धानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गै रङ्गद्-वीचिभिश्चलत् नित्यंध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सङ्कुलो यः स तथा तं, 'भवसयसहस्सकलुसजलसंचयं' भवशतसहस्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्वं जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वमिति, ‘पइभयं'ति व्यक्तं, 'अपरिमिअमहेच्छ कलुसमइवाउवेग-उद्धम्ममाणदगरयरयंधकार-वरफेण-पउर-आसापिवास-धवलं' अपरिमिता-अपरिमाणा ये महेच्छाबृहदभिलाषा लोकास्तेषां कलुषा-मलिना या मतिः सैव वायुवेगेन उद्धम्ममाणं उद्धव्वमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयोवेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचुराशापिपासाभिस्तत्र प्रचुरा-बय आशा:-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तुतेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतस्तं, 'मोहमहावत्त-भोगभममाण-गुप्पमाणुच्छलंत-पच्चोनिवयंतपाणिय-पमायचंडबहुदुट्ठसावयसमाहयुद्धायमाणपब्भार-घोरकंदियमहारव-रवंत-भेरवरवं' मोहरूपे महावर्ते भोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्-गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्च-अधःपतत् पानीयं-जलं यत्र स तथा, 'प्रमादा'-मद्यादयस्त एव चण्डबहुदुष्टश्वापदाः-रौद्रभूरिक्षुद्रव्यालास्तैर्ये समाहता:-प्रहता उद्धावन्तश्च-उत्तिष्ठन्तो वा विविधं चेष्टमानाः समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः स एव रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो यत्र स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् / १.०पभूय० खं. // २.०पत्थकरंगरंगंतनिच्चसव्वभय० B // 3. प्रलपनानि-पुप्रे. पार्श्वभागे / 4. रङ्गवत् - खं. // 5-6-7. खं. B | उद्धं० मु. // 8. पच्चोणियत्तपा० मु. / ०च्योणियंतपा० B | 0 च्चोनिवयत्तपा० खं. // Page #154 -------------------------------------------------------------------------- ________________ 80 श्री औपपातिकसूत्रम्, अन्नाणभमंतमच्छ-परिहत्थ-अणिहुतें दिय-महामगर-तुरिय-चरियखोखुब्भमाण-णच्चंत-चवल-चंचल-चलंत-घुम्म( ण्णं )त-जलसमूह अरति-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं अणादिसंताण-कम्म-बंधणकिलेसर्चिक्खल्ल-सुदुत्तारं अमर-नर-तिरिय-निरयगतिगमण-कुडिलपरिवत्त-विपल-वेलं चउरंतमहंतमणवयग्गं रुंदं संसारसागरं भीमदरिसणिज्जं तरंति धिति-धणिय-निप्पकंपेण तुरियचवलं संवर-वेरग्गतुंग-कूवग-सुसंपउत्तेणं नाण-सित-विमलमूसिएणं सम्मत्त-विसुद्ध-लद्धणिज्जामएणं धीरा संजमपोएण सीलकलिया पसत्थज्झाण-तववातपणोल्लित-पहाविएणं उज्जम-ववसाय-ग्गहित-निज्जरण-जतण-उवओगनाण-दसण-विसुद्धवयभंड-भरियसारा ___ 'अण्णाणभमंतमच्छ-परिहत्थ-अणिहुतिंदिय-महामगर-तुरिय-चरिय-खोखु. ब्भमाण-नच्चंत-चवल-चंचल-चलंत-'घुण्णंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नृत्यन् चपलानां मध्ये चञ्चलश्च अस्थिरत्वेन, चलँश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम्, 'अरइ-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं' अरति-भय-विषाद-शोक-मिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम्, 'अणाइसंताणकम्मबंधणकिलेसचिक्खल्लसुदुत्तारं' अनादिसन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्चरागादयस्तल्लक्षणं यच्चिक्खल्लं-कर्दमस्तेन सुष्ठ दुरुत्तारो यः स तथा तम्, 'अमर-नर-तिरियनिरयगइगमण-कुडिलपरिवत्तविपुलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंतं 'ति चतुर्विभागं दिग्भेद-गतिभेदाभ्यां महान्तं च-महायामम्, 'अणवदग्गं'ति अनवदग्रम्-अनन्तमित्यर्थः, 'रुंदंति विस्तीर्णं, संसारसागरमिति व्यक्तं, 'भीमदरिसणिज्जति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लङ्घयन्ति, संयमपोतेनेति .योगः 1. ०चिक्खिल्ल० BJV पाठा. / 2. रुई-मु.. पुप्रे.J // 3. J खं.। ०घुम्मंत मु.॥ 4. तम् Bखं.J नास्ति // 5-6. J खं.०क्खिल्ल० मु.॥ Page #155 -------------------------------------------------------------------------- ________________ सूत्र - 46] संयमपोतस्वरूपम् . किम्भूतेन?-धीइधणियनिप्पकंपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्प्रकम्पःअविचलो यः स मध्यपदलोपाद्धृतिधनिकनिष्प्रकम्पस्तेन त्वरितचपलम्-अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवर-वेरग्ग-तुंग-कूवग-सुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यं-कषायनिग्रह: एतल्लक्षणो यस्तुङ्गः-उच्चः कूपक:-स्तम्भविशेषस्तेन सुष्ठ सम्प्रयुक्तोयुक्तो यः स तथा तेन, 'नाण-सित-विमलमूसिएणं'ति ज्ञानमेव सितः-सितपटः स विमल उच्छ्रितो यंत्र स तथा तेन, मकारश्चेह प्राकृतशैलीप्रभवः 'सम्मत्त-विसुद्ध-लद्ध-निज्जामएणं' सम्यक्त्वरूपो विशुद्धो-निर्दोषो लब्धः-अवाप्तो निर्यामक:-कर्णधारो यत्र स तथा तेन, धीराअक्षोभाः, संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाण-तववाय-पनोल्लियपधाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम्, ‘उज्जम-ववसाय-ग्गहियणिज्जरण-जयण-उवओग-नाण-दसण-विसुद्धवयभंड-भरियसारा' उद्यम:-अनालस्यं व्यवसायो-वस्तुनिर्णयः सद्व्यापारो वा ताभ्यां मूल्यकल्पाभ्यां यद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपं भाण्डं क्रयाणकं तस्य भरित:-संयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोग:-सावधानता ज्ञान-दर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति समासः, व्रतानि च-महाव्रतानि, पाठान्तरेण 'नाण-दसण-चरित्त-विसुद्धवरभंडभरियसार 'त्ति तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा / जिणवरवयणोवदिट्ठमग्गेण अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवरसत्थवाहा सुसुइ-सुसंभास-सुपण्हसासा गामे गामे एगरायं नगरे नगरे पंचरायं दूतिज्जंता जिइंदिया निब्भया गयब्भया सचित्ताचित्तमीसएसु दव्वेसु विरागतं गता संजया विरया मुत्ता लहुया निरवकंखा साहू निहूया चरंति धम्मं // 46 // 'जिणवर-वयणोवदिट्ठमग्गेण अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवरसत्थवाह'त्ति व्यक्तं, 'सुसुइ-सुसंभास-सुपण्हसास'त्ति सुश्रुतयः-सम्यक्श्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सुखः सम्भाषो येषां ते सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः, शोभनाः प्रश्नाः येषां सुखेन 1. Baa युक्तो-मु.नास्ति / / 2. BV | समणासत्थ० पुप्रे. / समणा वरसत्थ० // 3. मु. VI भासा० पुप्रे. // श्री औप. 11 Page #156 -------------------------------------------------------------------------- ________________ 82 श्री औपपातिकसूत्रम् वा प्रश्न्यन्ते ये ते सुप्रश्नाः, शोभना आशा:-वाञ्छा येषां ते स्वाशाः, अथवा सुखेन प्रश्यन्ते शास्यन्ते च-'शिक्ष्यन्ते ये ते सुप्रश्नशास्याः, शोभनानि वा प्रश्नशस्यानि-पृच्छाधान्यानि येषां ते तथा, अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'दूइज्जन्त 'त्ति द्रवन्तोवसन्तः, अनेकार्थत्वा-द्धातूनां, 'निब्भय'त्ति भयमोहनीयोदयनिषेधात् 'गयब्भय'त्ति उदयविफलताकरणात् 'संजय'त्ति संयमवन्तः, कुत इत्याह-'विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरता:, विरया वा-निरौत्सुक्या: विरजसो वा-अपापा: 'संचयाओ विरय'त्ति क्वचिद् दृश्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'मुत्त'त्ति मुक्ताः ग्रन्थेन 'लहुय'त्ति लघुकाः स्वल्पोपधित्वात् 'निरवकंख'त्ति अप्राप्तार्थाकाङ्क्षावियुक्ताः ‘साहू' मोक्षसाधनात् 'निहुया' प्रशान्तवृत्तयः 'चरंति धम्म'त्ति व्यक्तम् / अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानि च गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् सूत्रत्वान्न दुष्टं यदाह "सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं / संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ॥१॥" // 46 // 47 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था, काल-महानीलसरिसं-नीलगुलियगवल-अतसिकुसुमप्पगासा विगसितसयवत्तमिव पत्तल-निम्मल-ईसीसितरत्त-तंबनयणा गरुलायत-उज्जु-तुंगणासा ओयविय-सिल-प्पवालबिंबफलसन्निभाधरोट्ठा पंडुरससिसगल-विमल-निम्मल-संख-गोक्खीरफेण-दगरय-मुणालिया-धवलदंतसेढी हुयवह-निद्धंत-धोत-तत्त-तवणिज्जरत्ततलतालुजीहा अंजण-घण-कसिण-रुयग-रमणिज्ज-निद्धकेसा वामेक्ककुंडलधरा अद्दचंदणाणुलित्तगत्ता ___ [47] असुरवर्णके किमपि लिख्यते-काल-महानीलसरिस-नीलगुलिय-गवलअयसिकुसुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सदृशा वर्णतो ये ते तथा, नीलोमणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव 1. शिष्यन्ते खं.॥ 2. अल्पो० खं. // 3. J खं. स्तवत्वान्न - मु. // 4. स्वाध्याय-ध्यान-तप-औषधेषु उपदेशस्तुतिप्रदानेषु / सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु // 5. VJB | गोक्खीरकुंददग-पुप्रे. / / Page #157 -------------------------------------------------------------------------- ________________ सूत्र - 47] असुरकुमारवर्णनम् 83 प्रकाशो-दीप्तिर्येषां ते तथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, 'वियसिअसतवत्तमिवे'ति व्यक्तं, . 'पत्तल-निम्मल-ईसीसियरत्ततंब-नयणा' पत्तलानि-पक्ष्मवन्ति निर्मलानिविमलानि ईषत् सितरक्तानि क्वचिद्देशे मनाक् श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा, शतपत्रसाधर्म्यं च व्यक्तमेव, 'गरुले 'त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंजण-घण-कसिण-रुयगरमणिज्ज-णिद्धकेसा' अञ्जनघनौ-प्रतीतौ कृष्णः-कालः रुचको-मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेक्ककुंडलधरा' वामे कर्णे एकमेव कुण्डलं धारयन्ति ये ते तथा, दक्षिणे त्वाभरणान्तरधारिण इति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा इति व्यक्तम् / ईसीसिलिंध-पुष्फप्पगासाइं असंकिलिट्ठाइं सुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्वंता बितियं च असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडिय-पवरभूसण-निम्मल-मणि-रयण-मंडियभुया दसमुद्दा-मंडियग्गहत्था चुलामणि-चिंधगया सुरूवा महिडिया महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा हारविराइयवच्छा कडग-तुडिय-थंभियभुया अंगयकुंडल-मट्ठ-गंड-कन्नपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणग-पवरवत्थपरिहिया कल्लाणग-पवरमल्लाणुलेवणा भासुरबोंदी पलंबवण-मालधरा "ईसिसिलिंध-पुप्फप्पगासाइंति मनाक् सिलिन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, 'सिलिन्ध्र-भूमिस्फोटकच्छत्रकम् "असुरेसु होति रत्तं"ति मतान्तरम्, 'असंकिलिट्ठाई 'ति निर्दूषणानि 'सुहुमाईति श्लक्ष्णानि 'वत्थाई 'ति वसनानि 'पवरपरिहिया' प्रवराश्च ते परिहिताश्च-निवसिता इति समासः, 'वयं च' इत्यादि सूत्रं, तत्र त्रीणि वयांसि भवन्ति, यदाह ___"आषोडशाद्भवेद्वालो, यावत् क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते // 1 // " आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने इत्युक्तं, 'तलभंगय-तुडिय-पवरभूसण-निम्मलमणि-रयण-मंडियभुया' तलभङ्गकानिबाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि तैर्निर्मलमणिरत्नैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणि-चिंधगया' चूडामणिलक्षणं चिह्न प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह१. B खं. J / वामेग० मु. // 2. JB | महाणुभावा-पु प्रे.. // 3. ०गंडयलकन्न० पुप्रे.! / गंडतलकण्ण० मु. JV पाठा. / गंडगलकण्ण० / पाठा. 4. BJVपाठा. / विचित्तहत्था०L पुप्रे.। विचित्तहत्थाभरणा विचित्तवत्थाभरणा v पाठा. // 5. शिलि० खं. / 6. शिली० खं. / / 7. तुटिका० खं. // Page #158 -------------------------------------------------------------------------- ________________ 84 श्री औपपातिकसूत्रम् "चूडामणिफणिवज्जे गरुडे घड अस्स वद्धमाणे य। मयरे सीहे हत्थी असुराईणं मुणसु चिंधे // 1 // " 'महिड्डिअ'त्ति महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महाबल'त्ति विशिष्टशारीरप्राणा: 'महायस'त्ति महायशसोविशिष्टकीर्तयः ‘महासोक्ख'त्ति महासौख्या: 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुटिका बाहुरक्षिकाः / 'अंगय-कुंडल-मट्ठ-गंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् कुण्डलानि च कर्णाभरणविशेषान् मृष्टगण्डानि च- उल्लिखितकपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तवत्थाभरण'त्ति व्यक्तं, 'विचित्तमालामउलियमउडा' विचित्रा माला:-कुसुमस्रजो येषां मौलौ च-मस्तके मुकुटंकिरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि-पुष्पाणि बोन्दिः-शरीरं प्रलम्बो-झुम्बनकं वनमाला-आभरणविशेषः प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति / दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं ( संघयणेणं) दिव्वेणं संठाणेणं, दिव्वाए इड्डीए, दिव्वाए जुतीए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसाए, दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणपयाहिणं करेंति करित्ता तिक्खुत्तो वंदंति नमसंति वंदित्ता नमंसित्ता A साइं साइं नामगोयाइं साधेति साधित्ता A नच्चासन्ने नाइदूरे सुस्सूसमाणा नमंसमाणा अभिमुहा विणएणं पंजलिकडा पज्जुवासंति॥ 47 // दिव्वेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए( घयणे )णं'ति संहननेन वज्रर्षभनाराचेनेत्यर्थः, 'संठाणेणं 'त्ति समचतुरस्रलक्षणेनेत्यर्थः, 'रिद्धीए'त्ति परिवारादिकया 1. चूडामणिः फणी वजं गरुड: घटः अश्वो वर्द्धमानश्च / मकरः सिंहो हस्ती असुरादीनां मुण चिह्नानि // 1 // 2. खं.J / प्रमाणा:-मु. // 3. B खं. / कर्णपीठकानि-मु. // 4. कुम्ब० खं. // 5. AA चिह्नद्वयमध्यवर्तिपाठ: JB मु. नास्ति खं. अस्ति / / 6. खं. वज्रऋषम० मु. / / Page #159 -------------------------------------------------------------------------- ________________ 85 सूत्र - 47-48] भवनपतिदेवस्वरूपम् 'जुइए'त्ति युक्त्या-विवक्षितार्थयोगेन 'पभाए'त्ति यानादिदीप्त्या 'छायाए'त्ति शोभया 'अच्चीए'त्ति अर्चिषा शरीरस्थरत्नादितेजोज्वालया 'तेएणं'ति तेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा 'लेसाए 'त्ति देहवर्णेन, एकार्था वा द्युत्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पौनरुक्त्यमिति, ‘उज्जोएमाण'त्ति उद्द्योतयन्तः प्रकाशकरणेन ‘पभासेमाण'त्ति प्रभासयन्त:-शोभयन्तः, एकार्थों वैताविति, 'रत्त'त्ति रक्ताः-सानुरागाः ‘तिक्खुत्तो 'त्ति त्रिकृत्व:-त्रीन् वारान् आदक्षिणात्-पार्थात् प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं 'वंदंति'त्ति स्तुवन्ति ‘नमंसंति'त्ति नमस्यन्ति शिरोनमनेनेति / वाचनान्तरे दृश्यते-'साइं साइंति स्वकीयानि स्वकीयानि 'नामगोयाई 'ति नामगोत्राणि-यादृच्छिकान्वर्थिकाभिधानानीति 'साविति'त्ति श्रावयन्ति / / 47 // .. 48 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिया भवणवासी देवा अंतियं पाउब्भवित्था तं जहा नागपतिणो-सुवण्णा, विज्जू अग्गीया दीवा / उदधि दिसाकुमारा य, पवणथणिया य भवणवासी // 1 // नागफडा-गरुल-वइर-पुन्नकलससीह-हयवर-गयंक-मगरंकवरमउडवद्धमाण-निज्जुत्तविचित्तचिंधगया सुरूवा महिड्डिया महज्जुइया सेसं ते चेव जाव पज्जुवासंति // 48 // . [48] 'नागे'त्यादि व्यक्तं, नागादीनां च नागफणादीनि चिह्नानि भवन्ति, तानि क्रमेण * दर्शयन्नाह-'नागफडा 1 गरुल 2 वइर 3 पुण्णकलस 4 सीह 5 हयवर 6 गयंक 7 मयरंकवरमउड 8 वद्धमाण 9 निजुत्तविचित्तचिंधगया' नागस्फटादयो गजान्ता अङ्काःचिह्नानि येषां मुकुटानां तानि तथा, तानि च मकराङ्कानि च-मकरचिह्नानि यानि वरमुकुटानि तानि च, वर्द्धमानकं च-शरावं पुरुषारूढपुरुषरूपं वेति द्वन्द्वः, तानि च तानि नियुक्तानियथास्थानं नियोजितानि विचित्राणि च-विविधानि चिह्नानि च-लक्षणानि गता:- प्राप्ता ये ते तथा, इह सूत्रे ‘पुण्णकलससंकिन्न-उप्फेससीहे'त्येवं क्वचित् विशेषो दृश्यते, तत्र नागस्फटादिभिरङ्किता ये उप्फेसा-मुकुटास्ते तथा, शेषं तथैव / / 48 / / 1. // प्रदक्षिणपार्श्व० खं.॥ 2. J खं. / ०न्वर्थाभि० मु. // 3. BVJ / नागसुवण्णा य विज्जू-पुप्रे.|| 4. VI कलसकेतुफेससीह० J पुप्रे. / // 5. द्र.सूत्र 47 / JBL | जाव पंजलिकडा पज्जु० पु प्रे. / 6. B खं. / नागफणादयो-मु.। नागकृत०J / / 7. B खं.J / नागफणादि० मु. // Page #160 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् 49 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतियं पाउब्भवित्था पिसाया भूया य जक्ख-रक्खसकिन्नर-किंपुरिस-भुयगवइणो य महाकाया गंधव्वनिकायंगणा निउणगंधव्वगीतरइणो अणवन्निय-पणवन्निय-इसिवादिय-भूतवादिय-कंदियमहाकंदिया य कुहंड-पैययदेवा चंचल-चवल-चित्त-कीलण-दवप्पिया गंभीर-हसिय-भणिय-पिय-गीत-नच्चणरती वणमालामेल-मउड-कुंडलसच्छंदविउव्वियाभरणचारुविभूसणधरा सव्वोउयसुरभि-कुसुम-सुरइयपलंब-सोभंत-कंत-विगसंत-चित्तवणमाल-रइयवच्छा कामगमी कामरूवधारी नाणाविहवन्नराग-वरवत्थ-चित्तचिल्लग-नियंसणा विविहदेसीनेवत्थ-गहितवेसा पमुइय-कंदप्प-कलह-केलि-कोलाहलप्पिया हासबोलबहुला अणेग-मणि-रयण-विविह-निजुत्त-चित्त-चिंधगया सुरूवा महिड्डिया जाव पज्जुवासंति // 49 // [49] 'भुयगवइणो 'त्ति महोरगाधिपाः, किम्भूतास्ते इत्याह-'महाकाय'त्ति बृहद्देहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा- भवन्ति, यदाह"भवणवणजोइसोहमीसाणे सत्त होति रयणीओ' 'गंधव्वनिकायगण'त्ति गन्धर्वाणांव्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये गणा-राशयस्ते तथा, पाठान्तरे 'गन्धर्वपतिगणाश्चेति व्यक्तमेव, किंविधास्ते इत्याह-'निउणगंधव्वगीयरइणो 'त्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाट्योपेतगाने गीते च-नाट्यवर्जितगेये रतिर्येषां ते तथा, अणपन्निकादयोऽष्टौ व्यन्तर-निकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचल-चवल-चित्त-कीलण-दवप्पिया' चञ्चलचपलचित्ताः-अतिचपलमानसाः क्रीडनं-क्रीडा द्रवश्च-परिहासस्तत्प्रियाः, ततः कर्मधारयः, 'गंभीर-हसिय-भणिय-पिय-गीय-नच्चणरई' गम्भीरं हसितं येषां भणितं चवाक्प्रयोगः प्रियं येषां गीतनृत्तयोश्च रतिर्येषां ते तथा, 'गहिर-हसिय-गीय-णच्चणरइ'त्ति क्वचिदृश्यते व्यक्तं च, 'वणमालामेल-मउड-कुंडलसच्छंदविउव्वियाभरणचारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीन आभरणविशेष: आमेलक:-पुष्पशेखरः मुकुटं१. पु.प्रे. / / गया-JB // 2. पु.प्रे. / / कंदमहा० BJ || 3. J / ०पनंददेवा-पुप्रे. / // 4. द्रष्टव्यं सू. 47 // 5. भवनवनज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः / 6. Bखं.JI ०खरकः-मु. / / Page #161 -------------------------------------------------------------------------- ________________ 87 सूत्र - 49-50] वाणव्यन्त्यर-ज्योतिष्कदेवस्वरूपम् सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्ति ये ते तथा, 'सव्वोउय-सुरभिकुसुमसुरइयपलंब-सोहंत-कंत-वियसंत-चित्तवणमाल-रइयवच्छा' सर्वर्तुकानि-सर्वऋतुसम्भवानि यानि सुरभीणि कुसुमानि तैः सुरचिता या सा तथा, सा चासौ प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा च वनमाला च-वनस्पतिस्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'कामगमि'त्ति इच्छागामिनः 'कामरूवधारि'त्ति ईप्सितरूपधारिणः 'नाणाविह वण्णराग-वरवत्थ-चिलचिल्लय-नियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चिल्लय'त्ति लीनानि दीप्तानि वा निवसनानि-परिधानानि येषां ते तथा, 'विविधदेसीनेवत्थ-गहियवेसा' विविधंदेशीनेपथ्येन-नानादेशरूढवस्त्रादिन्यासेन गृहीतो वेषो-नेपथ्यं यैस्ते तथा, 'पमुइय-कंदप्प-कलह-केलि-कोलाहलप्पिया' प्रमुदितानां यः कन्दर्पः-कामप्रधानः केलिः, काम एव वा, कलहश्च-राटी केलिश्च-नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अणेगमणि-रयण-विविह-निजुत्त-चित्त-चिंधगया' अनेकानि-बहूनि मणिरत्नानि-प्रतीतानि विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता ये ते तथा, चिह्नानि च-पिशाचादीनां क्रमेणैतान्युच्यन्ते 'चिंधाइ कलंबझए 1 सुलस 2 वडे 3 तह य होइ खटुंगे 4 / / आसोए 5 चंपए वा 6 नागे 7 तह तुंबुरी चेव 8 // 1 // ' // 49 // 50 - तेणं कालेणं तेणं समएण्णं समणस्स भगवओ महावीरस्स बहवे जोइसिया देवा अंतियं पाउन्भवित्था- विहस्सती चंद-सूर-सुक्क-सणिच्छरा राहू धूमकेतुबुहा य अंगारका य तत्ततवणिज्जकणगवन्ना जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरइया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य पंचवण्णगाओ तारगाओ / ठियलेसा चारिणो य अविस्साममंडलगई पत्तेयं नामंक-पागडिय-चिंधमउडा महिड्डिया जाव पज्जुवासंति // 50 // 1. B खं. J / चिल्लिय० मु. // 2. दीप्राणि - Jखं. // 3. खं.। ०धदेशि० मु. // 4. चिह्नानि कदम्बध्वजः सुलसः वटः तथा च भवति खट्वाङ्गम् / अशोकश्चम्पको वा नागस्तथा तुम्बरी चैव // 1 // 5. मु.पु.प्रे. L / जोइसंचार-B॥ 6. पु.प्रे. / / ०वण्णातो तारातो-BJ || 7. द्र. सू. 47 // Page #162 -------------------------------------------------------------------------- ________________ 88 श्री औपपातिकसूत्रम् __ [50] ज्योतिष्कवर्णको व्यक्तो, नवरम् 'अंगारका यत्ति मङ्गलाः, बहुत्वं च प्रत्येक ज्योतिषामसङ्ख्यातत्वात्, 'तत्ततवणिज्जकणगवण्णा' तप्तस्य तपनीयस्य-सुवर्णस्य यः कणको-बिन्दुः शलाका वा अथवा तपनीयं-रक्तं सुवर्णं कनक-सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 'जे य गह'त्ति उक्तव्यतिरिक्ताः, जोइसंमि'त्ति ज्योतिश्चक्रे 'चारं चरन्ती'ति भ्रमणं कुर्वन्ति, केऊ यत्ति केतवो जलकेत्वादयः, किम्भूता ?-'गइरइय'त्ति मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स'त्ति स्थितलेश्या:-निश्चलप्रकाशा: 'चारिणो यत्ति सञ्चरिष्णवः, अत एवाह'अविस्साममंडलगइ'त्ति प्रतीतं, 'नामंक-पागडिय-चिंधमउडा' नामाङ्कितानि प्रकटितानि चिह्नप्रधानानि मुकुटानि यैरिति समासः // 50 // __ 51 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वेमाणिया देवा अंतियं पाउब्भवित्था-सोहम्मीसाण-सणंकुमार-माहिंद-बंभलंतग-महासुक्क-सहस्सारा-ऽऽणत-पाणत-आरणच्चुतवती पहिट्ठा A सामाणियतायत्तीससहिया सलोयवालग्गमहिसिपरिसाणीयायरक्खेहिं संपरिवुडा देवसहस्साणुआयमग्गेहिं सुरवरगणीसरेहिं पयएहिं समणुगम्मतसस्सिरीया सव्वायरभूसिया सुरसमूहनायगा सोमचारुरूवा देवसंघजयसद्दकतालोया मिग-महिस-वराह-छगल-दडुर-हय-गयवइ-भुयग-खग्ग-उसभंकविडिमपागडियचिंधमउडा Aपालग-पुष्फग-सोमणस-सिरिवच्छ-णंदियावत्त -कामगम-पीतिगम-मणोगम-विमल-सव्वओभद्दनामधेज्जेहिं विमाणेहिं [51] वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किञ्चिदधिकृतवाचनान्तरगतं च, तत्र 'सामाणियतायत्तीससहिया' सामानिकाइन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशा:-महत्तरकल्पाः पूज्यस्थानीयाः 'सलोगपालअग्गमहिसिपरिसाणीयायप्परक्खेहिं संपरिवुडा' सह लोकपालैः-सोमादिभिदिक्पालकनियुक्तकैः या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्चअङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमार्गः सुरवरगणेश्वरैः प्रयतैः ‘समणुगम्मतसस्सिरीय'त्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः सर्वादर१. ०न्ति विव्वर(विक्क J)यति चिह्नप्रधानानि किम्भूता ?-JBI| 2. AA चिह्नद्वयमध्यवर्तिपाठ: BJ मु. नास्ति, / पु.प्रे. वृत्तौ वाचनान्तरे च अस्ति 3. ०यादत्ताबद्धमाणगकाम० / पु.प्रे. // Page #163 -------------------------------------------------------------------------- ________________ सूत्र - 51.] वैमानिकदेववर्णनम् विभूषिताः सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्घन जयशब्दः कृत आलोके-दर्शने येषां ते तथा / _ 'मिग 1 महिस 2 वराह 3 छगल 4 दद्दुर 5 हय 6 गयवइ 7 भुयग 8 खग्ग 9 उसभंक 10 विडिमपागडियचिंधमउडा' मृगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराह:-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु-विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानि-रत्नादिदीप्त्या प्रकाशितगादिलाञ्छनानि मुकुटानि येषां ते तथा / पालक 1 पुष्कर 2 सौमनस 3 श्रीवत्स 4 नन्द्यावर्त 5 कामगम 6 प्रीतिगम 7 मनोगम 8 विमल 9 सर्वतोभद्र 10 नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थः, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शंक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति / किंविधैस्तैरित्याह- तरुणदिवायरकरातिरेगप्पभेहिं मणि-कणग-रयण-घडिय-जालुज्जल [ हेम ]जालपेरंतपरिगतेहिं सपतर-वरमुत्तदाम-लंबंतभूसणेहिं पचलियघंटावलिमहरसद्द-वंस-तंति-तल-ताल-गीय-वाइय-रवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ यं सोभयंता तुरियं संपट्ठिया 'थिरजसा देवेंदा हट्टतुट्ठमणसा, सेसावि य कप्पवरविमाणाहिवा सुरवरा सविमाणविचित्तचिंध-नामंकविगडपागडमउडाडोवसुभदंसणिज्जा, ते वि समणिति सुरवरिंदे लोगंतिविमाणवासिणो यावि देवसंघाया पत्तेयविरायमाण-विरइयमणिरयण-कुंडल-भिसंत-निम्मल-नियगंकियविचित्तपागडिय-चिंधमउडा, दायंता अप्पणो समुदयं, पेच्छंता वि य परस्स रिद्धीओ उत्तमाओ, एवं 'तरुणदिवागरकरातिरेगप्पहेहिं' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणि-कणग-रयण-घडिय-जालुज्जल-हेमजालपेरंतपरिगएहिं' मणिकनकरत्नैघटितं-युक्तं यज्ज्वालोज्ज्वलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि यानि तथा तैः, 'सपयर-वरमुत्तदाम-लंबंतभूसणेहिं' सह प्रतरैः-आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, ‘पचलियघंटावलिमहुरसद्द-वंस१. -- चिह्नद्वयमध्यवर्तिपाठः पु प्रे. / अस्ति अभयदेवसूरिवृत्तौ वाचनान्तरेऽपि दृश्यते / मु. J आदर्श अत्र 'ओइण्णा वंदका जिणिंद' इति पाठः / / 2. ०हेमजाल०अ.टी. / ०ज्जलजाल० पु प्रे.. // 3. थिरयसा देवसा देवें० खं. / / 4. तानि -Jम. | यानि तानि - खं. // श्री औप. 12 Page #164 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् तंति-तल-ताल-गीय-वाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्च-वेणुस्तन्त्री च-वीणा तलतालाश्च-हस्तताला अथवा तलाश्च-हस्ता: तालाश्च-कंशिका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्वः, अतस्तेषां यो रवः-शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेण मनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं, 'हट्टतुट्ठमणस'त्ति अतीव तुष्टचित्ता: ‘सेसावि य'त्ति इन्द्रसामानिकादयः, तानेवाह-'कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थः, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्तचिंध-नामंकविगड[पागड]मउडाडोव-सुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकटप्रकटमुकुटानां च य आटोप:-स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो यावि देवसंघाय'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः, 'पत्तेयविरायमाण-विरइय-मणिरयणकुंडल-भिसंत-निम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येकं विराजमानानिशोभनानि विरचितानि-कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा,भिसंतत्ति-दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि-विविधानि प्रकटितानि-प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानि यैस्ते तथा, तथा 'दायंत'त्ति दर्शयन्तः 'अप्पणो समुदयंति आत्मीयं ऋद्ध्यादिसमूहं 'पेच्छंता वि य परस्स कप्पालया सुरवरा जिणिंदवंदणनिमित्तभत्तीए चोइयमई हरिसियमणसा य जीयकप्पमणुव्वत्तमाणा देवा जिणदंसस्सुयागमणजणियहासा, विपुलबलसमूहपिंडिया, संभमेणं गगणतल-विमल-विपुल-गमणगतिचवलचलियमणपवणजइणसिग्घवेगा, नाणाविहजाणवाहणगया ऊसियविमलधवलायवत्ता विउव्वियजाणवाहणविमाणदेहरयणप्पभाए उज्जोवेंता नहं वितिमिरं करेंता सव्विड्डीए हुलितं पयाता-पसढिलवरमउडतिरीडधारी कुंडलउज्जोइयाणणा मउडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभवन्नगंधफासा उत्तमवेउव्विणो पवरवत्थगंधमल्लधरा महिड्डीया जाव पज्जुवासंति। 1. विचित्रि० B खं.J / 2. JB | शोभमानानि-मु. // 3. विवहवत्थ० मु. JV / 4. द्रष्टव्यं सूत्र 47 // Page #165 -------------------------------------------------------------------------- ________________ सूत्र - 51] देवीवर्णनम् 91 रिद्धीओ 'त्ति - प्रेक्षमाणाश्च परभॊः उत्तमाः, एवं कल्पालयाः सुरवराः 'जिणिंदवंदणनिमित्तभत्तीए'त्ति जिनेन्द्रवन्दनहेतुभूतभावेन 'चोइयमइ 'त्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पम वर्तमाना देवाः 'जिणदसणूस्सुयागमण-जणियहासा' जिनदर्शनाय यदुत्सुकं-शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा, 'विपुलबलसमूहपिडिया' विपुलो बलसमूहः-सैन्यसमुदयः पिण्डितो यैस्ते तथा, कथमित्याह-'संभमेणं'ति भक्तिकृतौत्सुक्येन 'गगणतल-विमल-विपुल-गमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानिरथादीनि वाहनानि-गजादीनि उच्छ्रितविमलधवलातपत्राः, 'विउव्वियजाणवाहणविमाण-देहरयणप्पभाए'त्ति वैक्रियाणां यानादीनां 4 रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नहं' कथमित्याह-'वितिमिरं करेंता' नभ एवेति 'सव्विड्डीए' युक्ता इति शेषः, 'हुलिय'ति शीघ्रं प्रयाताः / गमान्तरमिदम्-'पसिढिलवरमउडतिरीडधारी' प्रश्लथा:-शिथिलबन्धना, गाढबन्धनानां बाधाजनकत्वात् [वर] मुकुटाश्चतुरस्राः शेखरविशेषाः तिरीटास्त एव शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, 'मउडदित्तसिरय'त्ति मुकुटेन दीप्ताः शिरोजा-मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'रत्ताभ'त्ति लोहितवर्णाः ‘पउमपम्हगोर 'त्ति कमलगर्भकान्ताः पीता इत्यर्थः, 'सेय'त्ति शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, यदाह "कणगत्तयरत्ताभा सुरवसभा दोसु होंति कप्पेसु / .. तिसु होति पम्हगोरा तेण परं सुकिला देवा // 1 // " शेष व्यक्तमेवेति / -तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउब्भवित्था ताओ णं अच्छराओ धंत-धोय-कणगरुयगसरिसप्पभाओ समतिक्कंता य बालभावं मज्झिमजरढवयविरहिया अणतिवरसोमचारुरूवा निरुवहयसरसजोव्वण-कक्कस-तरुणवयभावमुवगयाओ निच्चमवद्रियसभावा सव्वंगसुंदरीओ इच्छितनेवत्थरइयरमणिज्ज१. ०वर्तयमाना० B Jखं. / / 2. तच्च - खं नास्ति // ३.कनकत्वग्रक्ताभा: सुरवृषभा द्वयोर्भवन्ति कल्पयोः। त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः // 1 // 4... चिह्नद्वयमध्यवर्तिपाठ: मु. नास्ति / पु प्रे. / वर्तते वृत्तावपि वाचनान्तरेण कियान् पाठो दृश्यते // Page #166 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् ___पुस्तकान्तरे देवीवर्णको दृश्यते, स चैवम्-'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउब्भवित्था, ताओ णं अच्छराओ धंत-धोय-कणग-रुयगसरिसप्पभाओ' ध्मातम्-अग्निना तापितं धौतं-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वणेस्तत्सदृशप्रभाः गौराङ्गय इत्यर्थः, 'समइक्कंता य बालभावं'ति अतिक्रान्ता इव शिशुत्वं, मध्यम-जरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोमचारुरूवा' अनतिवरम्-अविद्यमानहासतया प्रधानं न विद्यते अतिवरं यस्मात्तदनतिवरमिति वा सौम्यं-नीरोगं चारु-शोभनं रूपं यासां तास्तथा, 'निरुवहयसरसजोव्वण-कक्कसतरुणवयभावमुवगयाओ' निरुपहतं-रोगादिना अबाधितं सरसं च शृङ्गाररसोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवन-तरुणभावयोर्यद्यप्येकार्थता तथापि सरसत्वा-ऽश्लथाङ्गत्वलक्षणयोर्मन:-शरीराश्रितयोः प्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, 'निच्चमवट्ठिय-सहावा' न जरां प्राप्नुवन्तीत्यर्थः, 'सव्वंगसुंदरीओ'त्ति व्यक्तम् 'इच्छियनेवत्थरइयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वा अत एव रमणीयो गृहीत:-आत्तो गहियवेसा किं ते हारद्धहारपाउत्तरयणकुंडल-वामुत्तगहेमजाल-[ मणिजाल ]कणगजालग-सुत्तग-उरितिय-कडग-खद्ध-एगावलि-कंठसुत्तमगहग-धरच्छ-गेवेज्ज-सोणिसुत्तग-तिलग-फुल्लग-सिद्धत्थियकण्णवालिय-ससि-सूर-उसभ-चक्कय-तलभंगय-तुडिय-हत्थमालयहरिस-केऊर-वलय-पालंब-पलंब-अंगुलेज्जग-वलक्ख-दीणारमालिया, चंदसूरमालिया-कंचि-मेहल-कलाव-पयरग-परिहेरग-पायजालघंटियाखिखिणि-रयणोरुजाल-खुड्डियवरणेउरचलणमालिया-कणगणिगलजालग-मगरमुहविरायमाणने उरपचलिय-सद्दालभूसणधरीओ, वेष:-आकृतिविशेषो यकाभिस्तास्तथा, “किं ते 'त्ति तद्यथार्थः 'हारऽद्धहार-पाउत्तरयणकुंडल-वामुत्तगहेमजाल-मणिजाल-कणगजाल-सुत्तग-उरितिय-कडग-खड्डुगएगावलि-कंठसुत्त-मगहग-धरच्छ-गेवेज्ज-सोणिसुत्तग-तिलग-फुल्लग-सिद्धत्थियकण्णवालिय-ससि-सूर-उसभ-चक्कय-तलभंगय-तुडिय-हत्थमालय-हरिस-केऊर१. . पु.प्रे. / खड्डुग एगा०वृत्तौ // Page #167 -------------------------------------------------------------------------- ________________ सूत्र - 51] देवीवर्णनम् वलय-पालब-पलंब-अंगुलिज्जग-वलक्ख-दीणारमालिया-चंदसूरमालिया-कंचिमेहल-कलाव-पयरग-परिहेरग-पायजालघंटिया-खिखिणि-रयणोरुजाल-खुड्डियवरनेउर-चलणमालिया-कणगणिगल-जालग-मगरमुहविरायमाणनेउरपचलियसद्दालभूसणधरीओ 'त्ति हारादीनि मकरमुखविराजमाननूपुरान्तानि प्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा, तत्र हार:-अष्टादश-सरिकः अर्द्धहारो-नवसरिकः पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानि रत्नकुण्डलानि-प्रतीतानि अथवा प्रयुक्तरत्नकुण्डलानि-प्रयुक्तरत्नानि यानि कुण्डलानि तानि तथा तथा व्यामुक्तकानिपरिहितानि प्रलम्बितानि वा यानि हेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजाल-हेमजालयोस्तु आकारकृतो विशेषः स च रूढिगम्यः, सूत्रकं-वैकक्षककृतं सुवर्णसूत्रम् 'उरितिय'त्ति उरसि त्रिकं त्रिसरकं कटकानिकङ्कणानि खड्डुगत्ति-अङ्गलीयकविशेषः एकावली-नानामणिकमयी माला कण्ठसूत्रंगलावलम्बि सङ्कलकविशेषः मगधकं धराक्षं च रूढिगम्यं, ग्रैवेयकं-कण्ठकः श्रोणिसूत्रकंसौवर्ण कटीसूत्रं तिलको-विशेषको ललाटाभरणमित्यर्थः, फुल्लकं-पुष्पाकृतिललाटाभरणं सिद्धाथिका-सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका-कर्णोपरितनभागभूषणविशेषः शशि-सूर-ऋषभ-चक्रकानि तलभङ्गकं च रूढिगम्यानि, त्रुटिका:बाहुरक्षिकाः हस्तमालक:-अङ्गणेत्रिका हरिसत्ति-रूढिगम्यं केयूरम्-अङ्गदं बाह्वाभरणविशेष: वलयानि-कटकविशेषाः प्रालम्बो-झुम्बनकं प्रलम्बो गलाभरणविशेषः इत्यर्थः अङ्गलीयकानि-अङ्गल्याभरणविशेषाः वलाक्षं-रूढिगम्यं दीनारमालिका-चन्द्रमालिका-सूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्ची-मेखलयोः कट्याभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः, कलाप:-कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं प्रतरकाणि वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति-रूढ्यवसेयं, पादजालघण्टिका:पादाभरणविशेषा किङ्किणीका:-क्षुद्रघण्टिकाः रत्नोरुजालं-रत्नमयं जङ्घयोः प्रलम्बमानं सङ्कलकं क्षुद्रिका:-तत्प्रान्तघण्टिकाः वरनूपुराणि - प्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः कनकनिगलानिनिगडाकारः सौवर्णः पादाभरणविशेषः जालकं-चरणाभरणविशेषः, मकरमुखविराजमानदसद्धवन्न-राग-रइतरत्त-मणहरे महग्घा णासाणीसासवातवज्झे चक्खुहरे वन्नफरिसजुत्ते हयलालापेलवाइरेगे धवले कणयखचितंतकम्मे आगासफालिय१. स्वर्ण० BJ // 2. खुड्ड० खं // Page #168 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् सरिसप्पभे अंसुए नियत्थाओ आयरेणं तुसार-गोक्खीर-हार-दगरय-पंडुरदुगुल्ल सुकुमाल-सुकयरमणिज्जउत्तरिज्जाइं पाउयाओ वरचंदणचच्चिया नूपुराणिप्रतीतानि / 'दसद्धवण्ण-राग-रइयरत्त-मणहरे 'त्ति दशार्द्धवर्णैः-पञ्चवर्णं रागैरञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्घाणि, नासानिःश्वासवायुवाह्यानि लघूनीत्यर्थः, चक्षुर्हराणि अङ्गावारकत्वात्, वर्णस्पर्शयुक्तानि अतिशयवद्वर्णादीनीत्यर्थः, 'हयलालापेलवाइरेगे' अश्वलालाभ्यः सकाशात् पेलवानि-सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले 'त्ति कानिचिद्धवलानि, 'कणगखचियंतकम्मे' कनकखचितं-सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे' आकाशस्फटिकयोराकाशरूपस्फटिकस्य वा सदृशी प्रभा येषां तानि तथा 'अंसुए नियत्थाओं'त्ति वस्त्राणि निवसिताः, आयरेणं'ति व्यक्तं, 'तुसार-गोक्खीर-हार-दगरय-पंडुर-दुगुल्ल सुकुमाल-सुकय-रमणिज्जउत्तरिज्जाइं पाउयाओ'त्ति व्यक्तं, नवरं तुषारं-हिमं दगरयत्तिउदकरजस्तद्वत् पाण्डुराणि यानि दुकूलानि-वस्त्राणि तान्येव सुकुमालानि सुकृतानि रमणीयानि वराभरणभूसियाओ सव्वोउयसुरभिकुसुमसुरइयविचित्तवरमल्लधारिणीओ, सुगंधिचुनंगराग-वरवास-पुप्फपूरगविराइया अधियसस्सिरीया उत्तमवरधूवधूविया सिरीसमाणवेसा दिव्वकुसुम-मल्ल-दाम-पब्भंजलिपुडाओ उच्चत्तेण य सुराण थोतूणमुच्छियाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोम्मदंसणाओ उक्का इव उज्जोवेमाणीओ, विज्जुघणमिरीइसूरदिप्पंततेयअहियतरसन्निकासाओ, सिंगारागारचारुवेंसाओ संगतगतहसिय-भणित-चिट्ठित-विलास-सललियसंलावनिउण-जुत्तोवयारकुसलाओ, च यान्युत्तरीयाणि तानि तथा तानि प्रावृताः, 'वरचन्दनचर्चिताः वराभरणभूषिता' इति व्यक्तं, 'सव्वोउयसुरभि-कुसुम-सुरइयविचित्तवरमल्लधारिणीओ' सर्वर्तुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्यं-मालां धारयन्ति यास्तच्छीलाश्च तास्तथा, 'सुगंधिचुण्णंगरागवरवास-पुष्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च-देहरञ्जनेन वरवासैः पुष्पपूरकेण च पुष्परचनाविशेषेण विराजिता यास्तास्तथा, 'अहियसस्सिरीया' अधिकं सह श्रिया-शोभया यास्तास्तथा, 'उत्तमवरधूवधूविया' उत्तमानां मध्ये यो वरधूपः स तथा तेन धूपेन धूपिता:१. Jमु.। अङ्गधार० खं. // 2. खं. / अतिशयवर्णा०मु. // 3. Jमु.। आयारेणं - खं. // - 4. ०णविभू० खं. // 5. ०सु० B खं. नास्ति // Page #169 -------------------------------------------------------------------------- ________________ सूत्र - 51] देवीवर्णनम् कृतसौगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्री:-देवता सा च लोके शोभनवेषेति रूढा अतस्तयोपमा कृतेति, 'दिव्वकुसुम-मल्ल-दाम-पब्भंजलिपुडाओ' दिव्यैः-वरैः कुसुमैःअविकसितैः माल्यैः-विकसितैः दामभिश्च-तन्मयमालाभिः प्रह्वाः-पूजासज्जाः अञ्जलिपुटा:अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिताः, 'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओ 'त्ति चन्द्रस्येव विलास:-कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विज्जुघणमिरीइ-सूरदिप्पंत-तेयअहियतरसंनिकासाओ' विद्युतो ये घना मरीचयःकिरणाः सूरस्य च यद्दीप्तं-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिासां तास्तथा, 'सिंगारागारचारुवेसाओ' शृङ्गारो-रसविशेषस्तत्प्रधान आकारः-आकृतिश्चारुश्च वेषो-नेपथ्यं यासां तास्तथा, अथवा शृङ्गारस्या-गारमिव-गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसिय-भणिय-चेट्ठिय-विलास-सललियसंलावनिउण-जुत्तोवयारकु सलाओ' सङ्गतानि-उचितानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं-गमनं हसितं-हासः भणितं-वचनं चेष्टितं-चेष्टा विलासो-नेत्रविकारः, यदाह___ "हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः / - विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः // 1 // " सललितः-समाधुर्यः संलापः-परस्परभाषणम्, आह च- "संलापो भाषणं मिथः'' अथवा ललितेन सह यः संलापः स तथा, ललितलक्षणं चेदम् "हस्तपादाङ्गविन्यासो, भ्रूनेत्रौष्ठप्रयोजितः / सौन्दर्यं कामिनीनां यल्ललितं तत्प्रकीर्तितम् // 1 // " सुंदरथण-जहण-वयण-कर-चरण-नयण-लावन्न-रूव-जोव्वण-विलासकलियाओ सुरवधु [ ओ ] सिरिस-णवणीय-मउय-सुकुमालतुल्लफासाओ, ववगयकलिकलुसधोतनिद्धंतरयमलाओ, सोमाओ कंताओ पियदंसणाओ सुरूवाओ जिणभत्तिदंसणाणुरागेण हरिसियाओ ओवतिया यावि जिणसगासं दिव्वेणं गंधेणं जाव नामगोत्ताइं साधेति ठितियाओ चेव सपरिवाराओ नच्चासन्ने नाइदूरे सुस्सूसमाणीओ नमसमाणीओ अभिमुहीओ विणएणं पंजलिकडाओ. पज्जुवासंति // 51 // उपचार:-पूजा / 'सुन्दरस्तन-जघन-वदन-कर-चरण-नयन-लावण्य-रूप-यौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीये१. द्रष्टव्यं - सू.४७ // Page #170 -------------------------------------------------------------------------- ________________ 96 श्री औपपातिकसूत्रम् नेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम् "स्थानाऽऽसन-गमनानां हस्त-भ्रू-नेत्रकर्मणां चैव। उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् // 1 // " इति / श्लिष्ट इति सुश्लिष्टः 'सुरवधुओ'त्ति विशेष्यपदं, 'सिरीस-नवणीयमउयसुकुमालतुल्लफासाओ' शिरीषं-शिरीषाभिधानतरुकुसुमं नवनीतं च-म्रक्षणं ते च ते मृदुक-सुकुमारे च-अत्यन्तसुकुमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शो यासां तास्तथा, 'ववगयकलिकलुसधोयनिद्धंतरयमलाओ' व्यपगते कलिकलुषे-राटीपापकर्मणी यासां तास्तथा धौतौ-प्रक्षालितौ नितिौ दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौत-निर्माताविव धौत-निर्मातौ रजो-मलौ यासां तास्तथा, ततः कर्मधारयः, 'सोमाओ 'त्ति सौम्या-नीरुजः 'कंताओ'त्ति काम्या: 'पियदंसणाओं'त्ति सुभगाः, सुरूपा इति व्यक्तं, 'जिणभत्तिदंसणाणुरागेण हरिसियाओ 'त्ति जिनं प्रति भक्त्या कृत्वा यो दर्शनानुरागो-दर्शनेच्छा स तथा तेन हर्षिताः सञ्जातरोमाञ्चादिहर्षकार्याः, ओवइया यावि'त्ति अवपतिताश्चाप्यवतीर्णाः, 'जिनसगासंति जिनसमीपे, 'दिव्वेण'मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ चेव'त्ति ऊर्ध्वस्थानस्थिता इति / / 51 // 52 - तए णं चंपाए नयरीए सिंघाडग-तिग-चउक्त चच्चर-चउम्मुहमहापहपहेसु महया जणसद्दे इ वा जणवूहे इ वा जणबोले इ वा जणवाए ति वा जणुलावे ति वा जणकलकले ति वा जणुम्मी ति वा जणुक्कलिया ति वा जणसन्निवाए इ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ, एवं भासइ, एवं पन्नवेइ, एवं परूवेइ,- एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे - 'तित्थगरे सयंसंबुद्धे पुरिसोत्तमे जाव संपाविउकामे पुव्वाणुपुब्बि चरमाणे गामाणुगामं दूइज्जमाणे -इहमागते इह संपत्ते इह समोसढे इहेव चंपाए नयरीए बहिया पुन्नभद्दे चेइए अहापडिरूवं उग्गहं ओगेण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। [52] 'तए णं'ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थ:सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटकं१. मु. J / कांताओ-खं. // 2. उव० खं. J // 3. तुला-रायप.सू.६८७ // 4. जणवाएति वा-मु. नास्ति, पुप्रे. अस्ति / .5. --- चिह्नद्वयमध्यवर्ति पाठः मु. B.J. V. N. वर्तते / पु प्रे. मध्ये एतत्पाठस्थाने इत्थं पाठः 'जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सुहं सुहेणं विहरमाणे' // ६.द्र. सू. 16 // 7. ०त्ता अरहा जिणे केवली गणपरिवुडे संजमेण-पु प्रे.. || Page #171 -------------------------------------------------------------------------- ________________ 97 सूत्र - 52] चंपायां प्रभुवीरागमने जनवादः सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थः त्रिकं-यत्र स्थाने रथ्यात्रयमीलको भवति, चतुष्कं-यत्र रथ्याचतुष्कमीलकः स्यात्, चत्वरं-यत्र बहवो मार्गा मिलन्ति, चतुर्मुखं-तथाविधदेवकुलादि, महापथो-राजमार्गः, पन्था-रथ्यामात्रं, 'महया जनसद्दे इ व'त्ति महान् जनशब्द:-परस्पराऽऽलापादिरूपः इकारो वाक्यालङ्कारार्थो वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा 'सद्देइ वत्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, क्वचित् 'बहुजणसद्दे इ वत्ति पाठो व्यक्तश्च, यत्र च जनव्यूह इति वा-लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थः, एवं सर्वत्र, क्वचित्पठ्यते-'जणवाए इ वा जणुल्लावे इ वा' इति तत्र जनवादोजनानां परस्परेण वस्तुविचारणम् उल्लापस्तु-तेषामेव काक्वा वर्णनम्, आह च '" स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः / काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः // 1 // " एवं बोल:-अव्यक्तवर्णो ध्वनिः, कलकलः-स एवोपलभ्यमानवर्णविभागः, ऊर्मिः-सम्बाधः उत्कलिका-लघुतरः समुदाय एव, सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, "एव'मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ'त्ति, आख्याति सामान्येन 'भासइ'त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह-'प्रज्ञापयति प्ररूपयति चे'ति, अथवा आख्यातिसामान्यतः, भाषते-विशेषतः, प्रज्ञापयति-व्यक्तपर्यायवचनतः, प्ररूपयति-उपपत्तितः, ‘इह आगए'त्ति चम्पायाम् इह संपत्ते 'त्ति पूर्णभद्रे इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह'इह चंपाए' इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपम् उचितमित्यर्थः / ___तं महप्फलं खलु देवाणुप्पिया तहारूवाणं अरहंताणं भगवंताणं नामगोत्तस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विपुलस्स अट्ठस्स गहणताए ? तं गच्छामो णं देवाणुप्पिया समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो / एतं णे पेच्चभवे य हियाए सुहाए खमाए नीस्सेयसाए अणुगामियत्ताए भविस्सइ त्ति कट्ट बहवे 1. आयरियस्स J पु प्रे.. // 2. B / इहभवे परभवे-पुप्रे.॥ 3. कटु तए णं चंपाए नयरीए बहवे-पुप्रे. // श्री औप. 13 Page #172 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् ___तं महप्फलं'ति यस्मादेवं तस्मान्महद्-विशिष्टं फलम्-अर्थो भवतीति गम्यं, 'तहारूवाणंति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, नामगोयस्सवित्ति नाम्नो-यादृच्छिकाभिधानस्य गोत्रस्य-गुणनिष्पन्नाभिधानस्य 'सवणयाए 'त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण'त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अङ्गेत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए 'त्ति अभिगमनम्- अभिमुखगमनं, वन्दनं-स्तुतिः, नमस्यनंप्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः, पर्युपासनं-सेवा, एतेषां भावस्तत्ता तया, तथा 'एगस्सवि'त्ति एकस्यापि आरियस्स' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स'त्ति धार्मिकस्य धर्मप्रयोजनत्वात्, अत एव सुवचनस्येति, 'वंदामो 'त्ति स्तुमः ‘नमंसामो'त्ति प्रणमामः 'सक्कारेमो 'त्ति सत्कुर्मः, आदरं वस्त्राद्यर्चनं वा विदध्मः, 'सम्माणेमो 'त्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याणंकल्याणहेतुत्वादभ्युदयहेतुमित्यर्थो, भगवन्तमिति योगः, मङ्गलं-दुरितोपशमहेतुं दैवतं-देवं चैत्यम्-इष्टदेवप्रतिमा तदिव चैत्यं, पर्युपासयाम: सेवामहे, 'एयं णे'त्ति एतद् भगवद्वन्दनादि अस्माकं 'पेच्च भवे'त्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए 'त्ति हिताय पथ्यान्नवत् 'सुहाए'त्ति सुखाय शर्मणे 'खमाए'त्ति क्षमाय सङ्गतत्वाय 'निस्सेयसाए'त्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा-इतिहेतोरित्यर्थः, उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, एवं दुपडोयारेणं राइन्ना इक्खागा नाता कोरव्वा खत्तिया माहणा भडा जोहा पसत्थारो मलाई लेच्छई लेच्छापत्ता अण्णे य बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइसत्थवाहप्पभितयो अप्पेगइया वंदणवत्तियं, अप्पेगइया पूयणवत्तियं, एवं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अट्ठविणिच्छयहेडं असुयाइं सुणेस्सामो सुयाइं निसंकियाई करेस्सामो अप्पेगइया अट्ठाइं हेऊइं कारणाइं वागरणाइं पुच्छिस्सामो अप्पेगइया सव्वओ समंता मुंडे भवित्ता 1. नामागो० खं. J || 2. Jमु. / आयरि० खं. // 3. अनु० खं. J // 4. खं. / / इक्खागा नाता कोरव्वा- मु. JV नास्ति / 5. खत्तिया खत्तियपुत्ता माहणा माहणपुत्ता भडा भडपुत्ता जोहा जोहपुत्ता पसत्थारो पसत्थारपुत्ता मल्लइ मल्लइपुत्ता लिच्छइ लिच्छइपुत्ता-इति पुप्रे..॥ Page #173 -------------------------------------------------------------------------- ________________ सूत्र - 52.] प्रभुवीरसमवसरणगमनोत्सुकता अगाराओ अणगारियं पव्वइस्सामो, अप्पेगइया पंचाणुव्वतियं सत्तसिक्खावईयं दुवालसविहं 'गिहिधम्म पडिवज्जिस्सामो अप्पेगइया अन्नमन्नमणुवत्तमाणा अप्पेगइया जिणत्तिरागेणं अप्पेगतिया जीयमेयं ति कठ्ठ ण्हाया 'उग्ग'त्ति आदिदेवा-वस्थापिताऽऽरक्षवंशजा: 'उग्गपुत्त'त्ति त एव कुमारावस्था: 'भोग'त्ति आदिदेवावस्थापित-गुरुवंशजाः ‘भोगपुत्त'त्ति त एव कुमारावस्थाः / ___एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठ्यते 'इक्खागा नाया कोरव्वा' तत्रेक्ष्वाकवो-नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवंश्या वा कोरव्वत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः माहणत्ति-प्रतीताः भडत्ति-शूराः जोहत्ति-योधाः सहस्रयोधादयः पसत्थारोत्ति-धर्मशास्त्रपाठकाः 'मलाई लेच्छइ 'त्ति मल्लकिनो लेच्छंकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजा:"नवमलई नवलेच्छई कासीकोसलगा अट्ठारस गणरायाणो" इति, 'राईसर-तलवरमाडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहपभितिओ'त्ति राजानो-'माण्डलिका ईश्वरा-युवराजाः, अणिमाद्यैश्वर्ययुक्ता इति केचित्, तलवरा:-परितुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः माडम्बिकाः- मडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः इभ्या:-य व्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः 'वंदणवत्तियं'ति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्ठाई हेऊइं कारणाई वागरणाई पुच्छिंस्सामो 'त्ति क्वचिद् दृश्यते, तत्र अर्थान्-जीवादीन् हेतून्-तद्गमकानन्वयव्यतिरेकयुक्तान् कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानिपरप्रश्नितार्थोत्तररूपाणि / कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता उच्छोलणपधोता सिरसा कंठे[ण ] मालकडा आविद्धमणि-सुवण्णा कप्पिय-हारद्धहार-तिसर-पालंबपलंबमाण-कडिसुत्त-सुकयसोहाभरणा पवरवत्थपरिहिता चंदणोलित्तगातसरीरा A सव्वालंकारविभूसिया आयरेणं सव्विड्डीए नियगपरियाल१. B मु. / सावगधम्म - पुt. L // 2. Jमु.। नागत्ति- खं. // 3. Jमु.। मण्ड० खं.। 4. माण्डविका:मण्डपाधिपा:- मु. / / 5. AA चिह्नद्वयमध्यवर्तिपाठः पुप्रे. / अस्ति B मु. नास्ति / Page #174 -------------------------------------------------------------------------- ________________ 100 श्री औपपातिकसूत्रम् संपरिवुडाA अप्पेगतिया हयगता एवं गयगया रहगया जाणगया जुग्गगया गिल्लिगया थिल्लिगया पवहणगया सीयगता संदमाणियागया अप्पेगतिया पादविहारचारेण पुरिसवग्गुरापरिक्खित्ता वग्गावरिंग गुम्मागुम्मि महया उक्किट्ठिसीहनाय-बोल-कलकलरवेणं पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा * पायदद्दरएणं भूमीकंपेमाणा अंबरतलं पिव फोडेमाणा एगदिसिं एगाभिमुहा 'चंपाए नगरीए मज्झंमज्झेणं निग्गच्छंति निग्गच्छित्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छंति उवागच्छित्ता समणस्स भगवतो महावीरस्स अदूरसामंते छत्तादीए तित्थगरातिसेसे पासंति पासित्ता जाणवाहणाई ठावइंति ठवित्ता जाणवाहणेहितो पच्चोरुभंति पच्चोरुभित्ता- जाणाई मोएंति मोएत्ता वाहणाइं विसज्जेंति विसज्जित्ता __'कयबलिकम्म'त्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित्त'त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविघातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणपधोय'त्ति क्वचित्पठ्यते, तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौता:धौतगात्रा ये ते तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थं विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, "सिरसा कंठेण मालकड'-त्ति शिरसा कण्ठेन माला कृता-धृता यैस्ते तथा, 'आविद्धमणि-सुवण्ण'त्ति आविद्धं-परिहितं 'कप्पिय-हारऽद्धहार-तिसरयपालंबपलंबमाण-कडिसुत्त-सुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सुकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहिय'त्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा / वाचनान्तराधीतमथ पदपञ्चकं 'जाणगय'त्ति यानानि-शकटादीनि 'जुग्गगय'त्ति 1. सिबिय० // 2. इतोऽग्रे पुरे. [ मध्ये 'अप्पे पुरिसखंधवरगता' इत्यधिकः पाठः दृश्यते // 3. ०चारेण ण महया पुरिस० पुप्रे. L०चारिणो पु० मु. JV पाठां. / 4. चिह्नद्वयमध्यवर्तिपाठः पुप्रे. / अस्ति / 'भगवत्याम् (9/157) एतद् मूलपाठरूपेण उपलभ्यते' इति V पृ. 33 टिप्पण 16 / / 5. चंपं नयरिं म० पु प्रे. // 6.06 विट्ठभंति जाणवा० 2 जा० पु प्रे.। / / 7. -- चिह्नद्वयमध्यवर्तिपाठः पुप्रे.L, वृत्तौ वाचनान्तरे अस्ति, मु BJ नास्ति / / 8. खं. / सा कंठे मा० मु. J // 9. खं. / कण्ठे च माला-मु. J / 10. युंगगयत्ति- खं. // Page #175 -------------------------------------------------------------------------- ________________ सूत्र - 52] समवसरणं प्रति गमनम् युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि 'गिल्लित्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीवेति ‘थिल्लित्ति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु थिल्लीओत्ति अभिधीयन्ते 'पवहण'त्ति प्रवहणानि वेगसरादीनि 'सीय'त्ति शिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव ‘पादविहारचारेणं'ति पादविहाररूपो यश्चार:-सञ्चरणं स तथा तेन, 'पुरिसवागुर'त्ति वागुरा-मृगबन्धनं पुरुषा वागुरेव सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गावरिंग गुम्मागुम्मिति क्वचिद् दृश्यते, तत्र वर्गः-समानजातीयवृन्दं वर्गेण वर्गेण च भूत्वा वर्गावर्गि अत एवेहाऽव्ययीभावसमासः, गुम्मागुम्मिति-गुल्म-वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि, 'महय'त्ति महता, रवेणेति योगः, 'उक्किट्ठि-सीहनाय-बोलकलकलरवेणं'ति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवः स तथा तेन, ‘पक्खुब्भियमहासमुद्दरवभूयं पिव करेमाण'त्ति प्रक्षुभितमहाजलधे?षप्राप्तमिव-तन्मयमिव नगरं विदधाना इत्यर्थः, क्वचिदिदं . पदचतुष्टयं दृश्यते-'पायदद्दरेणं भूमि कंपेमाण'त्ति त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्ति पादपातप्रतिरवेणाऽऽकाशं स्फोटयन्त इव, ‘एगदिसिंति एकया दिशा पूर्वोक्तलक्षणया, ‘एगाभिमुह'त्ति एकं भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः 'तित्थगराइसेसे 'त्ति तीर्थकरातिशेषान् जिनातिशयान्, 'जाणवाहणाई ठावइंति'त्ति यानानि-शकटादीनि वाहनानि-गवादीनि स्थापयन्ति-स्थिरीकुर्वन्ति, क्वचिद् विट्ठब्भंती'ति दृश्यते, तत्र विशेषेण स्तम्भयन्तिनिश्चलीकुर्वन्ति / पुष्फतंबोलादीयं आउहमादीयं सच्चित्तालंकारं पाहणाओ य विसज्जेंति विसज्जित्ता एगसाडियं उत्तरासंगं करेंति आयंता चोक्खा परमसूइभूता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति तं जहाजाणवाहणविटुंभणयाए जाणवाहणपच्चोरुभणयाए एगसाडिएणं उत्तरासंगकरणेणं चक्खुफासे अंजलिप्पग्गहेण मणसो एगत्तीभावकरणेणं -जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता 1. अधुना गोलि गन्टुरजिला-इति जैन आगम साहित्य में भारतीय समाज पृ.१८२॥ 2. अन्नप० J // 3. J मु. / सीह० खं. // 4. पूर्वोत्तरल० खं.J // 5. ठइइंति-JB || 6. विठं० खं. J // Page #176 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिकडा पज्जुवासणाए पज्जुवासंति / - तं जहा / काइयाए वाइयाए माणसियाए, काइयाए ताव सुसमाहिय-पसंत-साहरितपाणिपादा अंजलिमउलियहत्था तित्थगरभिमुहा संचिटुंति, वाइयाए जं जं ___ इतो वाचनान्तरगतं बहु लिख्यते-'जाणाई मुयंति'त्ति भुवि विन्यस्यन्ति, 'वाहणाई विसज्जेंति'त्ति चरणार्थं मुत्कलयन्ति, 'पुष्फतंबोलाइयं आउहमातीयं सच्चित्तालंकारं 'ति सचित्तं च-सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्तीति योगः, किंरूपं सचित्तमित्याहपुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याहआयुधादिकम्, आयुधं-खड्गादि आदिशब्दाच्छत्र-चामर-मुकुटपरिग्रहः, ‘पाहणाओ यत्ति उपानहौ च, 'एगसाडियं उत्तरासंगंति एकशाटकवन्तमुत्तरीयविन्यासविशेषम्, 'आयंत'त्ति आचान्ताः-शौचार्थं कृतजलस्पर्शाः, 'चोक्ख'त्ति आचमनादपनीताशुचिद्रव्याः, ‘परमसुईभूय'त्ति अत एवात्यर्थं शुचीभूताः, 'अभिगमेणं'ति उपचारेण, 'अभिगच्छंति' भगवन्तमुपचरन्ति, 'चक्खुप्फासे'त्ति दर्शने 'मनसो एगत्तीभावकरणेणं'ति अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावकरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थः / कायिकपर्युपासनामाह-'सुसमाहिय-पसंत-साहरियपाणिपाया' सुसमाहितैः-बहिर्वृत्त्याऽत्यन्तनिभृतैः प्रशान्तैः-अन्तर्वृत्त्या उपशान्तैः सद्भिः संहृतंभगवं वागरेइ ‘एवमेयं भंते अवितहमेयं भंते असंदिद्धमेतं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! [ इच्छियपडिच्छियमेयं भंते !] सच्चे णं एस अढे से जहेयं तुब्भे वदहत्ति' कट्ट सम्मं विणएणं संपडिवज्जंति, माणसियाए तच्चित्ता तम्मणा तल्लेसा तदज्झवसिया तत्तिव्वज्झवसाणा तदप्पियकरणा तदट्ठोवउत्ता तब्भावणाभाविया एगमणा अविमणा अणण्णमणा जिणवयणधम्माणुरागरत्तमणा विकसियवरकमलनयणवयणा पज्जुवासंति - // 52 // 1.-- चिहनद्वयमध्यवतिपाठ: पु प्रे. [ अस्ति / मु. JB नास्ति / 2. सचि० खं. JII Page #177 -------------------------------------------------------------------------- ________________ सूत्र - 52 ] समवसरणगमनविधि: 103 संलीनीकृतं पाणिपादं यैस्ते तथा, अत एव 'अंजलिमउलियहत्था' अञ्जलिनाअञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह'एवमेयं भंते 'त्ति एवमेतद्भदन्त!-भट्टारकेति सामान्यतः ‘अवितहमेय'ति विशेषतः, अत एव 'असंदिद्धमेयं 'ति शङ्काया अविषय इत्यर्थः, अत एव 'इच्छियमेयं 'ति इष्टमस्माकमेतत्, अत एव 'पडिच्छियमेयंति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत्, इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते-'इच्छियपडिच्छियमेयं 'ति, 'सच्चे णं एस अट्टे प्राणिहितोऽयमर्थ इति / 'माणसियाए' 'तच्चित्त'त्ति तस्मिन् भगवद्वचने चित्तं-भावमनो येषां ते तच्चित्ताः, सामान्योपयोगापेक्षया वा तच्चित्ताः, 'तम्मण'त्ति तन्मनसो द्रव्यमन: प्रतीत्य विशेषोपयोगं वा, 'तल्लेस्स'त्ति तल्लेश्या: भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // " 'तयज्झवसिय'त्ति इहाध्यवंसायः अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्वज्झवसाण'त्ति तस्मिन्नेव-भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण'त्ति तस्मिन्-भगवत्यर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, 'तयट्टोवउत्त'त्ति तस्य-भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः, अत एव 'एगमण'त्ति अद्वितीयमनसः, अतिप्रशस्ततया प्रधानमनस इत्यर्थः / 'अविमण'त्ति अशून्यमनसः, अदीनमनसो वा प्रमुदितत्वात्, अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकाथिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसिय-वरकमल-नयण-वयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति // 52 / / Page #178 -------------------------------------------------------------------------- ________________ 104 श्री औपपातिकसूत्रम् 53- तए णं से पवित्तिवाउए इमीसे कहाए लद्धढे समाणे हट्टतुट्ठ जाव हियए - ते बहवे दिण्ण-भति-भत्त-वेतणए पुरिसे सद्दावेत्ति, ते बहवे जाव सद्दावेत्ता एवं वयासि-गच्छह णं तुब्भे देवाणुप्पिया ! समणाणं निग्गंथाणं समवसरणाइं गवेसह, तं जहा- आगंतारेसु आरामागारेसु आएसणेसु आवसहेसु पणियगिहेसु पणियसालासु जाणगिहेसु जाणसालासु कोट्ठागारेसु सुसाणेसु सुन्नागारेसु रुक्खमूलेसु / ___ तते णं ते पुरिसा पवित्तिवाउएणं एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयलपरिग्गहियं जाव कटु एवं सामिति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता समणाणं निग्गंथाणं समोसरणाई गवेसंति तं जहा-आगंतारेसु जाव रुक्खमूलेसु / ___ तत्थ णं एगे पुरिसे परिहिंडमाणे परिहिंडमाणे परिघोलमाणे परिघोलमाणे पुन्नभदं चेइयं उवगए, पासति य तत्थ समणं भगवं महावीरं सदेवमणुयासुराए परिसाए मज्झगयं धम्ममाइक्खमाणं तए णं से पुरिसे हट्टतुट्ठ 'जाव हियए जेणेव समणे भगवं महावीरं तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं करेति करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ पुन्नभद्दाओ चेइयाओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव चंपा नयरी जेणेव पवत्तिवाउए तेणेव उवागच्छइ तेणेव करयलपरि० जाव कटु पवित्तिवाउयस्स एयमटुं निवेएति / _तए णं से पवित्तिवाउए तस्स पुरिसस्स अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव हियए - हाए कयबलिकम्मे जाव अप्पमहग्घाभरणालंकारालंकियसरीरे सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता चंपं 1. द्र.सू.२०॥ 2. --- चिह्नद्वयमध्यवर्तिपाठः पु प्रे. [ अस्ति / मु. नास्ति // 3-4-5-6-7 द्रष्टव्यं सू. 20 // Page #179 -------------------------------------------------------------------------- ________________ सूत्र - 53-55 ] प्रभुवीरागमननिवेदनं कूणिकाय 105 नगरिं मझमझेणं-जाव नामगोत्तस्स वि सवणयाए हट्टतुट्ठ जाव भवंति से णं समणे भगवं महावीरे आइगरे जाव सुहं सुहेणं विहरमाणे इहमागए इहसंपत्ते इह समोसढे इहेव चंपाए नगरीए पुन्नभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरति तं एयमटुं देवाणुप्पिया ! णं पियट्ठयाए पियं भे भवउ // 53 // [53] 'समोसरणाइंति समवसरणानि-वसतयः 'गवेसहत्ति भगवदवस्थानावगमार्थं निरूपयत, क्व भगवानवस्थित इति जानीतेति भावः / 'आगंतारेसु वत्ति आगन्ताराणियेष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवर्तिगृहेषु ‘आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चाऽयस्कार-कुम्भकारादिस्थानानि, 'आवसहेसु व'त्ति आवसथा:-परिव्राजकस्थानानि, 'पणियगेहेसु व' त्ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु वत्ति भाण्डशालासु, गृहं सामान्यं शाला तु गृहमेव दीर्घतरमुच्चतरं च, एवं 'जाणगिहेसु जाणसालासु'त्ति :कोट्ठागारेसु'त्ति धान्यगृहेषु 'सुसाणेसु'त्ति श्मशानेषु 'सुन्नागारेसु'त्ति शून्यगृहेषु 'परिहिंडमाणे 'त्ति भ्रमन् ‘परिघोलेमाणे 'त्ति गमागमं कुर्वन् / 53 // 54 - तए णं से कूणिए राया तस्स पवत्तिवाउअस्स अंतियं एयमटुं सोच्चा निसम्म हट्ट - जाव तस्स पवत्तिवाउतस्स अद्धतेरससयसहस्साइं पीतिदाणं दलयइ दलइत्ता सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ // 54 // ___ 55 - तए णं कूणिए राया भिंभसारपुत्ते बलवाउअं आमंतेइ, आमंतित्ता एवं वदासी -खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हय-गय-रह-पवरजोहकलियं च चाउरंगिणि-सेन्नं सन्नाहेहि, सुभद्दापामोक्खाणं च देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्क-पाडियक्काइं जत्ताभिमुहाई जुत्ताइं जाणाई उवट्ठवेहि चंपं नगरिं सब्भितरबाहिरियं आसित्तसंमज्जिओवलित्तं सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु आसित्त-सित्तसुतिसम्मट्टरत्थंतरावणवीहियं मंचाइमंचकलियं नाणाविहरागमूसिय-ज्झय१. -* चिह्नद्वयमध्यवर्तिपाठस्थाने मु. मध्ये जेणेव बाहिरिया सच्चेव हेडिल्ला वत्तव्वया जाव णिसीयइ णीसीइत्ता तस्स पवित्तिवाउअस्स- इति पाठः // 2-3. द्र. सू. 20 / 4. द्र. सू. 19 / 5. B खं.JI आगन्तुगाराणि-मु. / / 6. हट्ठ जहा पढमे तहा इहंपि जाव पु.प्रे. / // 7. द्र. सू. 20 / / 8. धारिणिपा० / पु.प्रे. // 9. जुगाई - पु.प्रे. / एवमग्रेऽपि // श्री औप. 14 Page #180 -------------------------------------------------------------------------- ________________ 106 श्री औपपातिकसूत्रम् पडागाइपडागमंडियं लाउल्लोइय-महियं गोसीस-सरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियवंदणकलसं वंदणघडसुकयतोरणदुवारदेसभागं आसत्तोसत्त-विपुल-वट्ट-वग्घारिय-मल्लदामकलावं पंचवन्न-सरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव मघमघेतगंधद्भुयाभिरामं सुगंधवरगंधगंधिय-गंधवट्टिभूयं नडनट्टग० जाव तुणइल्लतुंबवीणिय-भुतग-मागहपरिगीतं अणेगतालायराणुचरियं करेह य कारवेह य करेत्ता य कारवेत्ता य ममेयमाणत्तियं पच्चप्पिणाहि णिज्जाहिस्समि समणं भगवं महावीरं अभिवंदए // 55 // 56 - तए णं से बलवाउए कूणिएणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठ 'जाव हियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं सामि! त्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता हत्थिवाउअं आमंतेइ, आमंतित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कणियस्स रणो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हय-गय-रहपवरजोहकलियं चाउरंगिणिं सेणं सण्णाहेहि, सण्णाहेत्ता एयमाणत्तियं पच्चप्पिणाहि // 56 // _ [55-56] प्रकृतवाचनाऽनुश्रीयते-'बलवाउयं'ति बलव्यापृतं-सैन्यव्यापारपरायणम् ''आभिसेक्कं ति अभिषेकमहतीत्याभिषेक्यं, 'हत्थिरयणं'ति प्रधानहस्तिनं 'पडिकप्पेहि'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्कं ति प्रत्येकमेकैकशः 'जत्ताभिमुहाई 'ति गमनाभिमुखानि 'जुत्ताई'ति युक्तानि-बलिवदियुतानि, क्वचित् 'युग्यानि' पठ्यन्ते, तानि च जम्पानविशेषाः, 'जाणाई 'ति शकटानि 'सब्भितरबाहिरिय'ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिकानगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तसंमज्जिओवलित्तं' आसिक्ताम्उदकच्छटेन सम्मार्जितां-कचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह-'सिंघाडग-तिगचउक्क-चच्चर-चउम्मुह-महापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहियं' आसिक्तानि-ईषत्सितानि सिक्तानि च-तदन्यथा अत एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा-मालकाः 1. द्र. सू. 2 // 2. द्र. सू. 20 // 3. अभि० BJ || 4. मर्हतीत्य० B खं.J // 5. सुइयस०J खं. // Page #181 -------------------------------------------------------------------------- ________________ सूत्र - 55-57] समवसरणगमनपूर्वारम्भः 107 प्रेक्षणकद्रष्ट्टजनोपवेशननिमित्तम् अतिमञ्चा:-तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'नाणाविहराग मूसिय-ज्झय-पडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः-ऊर्वीकृतैः ध्वजैः-चक्र-सिंहादिलाञ्छनोपेतैः पताकाभिः-तदितराभिरतिपताकाभिश्च-पताकोपरिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्तियं पच्चप्पिणाहि'त्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः / / 55-56 // 57 - तए णं से हत्थिवाउए बलवाउस्स एयमढे सोच्चा आणाए विणएणं वयणं पडिसुणेइ पडिसुणेत्ता छेयायरिय-उपदेस-मतिकप्पणा-विकप्पेहि सुणिउणेहिं उज्जलनेवत्थहत्थपरिवच्छियं सुसज्जं वम्मियसन्नद्धबद्धकवइतउप्पीलियंकच्छवच्छगेवेज्जबद्ध-गलवरभूसणविराइयं अहियतेयजुत्तं सललियवरकण्णपूरविराइों पलंबओचूलमहुयरकयंधकारं [57] 'हत्थिवाउए'त्ति हस्ति व्यावृतो महामात्रः, इह प्रदेशे 'आभिसेयं हत्थिरयणं'ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात्, 'छेयायरियउपदेस-मइकप्पणा-विकप्पेहिं छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता तस्योपदेशाद्या मति:-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लृप्तिभेदास्ते तथा तैः, किंविधैः?"सुनिउणेहिंति व्यक्तं, निपुणनरैर्वा, 'उज्जलनेवत्थहत्थपरिवच्छियंति उज्ज्वलनेपथ्येननिर्मलवेषेण 'हत्थंति-शीघ्रं परिपक्षितं-परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्ज्वलनेपथ्यैरिति, 'सुसज्जं'ति सुष्ठ प्रगुणं, वम्मियसण्णद्धबद्धकवइयउप्पीलियकच्छ वच्छगेवेज़्जबद्ध-गलवरभूसणविरायंतं'ति वर्मणि नियुक्ता वामिकाः तैः सन्नद्धं-कृत१. B खं. J | गउच्छिय० मु. // 2. उज्जलनेवत्थेहिं हत्थ० खं. / / उज्जलनेवत्थि० / / उज्जलणेवत्थं हव्वं परिवच्छियं-भग.वृ. पत्र 317 // 3. पु. प्रे. / सुसज्जं धम्मिअसण्णद्ध० मु. / सुसज्जं धम्मिय [वम्मिय ?] सण्णद्ध० VIV पृ. 36 टिप्पण 9 मध्ये "भगवती वृत्तौ (पत्र 317) उद्धृते औपपातिकपाठे 'चम्मियसण्णद्ध' इति पाठो व्याख्यातोऽस्ति-चर्मणि नियुक्ताश्चार्मिकास्तैः सन्नद्धः कृतसन्नाहश्चार्मिकसन्नद्धः / अस्मिन् प्रकरणे 'वम्मिय' इति पाठो सर्वथा उपयुक्तोऽस्ति / 'सण्णद्धबद्ध वम्मियकवए' (भ. 7/185) इति विशेषणं सैनिकस्य लभ्यते / 'युद्धसज्जे हस्तिनि चापि एतद्विशेषणमुपयुक्तमस्ति / सम्भाव्यते अस्य विपर्ययः 'धम्मिय' 'चम्मिय' रूपेण जातः // " 4. ०यवच्छकच्छगे० पु प्रे. L, भगवती०वृत्ति पत्र 317 // 5. ०जुत्तं विरइयवरकण्णपूरसललिय पलंबओचुलचामरोक्करकयंधकारं पु प्रे. / 'विरइयकण्णपूरसललियपलंबावचूलचामरुक्करकयंधयारं-इति भगवतीसूत्रवृत्तौ पत्र 317 / 6. व्यापृत० खं.J // 7. कृति० भग. वृ. 317 B || 8. ०गलयवर०मु BJ खं. / 9. भगवतीसूत्रवृत्तौ प. 317 B व-स्थाने च दृश्यते, चर्मणि, चार्मिक इत्यादिः मु.मध्ये व-स्थाने ध-वर्तते। धर्मणि-इत्यादि / Page #182 -------------------------------------------------------------------------- ________________ 108 श्री औपपातिकसूत्रम् सन्नाहं यत्तद्वार्मिक सन्नद्धं बद्धं कवचं-सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकवचिकम्, अथवा वर्मितादयः शब्दा एकार्था एव सन्नद्धताप्रकर्षख्यापनार्थाः भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, 'वक्षःकक्ष' इति पाठान्तरं, तथा बद्धं ग्रैवेयक-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति पाठान्तरं, ततो वर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजुत्तं 'ति प्रतीतम्, “अहिय-अहियतेयजुत्तं" ति क्वचिदृश्यते, तत्राधिकाधिकेन-अत्यर्थमधिकेन अहितानां वा शत्रूणामहितेन-अपथ्येन तेजसाप्रभावेण युक्तं यत्तत्तथा तत् / 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते ये वरकर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, ‘पलंबउच्चूलमयरकयंधयारं' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैःभ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत् वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्कर-कृतान्धकारं च चित्तपरिच्छेयपच्छयं पहरणावरणभरिय-जुद्धसज्जं सच्छत्तं सज्झयं सघंटे सपडागं पंचामेलयपरिमंडियाभिरामं ओसारियजमलजुयलघंटे विज्जुपिणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं गुलुगुलुगुलंतं मण-पवणजइणवेगं भीमं संगामियाओझं आभिसेक्कं हत्थिरयणं पडिकप्पेति पडिकप्पेत्ता, हयगय-रह-पवर-जोह-कलियं चाउरंगिणिं सेन्नं सण्णाहेति, सण्णाहेत्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता करयल जाव कटु बलवाउस्स तमाणत्तियं पच्चप्पिणति॥ 57 // यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छदं' चित्रः परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरणभरियजुद्ध सज्ज' प्रहरणावरणानाम्-आयुधकवचानां भृतं यत् युद्धसज्जं च-सङ्ग्रामप्रगुणं यत्तत्तथा तत् 1. धार्मिता० खं. / धर्मिता०मु. / / 2. खं. / ०ते वरे ये कर्ण०मुं.। ०ते ये कर्ण० J // 3. ०उकुल० खं. / उजल० BJ || 4 द्रष्टव्यं भगवतीसू. पृ. 317 B // 5. चंकमंतं मेहमिव गुलगुलुगुलेंतं पु प्रे. / / 'मेहमिव गुलगुलंतं (भगवतीसूत्रवृत्ति इति पत्र 318) 6. पु. प्रे. / संगामियाओज्ज-मु. / संगामियं अओझं पु.प्रे. / / 'भगवत्यां (7/175) "संगामियं अओझं' इति पाठो लभ्यते / अर्थसमीक्षया एष पाठः सम्यक प्रतिभाति" इति / पृ. 37 टि. 13 // Page #183 -------------------------------------------------------------------------- ________________ सूत्र - 57-59] समवसरणगमनाय यानसज्जतादि 109 पाठान्तरे 'सचापशरप्रहरणावरणभरितयुद्धसज्ज'मिति, सच्छत्रं सध्वजं सघण्टमिति व्यक्तम्, सपताकमित्यपि दृश्यते, तत्र पताका-गरुड-सिंहादिचिह्नरहिताः, 'पंचामेलयपरिमंडियाभिरामं' पञ्चभिः आमेलकैः-चूडाभिः परिमण्डितमत एवाभिरामंरम्यं यत्तत् तथा तत्, ‘ओसारियजमलजुयलघंट' अवसारितम्-अवलम्बितं यमलं-समं युगलं- 'द्विकं घण्टयोर्यत्र तत्तथा तत्, विज्जुपिणद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्त्वेन च मेघकल्पत्वात् कालमेघमित्युक्तम्, 'उप्पाइयपव्वयं व चंकमंतं' स्वाभाविकपर्वतो हि न चङ्क्रमते अत उच्यते औत्पातिकपर्वतमिव चङ्क्रम्यमाणं, पाठान्तरे तु औत्पातिकपर्वतमिव सक्खंति-साक्षात्, ‘मत्तं गुलुगुलुगुलंत'मिति व्यक्तं, क्वचित् 'महामेघ' मिवेति दृश्यते, 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य तत्तथा तत्, शीघ्रवेगमिति क्वचित् 'भीमं संगामियायोग्गं' साङ्ग्रामिक आयोगः-परिकरो यस्य तत्तथा तत्, पाठान्तरे 'संगामियाओज्ज' साङ्ग्रामिकातोद्यं-साङ्ग्रामिकवाद्यमित्यर्थः, पाठान्तरे साङ्ग्रामिकम्। अयोध्यं-येन सहाऽपरो हस्ती न योद्धुं शक्नोति तदयोध्यम् / / 57 // .. 58 - तए णं से बलवाउए जाणसालियं सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! धारिणिपामोक्खाणं देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्क-पाडियक्काइं जत्ताभिमुहाई जुत्ताई जाणाइं उवट्ठावेहि, उवट्ठवेत्ता ममेयमाणत्तियं पच्चप्पिणाहि // 58 // 59 - तए णं से जाणसालिए बलवाउअस्स एयमढे आणाए विणएणं वयणं पडिसुणइ, पडिसुणेत्ता जेणेव जाणसाला तेणेव उवागच्छति तेणेव उवागच्छित्ता "जाणाई पच्चुवेक्खेइ पच्चुवेक्खेत्ता जाणाइं संपमज्जेइ, संपमज्जेत्ता जाणाई संवट्टेइ, संवद्र्त्ता जाणाइं नीणेइ नीणेत्ता जाणाणं दूसे पवीणेति, पवीणेत्ता, जाणाइं समलंकरेइ, समलंकरेत्ता जाणाई "वरभंडकमंडियाइं करेइ करेत्ता जेणेव वाहणसाला तेणेव उवागच्छति 1. आमीलकै:- खं. J // 2. द्वयं-खं.J / / 3. विज्जुपणद्धं. मु.॥ 4. चक्रम्यते-खं. JII 5. B खं.। गुलुगुलंत० मु. // 6. L पु.प्रे.। सुभद्दा (B)पमुहाणं -BVN मु. / 7. एअमाण० मु. / एयमा० VN || ममेत्त-पु प्रे. / // 8. बलवाउएण एवं वुत्ते समाणे हट्ठ जाव हितए करयल जाव पडिसुणेत्ता पु.प्रे. / // 9. वयणं-B नास्ति // 10. इतः पूर्वं पु प्रे.! मध्ये - जाणसालं अणुपविसइ जाइं 2 इति पाठः // 11. वरभंडियाई - प.प्रे. // Page #184 -------------------------------------------------------------------------- ________________ 110 श्री औपपातिकसूत्रम् उवागच्छित्ता वाहणसालं अणुपविसइ अणुपविसित्ता वाहणाइं पच्चुवेक्खइ पच्चुवेक्खेत्ता, वाहणाइं संपमज्जेइ संपमज्जेत्ता वाहणाइं णीणेइ, णीणेत्ता वाहणाई अप्फालेइ अप्फालेत्ता दूसे पवीणेइ, पवीणेत्ता वाहणाई समलंकरेइ, समलंकरेत्ता वाहणाई वरभंडकमंडियाई करेति, करेत्ता वाहणाइं जाणाइं जोएइ, जोएत्ता पओयलट्ठि पओयधरए य समं आडहति आडहित्ता वट्टमग्गं गाहेइ गाहेत्ता जेणेव बलवाउए तेणेव उवागच्छति, उवागच्छित्ता बलवाउअस्स तमाणत्तियं पच्चप्पिणइ॥ 59 // [59] 'जाणाइं पच्चुवेक्खेइ'त्ति शकटादीनि प्रत्युपेक्षते-निरीक्षते 'संपमज्जेइ'त्ति विरजीकरोति, 'नीणेइ 'त्ति शालाया 'निष्काशयति, 'संवट्टेइ 'त्ति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीणेइ'त्ति दूष्याणि-तदाच्छादनवस्त्राणि प्रविनयति-अपसारयति, 'समलंकरेइ'त्ति समलङ्करोति-यन्त्रयोक्त्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमंडियाईति प्रवराभरणभूषितानि, 'वाहणाई 'ति बलीवीदीन् ‘अप्फालेइ'त्ति आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे पवीणेइ 'त्ति मक्षिका-मशकादिनिवारणार्थं नियुक्तानि वस्त्राणि व्यपनयति 'जाणाइं जोएइ'त्ति वाहनैर्यानानि योजयति सम्बन्धयतीत्यर्थः, 'पओयलटुिंति प्रतोत्रयष्टिं-प्राजनकदण्डं, 'पओयधरे य'त्ति प्रतोत्रधरान् शकटखेटकान् 'समंति एककालं 'आडहइ'त्ति आदधाति नियुङ्क्ते, 'वट्टमगं गाहेइ'त्ति वर्त्म ग्राहयति यानानि मार्गे स्थापयतीत्यर्थः / / 59 / / 60 - तए णं से बलवाउए णयरगुत्तियं आमंतेइ, आमंतेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! चंपं णयरिं सब्भितरबाहिरियं आसित्तसम्मज्जिओवलित्तं जाव कारवेत्ता य एयमाणत्तियं पच्चप्पिणाहि // 60 // 61 - तए णं से णयरगुत्तिए बलवाउअस्स एयमढे आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता चंपं णयरिं सब्भितर-बाहिरियं आसित्तसम्मज्जिओवलित्तं 'जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ // 61 // 1. V / संपमज्जइ-मु. पु. प्रे. LN // 2. दोसे-पु. प्रे. / 3. "दशाश्रुतस्कन्धे (10/10) जाणाई जोएति, जोएत्ता-वट्टमग्गं गाहेति, गाहेत्ता पओयलट्ठि पओयधरणय समं आहडइ" इति एवं क्रमभेद: दृश्यते" / इति V पृ.३८ टिप्पण 1 // 4. आदहति-पु. प्रे.! / / 5. निष्कालयति-खं. J // 6. दोसे - J.खं. // 7. Jखं। वर्ल्ड गा० मु. // 8. द्र. सू. 55 / / Page #185 -------------------------------------------------------------------------- ________________ 111 सूत्र - 59-62 ] कूणिकस्य व्यायामशालागमनम् 62 - तए णं से बलवाउए कूणियस्स रण्णो भिभिसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पियं पासइ, हय-गय-पवरजोह-कलियं चाउरंगिणिं सेन्नं सन्नाहियं पासइ धारिणिपामोक्खाण य देवीणं पडिजाणाई उवट्ठवियाई पासइ, चंपं णयरिं सब्भितर-बाहिरियं जाव गंधवट्टिभूअं कयं पासइ, पासित्ता हठ्ठतुट्टचित्तमाणंदिए पीअमणे जाव हितए जेणेव कूणिए राया भिंभसारपुत्ते तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वयासी- कप्पिए णं देवाणुप्पियाणं आभिसेक्के हत्थिरयणे, हय-गय-रह-पवरजोह-कलिया य चाउरंगिणी सेणा सण्णाहिया सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्क-पाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठावियाई णिज्जंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदया // 62 // 63 - तए णं से कूणिए राया भिंभिसारपुत्ते बलवाउयस्स अंतिए एयमटुं सोच्चा निसम्म हट्टतुट्ठ जाव हियए सीहासणाओ अब्भुढेइ अब्भुढेत्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता अट्टणसालं अणुपविसइ अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सतपाग-सहस्सपागेहिं सुगंधतेल्लमाइएहिं पीणणिज्जेहिं, तिप्पणिज्जेहिं, दीवणिज्जेहि, दप्पणिज्जेहिं, मयणिज्जेहिं, विहणिज्जेहिं, सव्विदियगातपल्हायणिज्जेहिं अब्भंगेहिं अब्भिंगिए समाणे तेल्लचम्मंसि पडिपुण्ण-पाणि-पाय-सुकुमाल-कोमलतलेहिं पुरिसेहिं छेएहिं, दक्खेहिं, पत्त हिं, कुसलेहि, मेहावीहिं, जियपरिस्समेहिं निउणसिप्पोवगएहि अब्भंगणपरिमद्दणु-व्वलण-करणगुण-निम्माएहिं अट्ठिसुहाए, मंससुहाए, तयासुहाए, [63] अट्टणसाल'त्ति व्यायामशाला 'अणेगवायाम-जोग्ग-वग्गण-वामद्दणमल्लजुद्धकरणेहिंति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्ललनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि 1. द्र. सू. 55 // 2. L / सुभद्दापमुहाणं-मु. पुप्रे. // 3. द्र. सू. 55 // 4. द्र. सू. 20 // 5. द्र. सू. 20 // 6. तिप्पणिज्जेहिं, दीवणिज्जेहिं - पुप्रे. / अस्ति / मु. V.B.N. नास्ति // 7. मद्दणि० / पु.प्रे. // 8. खं. J / वल्गनं - उल्ललनं - भग. वृ. 11 / 11 / 428 प- 542a / वल्गनम् उल्लङ्घनं- मु.। वलानमुल्ललनं-B // Page #186 -------------------------------------------------------------------------- ________________ 112 श्री औपपातिकसूत्रम् च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपाग-सहस्सपागेहिं'ति शतकृत्वो यत्पक्वमपरापरौषधीरसेन सह शतेन वा कार्षापणानां यत्पक्वं तच्छतपाकमेवमितरदपि, 'सुगंधतेल्लमाईएहिं'ति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतैरित्याह'पीणणिज्जेहिं'ति रसरुधिरादिधातुसमताकारिभिः 'दप्पणिज्जेहिं ति दर्पणीयैः-बलकरैः 'मयणिज्जेहिंति मदनीयैः-मन्मथवर्द्धनैः 'विहणिज्जेहिंति बृंहणीयैः-मांसोपचयकारिभिः 'सव्विदियगायपल्हायणिज्जेहिंति प्रतीतम्, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मंसित्ति तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते तत्तैलचर्म, तत्र ‘संवाहिएत्ति' योगः, 'पडिपुण्ण-पाणि-पाय-सुकुमाल-कोमलतलेहिं'ति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमलानि-अत्यन्तकोमलानि तलानि-अधोभागा येषां ते तथा तैः, 'छएहिति छेकैःअवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहि'ति कार्याणामविलम्बितकारिभिः 'पत्तट्रेहिंति प्राप्ताङ्कः-लब्धोपदेशैरित्यर्थः 'कुसलेहिति सम्बाधनाकर्मणि साधुभिः 'मेहावीहिंति मेधाविभिः-अपूर्वविज्ञान-ग्रहणशक्तिकैः ‘निउणसिप्पोवगएहिति निपुणानि-सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः, 'अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहि ति अभ्यङ्गनमर्दनोद्वलनानां प्रतीतार्थानां करणे ये गुणा:विशेषास्तेषु निर्माता ये ते तथा तैः / 'अट्ठिसुहाए'त्ति अस्थनां सुखहेतुत्वादस्थिसुखा तया, एवं रोमसुहाए, 'चउव्विहाए, संवाहणाए संवाहिए समाणे अवगय-खेयपरिस्समे अट्टणसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणंघरं अणुपविसइ, अणुपविसित्ता, समत्तजालाउलाभिरामे विचित्त-मणि-रयण-कुट्टिमतले रमणिज्जे पहाणमंडवंसि णाणामणि-रयण-भत्तिचित्तंसिं पहाणपीढंसि सुहनिसण्णे सुहोदएहिं, गंधोदएहिं, पुप्फोदएहिं, सुद्धोदएहिं पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहि 1. न च वाच्यं 'प्राणितुर्याङ्गाणा'मिति द्वन्द्वैकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकप्राणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगर्भो द्वन्द्वः तेषां पाणिपादानामिति स्याद् आलोच्यमेतदविरोधेन सुधिया इति मु.टि.॥ 2. सुकुमालको० खं. // 3. चउव्विहाए सुहपरिकम्मणाए संवाहिए-पु. प्रे. / कल्पसूत्रे च सू.६२ // 4. // समुत्त० कल्पसूत्रे मु. पु.प्रे / / समंत० भग. वृ. // Page #187 -------------------------------------------------------------------------- ________________ सूत्र -63] कूणिकस्य व्यायामशालागमनादिः 113 कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमाल-गंध-कासाइ-लूहियंगे सरस-सुरभि-गोसीस-चंदणाणुलित्तगत्ते अहत-सुमहग्घ-दूसरयण-सुसंवुते सुइमाला-वन्नगविलेवणे य आविद्धमणिसुवण्णे कप्पियहारद्धहारशेषाण्यपि, 'संवाहणाए'त्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थः, 'अवगयखेयपरिस्समे 'त्ति खेदो-दैन्यं “खिद दैन्ये' इति वचनात् परिश्रमः-व्यायामजनितशरीरास्वास्थ्यविशेषः, समत्तजालाउलाभिरामे 'त्ति समस्त:-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो-व्याप्तोऽभिरामश्च-रम्यो यः स तथा, पाठान्तरे समुक्तेन-मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्च यः स तथा तत्र, 'विचित्तमणि-रयण-कुट्टिमतले 'त्ति कुट्टिमतलं-मणिभूमिका, 'सुहोदएहिं'ति शुभोदकैस्तीर्थोदकैः सुखोदकैर्वा-नात्युष्णैरित्यर्थः, 'गंधोदएहिं'ति श्रीखण्डादिरसमिङ्गः ‘पुप्फोदएहिं'ति पुष्परसमित्रैः 'सुद्धोदएहिं ति स्वाभाविकैरित्यर्थः, 'तत्थ कोउगसएहिति तत्र- स्नानावसरे यानि कौतुकानां-रक्षादीनां शतानि तैः ‘पम्हलसुकुमालगंधकासाइलूहियंगे' पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लूक्षितं-विरुक्षितमङ्ग-शरीरं यस्य स तथा / 'अहयसुमहरघदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनु द्रुतं प्रत्यग्रमित्यर्थः सुमहाघुबहुमूल्यं यदृष्यरत्नं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्ठ संवृतं-परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे य'त्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं चमण्डनकारि कुङ्कमादिविलेपनं यस्य स तथा, च: समुच्चये, यद्यपि वर्णकशब्देन नामकोषे चन्दनमभिधीयते. तथापि 'गोसीसचंदणाणुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णे'त्ति आविद्धं-परिहितं, कप्पिय तिसरय-पालब-पलंबमाण-कडिसुत्त-सुकयसोभे पिणद्ध-गेवेज्जग-अंगुलिज्जग-ललियंगय-ललियकयाभरणे वरकडग-तुडियथंभियभुए अहियरूवसस्सिरीए मुद्दियपिंगलंगुलीए कुंडलउज्जोवियाणणे मउडदित्तसिरए हारोत्थय-सुकयरइय-वच्छे पालंब-पलंबमाण-पड-सुकयउत्तरिज्जे नाणामणि-कणग-रयण-विमलमहरिह-निउणोविय-मिसिमिसंत-विरइय 1. अहतसुमहग्घदूसरयणसुसंवुत्ते पु.प्रे. JLवृत्तौ च अस्ति V. N. - नास्ति // 2. समंतजालाभिरामे-समन्ततो जालकाभिरमणीये-इति भग. पृ. 542 A सू. 11 / 11 / 428 // 3. B खं. J / ०नुपदूषितं- मु. // 4. JI ०मापासुकयपडिउत्तरिज्जे-पु. प्रे. / / सुकय-पड-उत्तरिज्जे-नाया. 1/1/25, जंबूदी. 3 / 9 // श्री औप. 15 Page #188 -------------------------------------------------------------------------- ________________ 114 श्री औपपातिकसूत्रम् इत्यादि प्राग्वत्, 'पिणद्ध-गेवेज्जग-अंगुलिज्जग-ललियंगय-ललियकयाभरणे' पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकाङ्गलीयकानि-ग्रीवाभरणाङ्गुल्याभरणानि येन स तथा, ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि-ग्रैवेयकाङ्गुलीयकानि ललिताङ्गवदेव कचाभरणानि चकेशाभरणानि पुष्पादीनि येन स तथा, 'वरकडग-तुडियथंभियभुए' वरकटकतुटिकै:प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, 'अहियरूवसस्सिरीए' अधिकरूपेण सश्रीकः-सशोभो यः स तथा, 'मुद्रिकापिङ्गला गुलीक' इति क्वचिन्न दृश्यते, 'कुण्डलोद्योतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, ''हारोत्थय-सुकय-रइय-वच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्ठ कृतरतिकं वक्ष-उरो यस्य स तथा, 'पालब-पलंबमाण-पड-सुकयउत्तरिज्जे' प्रलम्बेन-दीर्पण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठ कृतमुत्तरीयम्-उत्तरासङ्गो येन स तथा, 'नाणामणिकणगरयणविमल-महरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठआविद्धवीरवलए' नानामणिकनकरत्नैर्विमलैर्महालै निपुणेन शिल्पिना ओवियत्ति-परिकर्मितैः मिसिमिसिंतत्ति-देदीप्यमानैविरचितानि निर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि वरवलयानि वा येन स तथा, सुभटो हि यदि क्वचिदन्योऽप्यस्ति वीरस्तदाऽसौ ,मां विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते / सुसिलिट्ठ-विसिट्ठ-लट्ठ-आविद्ध-वीरवलए / किं बहुणा ? कप्परुक्खए चेव अलंकियविभूसिए णरवई [A अब्भपडल-पिंगलुज्जलेण य अविरल-समसहिय-चंदमंडल-समप्पभेण मंगल-सयभत्ति-छेय-चित्तित-खिखिणिमणिहेमजालविरइय-परिगत-पेरंत-कणगघंटिय-पयलिय-किणिकिणित - सुतिसुहसुमहुरसद्दाल-सोभिएणं सपयर-वरमुत्तदाम-लंबंत-भूसणेणं नरिंदवामप्पमाण-रुंद-परिमंडलेणं सीतातव-वात-वरिस-विसदोस-णासणेणं तम-रय-मल-बहल-पडल-धाडण-प्पभाकरेणं उदुसुह-सिव-च्छाय१. BJ / ललितकचा०।। 2. BJ / मनोज्ञकेशा० मु. // 3. B खं. J / क्वचिदृश्यते-मु. // 4. हारोच्छइय० BJ खं.॥ 5. B मिसमिसिंत० खं. मिसिमिसंत०मु. / / 6. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. अस्ति मु. नास्ति / वृत्तौ वाचनान्तरेण दर्शितोऽस्ति / / प्रतौ-णरवई साकारं मल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालविजियागा मंगल० इति पाठः // 7. सेयतर / पु.प्रे॥ Page #189 -------------------------------------------------------------------------- ________________ सूत्र -63] कूणिकनृपवर्णनम् 115 ___ 'कप्परुक्खए चेव'त्ति कल्पवृक्ष इव 'अलंकियविभूसिए'त्ति अलङ्कतो-मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, 'सकोरंटमल्लदामेणं'ति सकोरण्टानि-कोरण्टकाभिधानकुसुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यत्र तत्तथा 'तेन // वाचनान्तरे पुनश्छत्रवर्णक एवं दृश्यते-'अब्भपडल-पिंगलुज्जलेण' अभ्रपटलमिवमेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं पिङ्गलं-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं -निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च उज्ज्वलं च यत्तत्तथा तेन, 'अविरल-सम-सहिय-चंदमंडल-समप्पभेणं' अविरलं घनशलाकावत्त्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतमनिम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दीप्त्या तत्तथा तेन, 'मंगल-सयभत्ति-छेयचित्तिय-खिखिणिमणिहेमजालविरइयपरिगय-पेरंत-कणगघंटिय-पयलियर्किणिकिणित-सुइसुहसुमहुरसद्दाल-सोहिएणं' मङ्गलाभिः-'माङ्गल्याभिः शतभक्तिभिः- शतसङ्ख्यविच्छित्तिभिः छेकेन-निपुणेन शिल्पिना चित्रितं यत्तत्तथा, किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परिवेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दवतीभिश्च, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, सपयर-वरमुत्तदामलंबंत-भूसणेणं' सप्रतराणि-आभरणविशेषयुक्तानि यानि वरमुक्तादामानि-प्रवरमुक्ताफलमाला: लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरुंदपरिमंडलेणं' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्द-विस्तीर्णं परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायव-वायवरिस-विसदोस-नासणेण' शीतातप-वात-वृष्टि-विषजन्यदोषाणां शीतादिलक्षण-दोषाणां वा नाशनं यत्तत्तथा तेन 'तम-रयमलबहलपडलधाडणप्पभाकरेण' तमः-अन्धकारं रजोरेणुः मल:-प्रतीतः एषां बहलं-घनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभाकान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा, 'उदुसुह-सिवच्छाय-समणुबद्धेणं' ऋतौ-कालविशेषे सुखासमणुबद्धणं वेरुलियदंड-सज्जिएणं वइरामय-वस्थि-निउण-जोइतअट्ठसहस्स-वरकंचणसलाग-निम्मिएणं सुनिम्मल-रयत-सुच्छएणं निउणोवित१. तेन- B खं. J नास्ति / / 2. J / किंकिणिकिणिकिणंत० खं. // 3. मङ्ग० Jखं. // 4. खं. / शतसङ्ख्या० मु. JII 5. B खं. JI विचित्रितं-मु. / / 6. B खं. / सप्पय० मु. / / 7. वर० BJ नास्ति / / 8. JI Oपटल० खं. / ०पडण० मु. // 9. ध्राडनी-BJI Page #190 -------------------------------------------------------------------------- ________________ 116 श्री औपपातिकसूत्रम् मिसिमिसिंत-मणिरयण-सूरमंडल-वितिमिरकर-णिग्गयग्गपडिहयपुणरविपच्चावडंतचंचल-मिरिइ-कवयं विणिमुयंतेणं सपडिदंडेणं धरिज्जमाणेणं आयवत्तेणं विरायंते / सुखहेतुः ऋतुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियदंडसज्जिएणं'ति वैडूर्यमयदण्डे सज्जितं-वितानितं यत्तत्तथा तेन, 'वइरामय-वत्थि-निउण-जोइय-अट्ठसहस्स-वरकंचणसलाग-निम्मिएणं' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता:-सम्बन्धिताः अट्ठसहस्सत्ति-अष्टोत्तरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिर्मितं यत्तत्तथा तेन, 'सुनिम्मल-रयय-सुच्छएणं'ति सुनिर्मलो रजतस्य सम्बन्धी सुच्छदः-शोभनः प्रच्छादनपटो यत्र तत्तथा तेन, 'निउणोविय-मिसिमिसिंत-मणिरयण-सूरमंडल-वितिमिरकर-निग्गयग्गपडिहय-पुणरविपच्चावडंतचंचल-मिरिइ-कवयं विणिमुयंतेणं' निपुणेन शिल्पिना निपुणं वा यथा भवति एवम् उवियत्ति-परिकर्मितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा-हतान्धकाराः करा:किरणा 'निर्गतास्तेषां यान्यग्राणि तानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्ति' चप्रतिवर्तमानानि यस्माच्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्यापतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरकरविनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं' अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आयवत्तेणं विरायते' इति व्यक्तम् / / चंउहि य पवर-गिरिकुहर-विचरण-सुमुइय-निरुवहय-चमरपच्छिमसरीर[ संजाय ] संगताहि अमलित-सितकमल-विमलुज्जलित-रयतगिरिसिहरविमल-ससिकिरण-सरिस-कलधोतनिम्मलाहिं पवणाहय-चवल-ललियतरंगहत्थ-नच्चंत-वीइपसरित-खीरोदग-पवरसागरुप्पूर-चंचलाहिं माणससरपरिसरपरिचियावास-विसयवेगा( सा )हिं कणगगिरिसिहर-संसियाहिं ओवइय 1. विनिर्गता०J / विनिर्मिता० खं. // 2. Joन्ति निवर्तमा० खं.। 3. ताहि तपवर० Page #191 -------------------------------------------------------------------------- ________________ सूत्र -63 ] कूणिकनृपवर्णनम् 117 __ अधिकृतवाचनायां तु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चउहि-यपवर-गिरिकुहर-विचरण-सुमुइय-निरुवहय-चमरपच्छिमसरीर-संजायसंगयाहिं', चउहि यत्ति-चतसृभिः, 'ताहिय'त्ति क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यद्गिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिताअतिहष्टा निरुपहताश्च-उपघातरहिता ये चमरा:- आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र याः सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्तास्तथा ताभिः, 'अमलियसियकमल-विमलुज्जलिय-रययगिरिसिहर-विमल-ससिकिरण-सरिसकलधोयनिम्मलाहिं' अमलितम्-अमदितं यत्सितकमलं-पुण्डरीकं तथा विमलम्-निर्मलम् उज्ज्वलितम्उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकूटं तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, ‘पवणाहय-चवलललिय-तरंगहत्थ-नच्चंत-वीइपसरिय-खीरोदग-पवरसागरुप्पूर-चंचलाहिं' पवनाहता:वायुप्रेरिताश्चपला:-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स तथा वीचयो-महाकल्लोलास्तैः प्रसृतश्च-विस्तारमुपगतः स चासौ क्षीरोदकश्च-क्षीराकारजल: स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूर:-प्रकृष्टः प्रवाहः स तथा तद्वच्चञ्चला यास्तास्तथा ताभिः, 'माणससर-परिसरपरिचियावास-विसयवेसाहिं,' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे-प्रान्ते परिचितः-पुनः पुनः कृत आवासोनिवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहर-संसियाहिं' कनकगिरे:-मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, उप्पइय-तुरिय-चवल-जइण-सिग्घवेगाहिं हंसवधूयाहिं चेव कलिए / नाणामणिकणग-रयण-विमलमहरिह-तवणिज्जुज्जल-विचित्तदंडाहिं चिल्लियाहिं णरवति-सिरिसमुदय-पगासणकरीहिं वरपट्टणुग्गताहिं समिद्धरायकुल-सेवियाहिं कालागरु-पवरकुंदुरुक्क-तुरुक्क-वरवण्ण-वास-गंधुद्धयाभिरामाहिं सललियाहिं उभओ पासंपि उक्खिप्पमाणाहिं चामराहिं सुहसीतलवातवीतियंगे A] मंगलजयसद्दकयालोए अणेगगणणायक दंडनायक राईसर १.J०संगहाहि-खं.॥ Page #192 -------------------------------------------------------------------------- ________________ 118 श्री औपपातिकसूत्रम् तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाह-दूत-संधिवालसद्धिं संपरिवुडे धवलमहामेहनिग्गए इव गहगण-दिप्पंत-रिक्ख-तारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकडसन्निभं गयपतिं नरवई दूरूढे॥ 63 // 'ओवइयउप्पइय-तुरिय-चवल-जइण-सिग्घवेगाहिं' अवपतितोत्पतितयो:निपतनोत्पतनयोस्त्वरितचपल:-अत्यन्तचपल: जविनः शीघ्रो वेगवतां मध्येऽतिशीघ्रो वेगोगतिविशेषो यासां तास्तथा ताभिः, 'हंसवधूयाहिं चेव कलिए' हंसिकाभिरिव युक्तः, इह च हंसिकाभिश्चामराणां धवलत्वेन दण्डोपरिवतित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'नाणामणिकणग-रयण-विमल-महरिह-तवणिज्जुज्जल-विचित्तदंडाहिं' नानामणि-कनक-रत्नानां सम्बन्धिनो निर्मला महरिहत्ति-महार्धास्तपनीयोज्ज्वला:-रक्तवर्णसुवर्णदीप्राः विचित्राविविधचित्रा दण्डा यासां तास्तथा, 'चिल्लियाहिं' दीप्यमानाभिर्ली नाभिर्वा 'नरवइसिरिसमुदयपगासणकरीहिंति व्यक्तं, 'वरपट्टणुग्गयाहिं' प्रधानपत्तनसमुद्भवाभिः, वरपत्तने हि वरा: शिल्पिनो भवन्तीति तत्परिकर्मिता: प्रधाना. भवन्तीति वरपत्तनोद्गताभिरित्युक्तम्, अथवा वरपट्टनात् - प्रधानाच्छादनकोशकादुद्गता-निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहिंति व्यक्तं, 'कालागुरु-पवर-कुंदुरुक्क-तुरुक्क-वरवण्ण-वास१. // "अतः परं 'जेणेव' अतः पूर्वं भगवतीवृत्यां (पत्र 318) औपपातिकस्य यः पाठः उद्धृतोस्ति स प्रस्तुतपाठात् भिन्नो लभ्यते - ‘एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम् अणेगगणनायग-दंडनायग-सईसर-तलवर-माडंबियकोडुंबिय-मंति-महामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-णगर-निगम-सेट्ठि-सेणावइ-सत्थवाह-दूयसंधिपालसद्धिं संपरिवुडे धवलमहामेहनिग्गए विव गहगणदिप्पंतरिक्खता रागणमझे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ मज्जणघराओ पडिनिक्खमित्ता जेणेव / प्रस्तुत सूत्रस्य अष्टादशे सूत्रे भगवतीवृत्तौ (463) च परिवारवर्णनेपि ईदृशः पाठो लभ्यते - अणेगगणनायग-दंडनायग-राईसर-तलवरमाडंबिय-कोडुंबिय-मंतिमहामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगर-निगम-सेट्ठि-सत्थवाह-दूय-संधिवालसद्धि संपरिवुडे / यत्र राज्ञः परिवारवर्णनं तत्रैतादृशः पाठो लभ्यते, यत्र च जनसमूह वर्णनं तत्र मंतिमहामंति' आदिपदानि नैव दृश्यन्ते / द्रष्टव्यं प्रस्तुतसूत्रस्य 52 सूत्रं तथा भगवतीवृत्तावपि पत्र (463) उद्धृतः औपपातिकपाठः - 'माहणा भडा जोहा मल्लई लच्छई अण्णे य बहवे राइसरतलवरमाडंबिय कोडुंबियइब्भसेट्ठिसेणावइ त्ति / प्रस्तुतप्रकरणे जनसमूहवर्णकः पाठः केनापि कारणेन प्रविष्टोऽभूत् इति सम्भाव्यते।" इति V पृ. 40 टिप्पण 15 / / 2. गरु. खं. JI Page #193 -------------------------------------------------------------------------- ________________ 119 सूत्र -64] कूणिकस्य समवसरणगमनम् गंधुद्धयाभिरामांहिं' कालागुरु:-कृष्णागुरुः प्रवरकुन्दुरुक्कं प्रधानचीडा तुरुक्कं-सिल्हकं वरवर्ण:प्रधानचन्दनम् एतैर्यो वासो-वासनं तस्माद्यो गन्धः-सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा-रम्या यास्तास्तथा ताभिः, 'सललियाहिं'ति व्यक्तम्, 'उभओ पासंपि'त्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्पमाणाहिं चामराहिं'त्ति व्यक्तं, कलित इति वर्तते, 'सुहसीयलवायवीइयंगे 'त्ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्गं यस्य स तथेति / ____इतोऽधिकृतवाचना-'मंगलजयसद्दकयालोए' मङ्गलाय जयशब्दः कृतो जनेनालोकेदर्शने यस्य स तथा, 'अणेगगणनायगे'त्यादि पूर्ववत् // 63 / / 64 - तए णं तस्स कूणियस्स रण्णो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं दूरूढस्स समाणस्स तप्पढमताए इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिता, तं जहा- सोत्थिय-सिरिवच्छ-णंदियावत्त-वद्धमाणग-भद्दासण-कलस-मच्छदप्पणा, तयाणंतरं च णं पुन्नकलसभिंगारं, दिव्वा य छत्तपडागा सचामरा', दंसण-रइय-आलोय-दरिसणिज्जा वाउद्धयविजय-वेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया / तयाणंतरं वेरुलियभिसंत-विमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलनिभं समूसियं विमलं आतवत्तं पवरं सीहासणं च मणिकणगपादपीढं संपाउयाजोगसमाउत्तं बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं। ___ [64] 'पुण्णकलसभिंगारं 'ति जलपरिपूर्णौ घटभृङ्गारावित्यर्थः / 'दिव्वा य छत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'सचामर 'त्ति चामरयुक्ता, 'दंसणरइय-आलोय-दरसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्शनरचिता दर्शने वा 1. गरु: - खं.J / एवमग्रेऽपि / 2. खं. / ०क्क सच्चीडा-मु. J // ३.खं. / / सोवत्थिय - मु. V JI 4. "दिव्वायवत्तपडागा (राय० सू. 50) रायपसेणइयसूत्रवृत्तौ (पृ. 108) 'दिव्यातपत्रपताका' इति व्याख्यातमस्ति अत: दिव्वायवत्तपडागा' इति पाठः फलितो भवति / सम्भाव्यते लिपिदोषेण वकारस्थाने छकारो जात: तेन पाठपरिवर्तनमभूत्" इति V पृ. 41 टिप्पण 1 / / 5. ०रादरसर० भग. वृ. 479 A / / 6. वरमणिरयणपा० / मु.॥ 7. सपाउयाउग० पु प्रे / / सपाउयाजुग० इति भगवतीवृत्तौ पत्र 479 / / 8. बहुदासीदासकिंकर० पु प्रे.. // Page #194 -------------------------------------------------------------------------- ________________ 120 श्री औपपातिकसूत्रम् सति रतिदा-सुखप्रदा दर्शनरतिदा आलोकं-दृष्टिपथं यावदृश्यते इत्युच्चत्वेन या सा आलोकदर्शनीया ततः कर्मधारयः, 'वाउयविजयवेजयंती' वातेनोद्भूता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, ऊसिय'त्ति उत्सृताऊर्वीकृता 'सपाउयाजोगसमाउत्तं 'ति स्व:-स्वकीयो राजसत्क इत्यर्थो यः पादुकायोगःपादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकर-कम्मकरपुरिस-पायत्तपरिक्खित्तं' बहवो ये किङ्कराः-प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकरा:-तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः, पादातं च-पदातिसमूहस्तैः परिक्षिप्तं यत्तत्तथा, क्वचित् 'दासी-दास-किंकर तयाणंतरं बहवे लडिग्गाहा, कुंतग्गाहा, चावग्गाहा, चामरग्गाहा, पासग्गाहा, पोत्थयग्गाहा, फलगग्गाहा, पीढग्गाहा, वीणग्गाहा, कुतुवग्गाहा, हडप्फग्गाहा पुरओ अहाणुपुव्वीए संपट्ठिया / तयाणंतरं बहवे दंडिणो, मुंडिणो, सिहंडिणो, जडिणो, 'पिंछिणो, हासकरा, डमरकरा, चाटुकरा, वादकरा, कंदप्पिया, दवकरा, कोक्कुइया, 'किड्डकरा, वायंता, गायंता, हसंता, णच्चंता, भासंता, सासंता सावेंता, रक्खंता, आलोअंच करेमाणा जय जय सदं पउंजमाणा पुरओ अहाणुपव्वीए संपटिआ। कम्मकरपुरिस-पायत्तपरिखित्त'मिति दृश्यते, तत्र दास्यः-चेट्यो दासा: चेटकाः / 'लट्ठिग्गाह'त्ति काष्ठिकाः, क्वचिदृश्यते 'असिलट्ठिग्गाहा' तत्र असि:-खङ्गः स एव यष्टि:दण्डोऽसियष्टिः, अथवा असिश्च यष्टिश्चेति द्वन्द्वः, कुन्तानि चामराणि च प्रतीतानि, पाशाद्यूतोपकरणम् उत्त्रस्ताश्वादिबन्धनानि वा, चापं-धनुः, पुस्तकानि- आयव्ययपरिज्ञानहेतुलेखकस्थानानि पण्डितोपकरणानि वा फलकानि-सम्पुटकफलकानि खेटकानिवा अवष्टम्भनानि वा द्यूतोपकरणानि वा पीठकानि-आसनविशेषा वीणा:-प्रतीताः कुतुपः-पक्वतैलादिभाजनं हडप्फो -द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा / 1. B खं.J। अत्युच्चस्त्वेन-मु. / / 2. खं. J / उस्सिय-मु. // 3. कूय० पुप्रे. हर्ष० / कुंतुग्गाहा-मु. / कूवगाहा JI कूवग्गाहा-V / कूवयगाहा इति भगवतीसूत्रवृत्तौ पत्र 479 / / कुतुय० खं. // 4. हडप्पयग्गाहा-B | हडप्पगाहाv // 5. पिच्छिणो-JV पाठा. / पिच्छी-इति टीकामध्ये सङ्ग्रहगाथायां पाठः / / 6. किट्टिकरा-मु. / किट्टिकरा य, वायंता य, गायंता य, हसंता य, णच्चंता य, भासंता य, सावेंता य, रक्खेंता य आलोअं-BI J प्रतौ पाठे क्वचिद भिन्नता दृश्यते / / 7. खं. / कुन्त चा० मु. J // 8. खं. J / आयपरि० मु. / 9. ०प्पो- भगः वृ.J॥ Page #195 -------------------------------------------------------------------------- ________________ सूत्र -64] कूणिकस्य समवसरणगमनम् 121 'सिहंडिणो'त्ति शिखाधारिणः 'पिञ्छिणो'त्ति मयूरादिपिच्छवाहिनः 'डमरकर 'त्ति विड्वरकारिणः ‘दवकर 'त्ति परिहासकारिणः 'चाटुकर 'त्ति प्रियवादिनः 'कंदप्पिय'त्ति कामप्रधानकेलिकारिणः 'कोक्कुइय'त्ति भाण्डा भाण्डप्राया वा 'सासिंता य'त्ति शिक्षयन्तः 'सावेंता' इति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'रक्खंता' य त्ति अन्यायं रक्षन्तः, क्वचिद् ‘राविंता य'त्ति रावयन्तः शब्दान् कारयन्तो' रामयन्तो वा 'आलोयं' त्ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य क्वचिद् दृश्यन्ते तद्यथा "असि-लट्ठिकुंत-चावे चामरपासे य फलग पोत्थे य / वीणा-कूयग्गाहे तत्तो य हडप्फगाहे य // 1 // दंडी मुंडी सिहंडी पिच्छि जडिणो य हासकिड्डा य / दवकारा चटुकारा कंदप्पिय कोक्कुईगा य // 2 // गायंता वायंता नच्चंता तह हसंत हासिंता। सावेंता रावेंता आलोयजयं पउंजंता // 3 // " तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं हरिमेला-मउल-मल्लियच्छाणं चंचुच्चित-ललित-पुलित-चल-चवल-चंचल-गतीणं लंघण-वग्गणधावण-धोरण-तिवई-जइण-सिक्खितगतीणं ललंत-लाम-गललायवरभूसणाणं मुहभंडग-उच्चूलग-Aथासग-अहिलाण-चमरी-गंडपरिमंडिय-कडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्ठियं / ___ 'तरमल्लिहायणाणं' ति तरो-वेगो बलं वा तथा "मल मल्ल धारणे" ततश्च तरोमल्लीतरोधारकः वेगादिकारको हायन:-संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः, यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, वाचनान्तरे त्वेवमधीयते-'वरमल्लिभासणाणं' प्रधानमाल्यवताम्, अत एव दीप्तिमतां चेत्यर्थः, 'हरिमेला-मउल-मल्लियच्छाणं' हरिमेला१. J / ०न्तो वा आलोयंतो राम० खं. // 2. हड्डफ० खं। हडप्प०J / / 3. भगवतीसूत्रवृत्तौ (प. 479) अत्र वरमल्लिहाणाणं इति. पाठः, 'वरमल्लिहायणाणं' 'वरमल्लिभासणाणं' इति तत्रैव पाठभेदौ // 4. AA चिह्नद्वयमध्यवर्तिपाठ: पु प्रे. मु. JL भग. वृ. प. 479 v पाठां. वृत्तौ वाचनान्तरे च अस्ति / V.N. नास्ति / / 5. ०पुलियविक्कमविलासिगईणं - इति भग. वृ. 479 B || 6. ०थासग-मिलाण-चमरीगंड० पु प्रे. / / . थासगमिलाणचमर० भग. वृ. प. 479 / / 7. Bखं. J / मल्लो-मु. / / 8. चतुरतु० B / चतुरंगाणा J श्री औप. 16 Page #196 -------------------------------------------------------------------------- ________________ 122 श्री औपपातिकसूत्रम् वनस्पतिविशेषस्तस्या मुकुलं-कुड्मलं मल्लिका च-विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां, शुक्लाक्ष्णामित्यर्थः, 'चंचुच्चिय-ललिय-पुलिय-चल-चवल-चंचल-गतीणं' चंचुच्चियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम् अथवा चञ्चुः-शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितम्उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैव चञ्चुच्चितं तच्च ललितं चविलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा, चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीव चटुलेत्यर्थो, गतिर्येषां ते तथा तेषां, 'लंघण-वग्गणधावण-धोरण-तिवईजइण-सिक्खिय-गतीणं' लङ्घनं-ग"देरतिक्रमणं वल्गनम्-उत्कुईनं धावनं-शीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनी चगमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतिर्यैस्ते तथा तेषां, 'ललंतलामगललाय-वरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि गललातानि- कण्ठे न्यस्तानि वरभूषणानि येषां ते तथा तेषां, 'मुहभंडग-ओचूलग-थासगमिलाण-चमरीगंड-परिमंडियकडीणं' मुखभाण्डकं-मुखाभरणम् अवचूला:-प्रलम्बमानगुच्छाः स्थासकाश्च-आदर्शकाकारा येषां ते तथा मिलाणत्ति-पर्याणैरथवा अम्लान:-अमंलिनैः चमरीगण्डैः-चामरदण्डैः परिमण्डिता कटिर्येषां ते तथा ततः कर्मधारयोऽतस्तेषां, 'किंकरवरतरुणपरिग्गहियाणं'ति व्यक्तम् / अथाधिकृतवाचनाऽनुश्रीयते-थासग-अहिलाण-चामरगण्ड-परिमंडियकडीणं' थासगअहिलाणत्ति इह मत्वर्थीयलोपात् स्थासका-ऽहिलाणवतामित्यर्थः, अहिलाणं चमुखसंयमनं, शेषं प्राग्वत् / तयाणंतरं च णं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसी-पविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसुसंपउत्ताणं अट्ठसयं कुंजरवराणं पुरओ अहाणुपुब्बीए संपट्ठियं / गजवर्णके 'ईसिदंताणं'ति ईषत्-मनाग् दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ये यौवनारम्भवतित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषाम् / 'कंचणकोसी-पविट्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, 'वरपुरिसारोहगसुसंपउत्ताणं'ति क्वचिदृश्यते, तत्र आरोहका:-हस्तिपकाः / 1. उच्चिता० खं. // 2. BJ1 कण्ठेनाऽऽत्तानि -म. // 3. ईसी० / एवमग्रेऽपि // 4. प.प्रे. / / गयाणं - म.v J // 5. खं.। गजवर्णके-मु. J नास्ति / 6. उत्सङ्ग इव-मु. नास्ति / उच्छ० खं. एवमग्रेऽपि // . Page #197 -------------------------------------------------------------------------- ________________ सूत्र -64] कूणिकस्य समवसरणगमनम् 123 तयाणंतरं च णं सच्छत्ताणं सझयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिखिणिजालपरिखित्ताणं हेमवय-चित्त-तिणिस-कणगणिजुत्त-दारुयाणं कालायस-सुकयणेमि-जंतकम्माणं सुसिलिट्ठ-वत्तमंडलधुराणं आइन्नवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहि-सुसंपग्गहियाणं - 'हेमजाल-गवक्खजाल-खिखिणि-घंटाजालपरिक्खित्ताणंबत्तीसतोणपरिमंडियाणं सकंकडवडिंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहवराणं पुरओ अहाणुपुवीए संपट्ठियं / 'सझयाणं सपडागाण'मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणं'ति नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा "भंभा 1 मउंद 2 मद्दल 3 कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10 संखो 11 पणवो 12 य बारसमो // 1 // " 'सखिखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभि:-क्षुद्रघण्टिकाभिः यज्जालंजालकं तदाभरणविशेषस्तेन परिक्षिप्ताः-परिकरिता ये ते तथा तेषां, 'हेमवय-चित्ततेणिस-कणगनिज्जुत्त-दारुयाणं' हैमवतानि-हिमवगिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'कालायस-सुकयनेमि-जंतकम्माणं'ति कालायसेन- लोहविशेषेण सुष्ठ कृतं नेमे:-चक्रगण्डधारायाः यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषां, 'सुसिलिट्ठ-वत्तमंडलधुराणं'ति सुष्ठ श्लिष्टा वृत्तमण्डला-अत्यर्थं मण्डला धूर्येषां ते तथा तेषां, क्वचिदृश्यते 'सुसंविंद्धचक्कमंडलधुराणं' सुसंविद्धानि-कृतसद्वेधानि चक्राणि-रथाङ्गानि येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णाः-जात्याः, 'कुसलनर-च्छेयसारहि-सुसंपग्ग-हिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्चआशुकारिप्राजितार इति समासः, तैः सुष्ठ संप्रगृहीता ये ते तथा तेषां, क्वचित्पठ्यते 'हेमजाल-गवक्खजाल-खिखिणि-घंटाजाल-परिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेष: गवाक्ष जालं-जालकोपेता गवाक्षाः किङ्किण्यः-क्षुद्रघण्टिकाः घण्टास्तु-बृहद्घण्टास्तासां यज्जालंसमूहस्तत्तथा, हेमजालादिभिः परिक्षिप्ताः-परिकरिता ये ते तथा तेषां, 'बत्तीसतोणपरि१. -- चिह्नद्वयमध्यवर्तिपाठ: / पु.प्रे. अस्ति, मु. VJ नास्ति / 2. पु.प्रे. / / रहाणं - मु. VJ / 3. तिलिमा - खं. J. // 4. J / लोहमलोद्ध(?) वि० खं. // ५.आसनवि० BJ || Page #198 -------------------------------------------------------------------------- ________________ 124 श्री औपपातिकसूत्रम् मंडियाणं'ति द्वात्रिंशता तोणैः-भस्त्रकैः परिमण्डिता ये ते तथा तेषां, क्वचित्पठ्यते 'बत्तीसतोरणपरिमंडियाणं'ति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डितानां, ‘सकंकडवडेंसगाणं' सह कङ्कटैः-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचावसरपहरणावरणभरियजुद्धसज्जाणं' सह चापशरैः-धनुर्बाणैर्यानि प्रहरणानि-खड्गादीनि आवरणानि च-स्फुरकादीनि, तेषां, भरिता-भृता अत एव युद्धसज्जा:-रणप्रह्वा ये ते तथा तेषाम् / तयाणंतरं च णं असि-सत्ति-कुंत-तोमर-सूल-लउल-भिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठियं // 64 // ___'असि-सत्ति-कुंत-तोमर-सूल-लेउल-भिंडिमाल-धणुपाणिसज्जं' अस्यादीनि प्रसिद्धानि नवरं-शक्ति:-त्रिशूलं शूलं-त्वेकशूलं लउलोत्ति-लकुट: भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणौ-हस्ते यस्य तत्तथा तच्च तत्सज्जं च-प्रगुणं युद्धस्येति समासः, 'पायत्ताणीयंति पादातानीकं-पदातिकटकं (ग्रन्थाग्रं 2000) वाचनान्तरे पुनः ‘सन्नद्धबद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात् वर्मितं च-वर्मीकृतं तनुत्राणहेतोः शरीरे नियोजनात् कवचम्-अङ्गरक्षको यैस्ते तथा, सन्नद्धाश्च , ते सन्नहन्या बन्धनाबद्धवर्मितकवचाश्चेति समासस्तेषाम्, 'उप्पीलियसरासणवट्टियाणं' उत्पीडिता-आरोपितप्रत्यञ्चा शरासनपट्टिका-धनुर्यष्टिर्यैः, अथवा-उत्पीडिता-बाहौ बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थं च चर्मपट्टो यैस्ते तथा तेषां, 'पिनद्ध-गेवेज्ज-विमल-वरबद्धचिंधपट्टाणं' पिनद्धं-परिहितं ग्रैवेयक-ग्रीवाभरणं यैस्ते तथा, विमलो वरो बद्धः शिरसीति गम्यं चिह्नपट्टो१. इतोऽग्रे पु.प्रे मध्ये अधिकः पाठः इत्थम् - "तयाणंतरं च णं हयाणीयं गच्छति, तयाणंतरं च णं गय-णीयं, तयाणंतरं च णं रहाणीयं गच्छति, तयाणंतरं च णं पायत्ताणीयं गच्छति, तयाणंतरं च णं बहवे असिलदिगाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा फलगग्गाहा पोत्थग्गाहा वीणग्गाहा कूयग्गाहा हडप्पगाहा पुरओ अहाणुपुव्वीए संपट्ठिया / असिलट्ठिकोंतचाव चामरपासे य फलगपोत्थे य / वीणाकूयग्गाहे तत्तोय हडप्पग्गाहा य / तयाणंतरं च णं बहवे दंडिणो मुंडिणो छिहिंडिणो पिछिणो जडिणो हासारा दवगारा चाटुगारा कंदप्पिया कोकुइया य गायंता नच्चंता य हासंवेता य साविता य राविता य आलोगं च करेमाणा जुयसदं च पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया / दंडीमुंडिसिहंडी पिंछीजडिणो य हासकिड्डा य / दवकारा चटुकारा कंदप्पिया कोक्कुइया य / गायंता वायंता नच्चंता तह हसंतहासिता सावेंता रावेंता आलोयजयं पउंजंता / तए णं तस्स कुणियस्स पुरओ महं आसा आसवारा उभओ पासिं णागा णागवरा पिट्टओ रहा रहसंगेल्ली" / 2. JI ०लउड० खं. // 3. JI लउडोत्ति- खं. // 4. Jखं. / च-म. नास्ति / / Page #199 -------------------------------------------------------------------------- ________________ सूत्र -64-65 ] कूणिकस्य सपरिवारं प्रयाणम् 125 वीरतासूचको * नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहियाउहप्पहरणाणं' गृहीतान्यायुधानि-खड्गादीनि प्रहरणाय यैस्ते तथा तेषाम्, अथवाआयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति A विशेषः // 64 // 65 - तए णं से कूणिए राया हारोत्थय-सुकय-रइतवच्छे कुंडलउज्जोविताणणे मउडदित्तसिरए णरसीहे णरवती परिंदे णरवसभे मणुयरायवसभकप्पे अब्भहियं रायतेयलच्छीए दिप्पमाणे हत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेतवर-चामराहिं उद्धव्वमाणीहिं उद्धव्वमाणीहिं वेसमणे विव णरवती अमरवति-सण्णिभाए इड्डीए पहियकित्ती हय-गय-रह-पवरजोहकलिताए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणेव पुण्णभद्दे चेइए तेणेव पहारेत्थ गमणाए // 65 // __ [65] अथाधिकृतवाचनाऽनुश्रीयते-'तए णं से कूणिए राया' Aइत्यादि महं आसा' इत्येतदन्तं सुगमं व्याख्यातप्रायं च, नवरं 'पहारेत्थ गमणाए'त्ति सम्बन्धः, नरसीहे शूरत्वात् नरवई स्वामित्वात् नरिंदे परमैश्वर्ययोगात् नरवसभे अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसहकप्पे' मनुजराजानां-नृपतीनां वृषभा नायकाश्चक्रवतिन इत्यर्थः, तत्कल्पःतत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात्, एवंविधश्च 'वेसमणे विव' यक्षराज इव, तथा 'नरवती अमरवइसन्निभाए इड्डीए पहियकित्ती' नरपतिरसौ केवलममरपतिसन्निभया ऋद्ध्या प्रथितकीर्तिः-विश्रुतयशा इति, 'जेणेव पुण्णभद्दे 'त्ति यस्यामेव दिशि पूर्णभद्रं चैत्यं 'तेणेव'त्ति तस्यामेव दिशि ‘पहारित्थ'त्ति प्रधारितवान्-विकल्पितवान् प्रवृत्त इत्यर्थः, 'गमणाए'त्ति गमनाय गमनार्थमिति // 65 // 66 - तए णं तस्स कूणियस्स रण्णो भिभसारपुत्तस्स पुरओ महं आसा आसधरा उभतो पासिं णागा णागधरा पिट्ठतो रहसंगल्लि // 66 // ... [66] 'महं आसे'त्ति महाश्वा-बृहत्तुरङ्गाः ‘आसधर 'त्ति अश्वधारकपुरुषाः 'आसवर 'त्ति पाठान्तरं, तत्र किम्भूता अश्वा इत्याह-'अश्ववराः' अश्वानां मध्ये प्रधानाः 'नाग'त्ति हस्तिनः 'नागधर 'त्ति हस्तिधारकपुरुषाः पाठान्तरं तथैव, 'रहसंगेल्लि'त्ति रथसमुदाय: // 66 / / 1. A चिह्नद्वयमध्यवर्तिवृत्तिपाठ: J नास्ति // 2. "अतः परं भगवतीवृत्तौ (पत्र 319) 'पालंबपलंबमाणपडसुकयउत्तरिज्जे' इति पाठः उल्लिखितोऽस्ति, परन्तु प्रस्तुत सूत्रे नैष पाठो लभ्यते।" इति v पृ. 42 टिप्पणे 11 // Page #200 -------------------------------------------------------------------------- ________________ 126 श्री औपपातिकसूत्रम् 67 - तते णं से कूणिए राया भिंभसारपुत्ते अब्भुग्गतभिंगारे पग्गहिततालियंटे ऊसवितसेतछत्ते पवीजितवालवीजणीए A दामेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं उद्धवमाणीहि A सव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं 'सव्वपगतीहिं सव्वनायगेहिं सव्वतालायरेहिं सव्वोरोहेहिं / सव्वपुप्फर्वत्थगंधमल्लालंकारेण सव्वतुडियसद्दसन्निनाएणं महया इड्डीए, महया जुत्तीए, महया बलेणं, महया वाहणेणं, महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुही-हुडुक्क-मुरवमुइंग-दुंदुभि-निग्घोसणादियरवेणं चंपं नगरिं मज्झंमज्झेण णिगच्छड़ // 17 // _[67] 'तए णं से कूणिए' इत्यादि सुगमं, नवरम् अस्य निर्गच्छंतीत्यनेन सम्बन्धः, तथा 'अब्भुग्गयभिंगारे 'त्ति अभ्युद्गत:-अभिमुखमुद्गत-उत्पाटितो भृङ्गारो यस्य स तथा, 'पग्गहियतालियंटे' प्रगृहीतं . तालवृन्तं यं प्रति स तथा, 'ऊसवियसेयच्छत्ते' उच्छ्रितश्वेतच्छत्रः, ‘पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिकी यं प्रति स तथा, 'सव्विड्डीए'त्ति समस्तयाऽऽभरणादिरूपया लक्ष्म्या, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीए'त्ति संयोगेन परस्परोचितपदार्थानां 'बलेणं'ति सैन्येन 'समुदएणं'ति परिवारादिसमुदायेन 'आदरेणं'ति प्रयत्नेन -- विभूईए 'त्ति विच्छन 'विभूसाए'त्ति उचित नेपथ्यादिकरणेन 'संभमेणं'ति भक्तिकृतौत्सुक्येन, क्वचिदिदं पदचतुष्कमधिकं दृश्यते'पगतीहिंति कुम्भकारादिश्रेणिभिः 'नायगेहिंति नगरकटकादिप्रधानैः 'तालायरेहिति तालादानेन प्रेक्षाकारिभिः दण्डपाशिकैर्वा 'सव्वोरोहेहिंति सर्वावरोधैः-समस्तान्त:पुरैः 'सव्वपुप्फगंध( वास )मल्लालंकारेणं'ति पुष्पाणि-अग्रथितानि वासाः-प्रतीता: माल्यानि तु-ग्रथितानि एतान्येवालङ्कारो मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, क्वचिदृश्यते 'सव्वपुप्फवत्थगंधमल्लालंकारविभूसाए'त्ति, व्यक्तं च, “सव्वतुडियसबसन्निनाएणं'ति सर्वतूर्याणां यः शब्दो-ध्वनिर्यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्ध्यादि१. "जम्बूद्वीपप्रज्ञप्तौ (3/179) एतत्सूत्रं पूर्वं विद्यते, ततश्च राजवर्णकसूत्रं वर्तते / इह च राजवर्णकसूत्रं पूर्वमस्ति ततश्च 'आसा आसधरा' एतत्सूत्रमस्ति / जम्बूद्वीपप्रज्ञप्तेः क्रमः सम्यक् प्रतिभाति / प्रस्तुत सूत्रे न जाने केन कारणेन क्रमविपर्ययो जातः" इति V पृ. 43 टिप्पणे 1 // 2-3. AADD चिह्नद्वयमध्यवर्तिपाठः पु. प्रे. L अस्ति, मु.v J नास्ति / / ४.०वत्थ० मु. नास्ति, पु प्रे अस्ति / / 5. महया वाहणेणं - पु. प्रे. / अस्ति, मु. VJ नास्ति / / 6. खं. ०का यस्य स-मु. / ०का यं स - BJ // 7. विभूए - JB खं. // 8. सव्वतुरिय० खं. J . Page #201 -------------------------------------------------------------------------- ________________ सूत्र -67-68 ] कूणिकस्य समवरणगमनम् 127 पदार्थानां सर्वत्वे सत्यपि महत्त्वं न स्यादपीत्यत आह-'महया इड्डीए' इत्यादि महद्धा, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, 'महया वरतुरिय-जमगसमग-प्पवाइएणं'ति महताबृहता वरतूर्याणां यमकसमकं-युगपत् यत्प्रवादितं-ध्वनितं तत्तथा तेन, ‘संख-पणवपडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरव-मुइंग-दुंदुभि-निग्घोसनाइयरवेणं'ति शङ्खःप्रतीतः पणवस्तु-भाण्डपडहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी-महाकाहला झल्लरी-वलयाकारा उभयतो बद्धा खरमुही-काहला हुडुक्का-प्रतीता मुरजो-महामर्दलो मृदङ्गो-मर्दलः दुन्दुभी-महाढक्का एषां यो निर्घोष:- नादितरूपो रवः स तथा तेन, तत्र निर्घोषो-महाध्वनि दितं तु-शब्दानुसारी नाद इति / / 67 / / __68- तए णं तस्स कूणियस्स रण्णो चंपं नगरिं मझंमज्झेण निग्गच्छमाणस्स A 'सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापहेसु A बहवे अत्थत्थिया, कामत्थिया, भोगत्थिया, लाभत्थिया, इड्डिसिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणवा खंडियगणा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं ___ [68] 'अत्थत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिन: 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्त्यर्थिनः 'किदिवसिया' किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः ‘करोडियाः' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता, नृपाभाव्यवाहिनो वा, ‘संखिया' शाङ्खिकाः चन्दनगर्भशङ्खहस्ता, माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः, कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्ट 1. वर०B खं. J नास्ति // 2. J लघुपडह- खं. / 3. खरमुखी - खं.J / / 4. वादित० JB ||5. AA चिह्नमध्यवर्तिपाठ: पु. प्रे. [ अस्ति, मु. JV नास्ति // 6. इड्डिसिया - पु. प्रे. / अस्ति मु. VJ नास्ति / "इड्डिसिय" त्ति रुढिगम्याः, 'किट्टिसिय'त्ति किल्विषिका भाण्डादय इत्यर्थः / क्वचित् किट्टिसिक स्थाने 'किव्विसिय' त्ति पठ्यते (भगवती० वृत्ति पत्र 481) / " इति v पृ. 43 टिप्पणे 11 // 7. "पूसमाणवा (भ. वृत्तिपत्र 481) अतः परं भगवतीवृत्तौ 'खंडियगणा' इति पाठो नास्ति, किन्तु तत्र त्रीणि पाठान्तराणि उल्लिखितानि सन्ति -- 'इज्जिसिया पिंडिसिया घंटिय' त्ति क्वचिदृश्यते तत्र च इज्यां - पूजामिच्छन्त्येषयन्ति वा ये ते इज्यैषास्त एव स्वार्थिके कप्रत्ययविधानात् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं पिण्डो-भोजनम्, घण्टिकास्तु ये घण्ट्या चरन्ति तां वा वादयन्ति / " v . 43 टिप्पणे 12 // 8. मयदलधारिणो-इति जम्बूद्वीपप्र. टीका पृ.१४२ / / Page #202 -------------------------------------------------------------------------- ________________ 128 श्री औपपातिकसूत्रम् मणामाहिं मणोभिरामाहिं A 'उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगल्लाहिं, सस्सिरीयाहिं,A हिययगमणिज्जाहिं, हिययपल्हायणिज्जाहिं, 'मितमहुर-गंभीरगाहिगाहिं, अट्ठसइयाहिं अपुणरुत्ताहिं - वग्गूहिं जयविजयमंगलसएहिं अणवरयं अभिनंदंता य अभिथुणंता य एवं वदासी'जय जय नंदा जय जय भद्दा भदं ते, अजियं च जिणाहि सत्तुपक्खं, जियं च पालेहि मित्तपक्खं, जियविग्यो वि य वसाहि तं देव ! सयणमज्झे इंदो इव देवाणं, चमरो इव असुराणं, चंदो इव ताराणं, धरणो इव नागाणं, विशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:-चाटुकारिण: 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' पूष्यमानवा मागधाः 'खंडियगणा' छात्रसमुदाया: 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह-'इट्ठाहिं' इष्यन्ते स्म इतीष्टा-वाञ्छितास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-'कंताहिं' कमनीयशब्दाभिः 'पियाहिं'ति 'प्रियार्थाभिः 'मणुण्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहिं' मनसा अम्यन्तेगम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमाः ताभिः 'मणोभिरामाहिति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणाभि:-शुभार्थप्राप्तिसूचिकाभिः ‘सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धण्णाहिं' धन्याभि:-धनलम्भिकाभिः 'मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' सश्रीकाभिः शोभायुक्ताभिः ‘हिययगमणिज्जाहि' हृदयगमनीयाभिः, सुबोधाभिरित्यर्थः, “हिययपल्हायणिज्जाहिं' हृदयप्रह्लादनीयाभिः हृदयगतकोपशोकादिग्रन्थिविलयनकरीभिरित्यर्थः, 'मियमहुरगंभीरगाहिगाहिं' मिता:-परिमिताक्षराः मधुराः-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवधार्यमप्यर्थं श्रोतृन् ग्राहयन्ति यास्ता ग्राहिका:, 1. AAचिह्नद्वयमध्यवर्तिपाठ: पु. प्रे. / वृत्तौ वाचनान्तरे च अस्ति मु. VJ नास्ति // 2. / पु.प्रे. / 'मियमहुरगंभीरसस्सिरियाहिं' ति क्वचिदृश्यते (भग. वृत्तिपत्र 482) v 43 टिप्पण 13 // 3. 00 चिह्नद्वपमध्यवर्तिपाठ: / पु. प्रे. वृत्तौ अस्ति मु. V J नास्ति / 4. जयविजयमंगलसएहिं - पु. प्रे. / भग. वृ. 520 A नास्ति / / 5. सत्तुपक्खं - मु. V. N.J नास्ति / भग. वृ. 520 A पु. प्रे. / अस्ति / 6. मित्तपक्खं - मु. V.N.J नास्ति / भग. वृ. 520 A पु. प्रे. / अस्ति / 7. / पु. प्रे. | जियमज्झे वसाहि - मु. V. N.J | 8. मङ्ग B खं. J / 9. B खं. J / प्रियार्थिभि:- मु. // 10. ०शयात्ता(न्ना-J) मनोऽमा: मणो० मु.॥ Page #203 -------------------------------------------------------------------------- ________________ सूत्र -68] कूणिकस्य जयजयकारादिः 129 ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अठ्ठसइयाहिं' 'अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइयाओ बहुलत्वमर्थतः सइयाओ अट्ठसइयाओ ताहिं 'अपुनरुक्ताभि'रिति व्यक्तं, 'वग्गूहिति वाग्भिः- गीभिः, एकाथिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसएहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः, 'अणवरयं' 'अभिनंदंता य' अभिनन्दयन्तश्च-राजानं समृद्धिमन्तमाचेक्षाणाः 'अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय णंदा !' जय जयेति सम्भ्रमे द्विर्वचनं नन्दति-समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय जय त्वं जगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा !' प्राग्वत्, नवरं भद्रः- कल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'अजिय'मित्यादीन्याशंसनानि व्यक्तानि / भरहो इव मणुयाणं, बहूई वासाई, बहूई वाससयाई, बहुइं वाससहस्साई, बहुइं वाससयसहस्साइं अणहसमग्गो य हट्टतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए नयरीए अन्नेसिं च बहूणं गामागर-नगर-खेड-कब्बडदोणमुह-मडंब-पट्टणा-ऽऽसम-संवाह-सन्निवेसाणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महयरत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुदिंगपडुप्पवादितरवेणं विपुलाई भोगभोगाइं भुंजमाणे विहराहित्ति कट्ट जय जय सदं पउंजंति // 68 // 'इंदो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्'अणहसमग्गो 'त्ति अनघो-निर्दोषः समग्रः-समग्रपरिवारः 'हट्टतुढे 'त्ति अतीव तुष्टः ‘परमाउं पालयाहि'त्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः ‘गामागर-नगर-खेडकब्बडमडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-संनिवेसाणं' ग्रामो-जनपदाध्यासितः आकरोलवणाद्युत्पत्तिभूमिः नगरम्-अविद्यमानकरं खेटं-धूलीप्राकारं कर्बर्ट-कुनगरं मडम्बम्अविद्यमानासन्नसंनिवेशान्तरं द्रोणमुखं-जलपथ-स्थलपथोपेतं पत्तनं-जलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः-तापसाद्यावासः संवाह:-पर्वतनितम्बादिदुर्गे 1. अद्धo B / / 2. अर्ध० BJ || 3. अर्धपातिका BJ || 4. सइ बहुफलत्व० J मु. / / ५.०चक्षमाणाः- BJ || 6. खं.। जय त्वं-मु. J / 7. ति कटु अभिनंदंति य अभिथुणंति य तए णं ।-पु. प्रे. / / 8. B खं. / ०सन्ननि० मु.।। श्री औप. 17 Page #204 -------------------------------------------------------------------------- ________________ 130 श्री औपपातिकसूत्रम् स्थानं सन्निवेशो-घोषप्रभृतिरिति 'आहेवच्चंति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवच्चं 'ति पुरोवर्तित्वम्-अग्रेसरत्वं 'भट्टित्तं 'त्ति भर्तृत्वं पोषकत्वं 'सामित्तं'ति स्वस्वामिसम्बन्धमानं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया महत्तमता 'आणाईसर-सेणावच्चं' आज्ञेश्वर-आज्ञाप्रधानो य: सेनापति:-सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यं 'कारेमाणे 'त्ति अन्यैः कारयन् ‘पालेमाणे 'त्ति स्वयमेव पालयन्निति, 'महयाऽऽहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं' महता रवेणेति योगः, आहयत्ति-आख्यानकप्रतिबद्धम् अहतं वाअव्यवच्छिन्नम् आहतं वा-आस्फालितं यन्नाट्य-नाटकं तत्र यद्गीतं च गेयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च-वीणा तलतालाश्च-हस्तास्फोटरवाः तला वा-हस्ताः ताला:-कंशिकाः तुडियत्ति-शेषतूर्याणि च घनमृदङ्गश्च-मेघध्वनिर्मलः पटुप्रवादितो-दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन // 68 // 69 तए णं से कूणिए राया भिभिसारपुत्ते नयणमालासहस्सेहिं पेच्छिज्जमाणे पेच्छिज्जमाणे, हिययमालासहस्सेहिं अभिणंदिज्जमाणे अभिणंदिज्जमाणे मणोरह-मालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, कंतिसोहग्गगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, मंजुमंजुणा घोसेणं आपडिपुच्छमाणे आपडिपुच्छमाणे, भवणपंतीसहस्साई समइच्छमाणे समइच्छमाणे, - तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं महुरेणं मणहरेणं जयसढुग्घोसविसएणं मंजुमंजुणा घोसेणं अप्पडिबुज्झमाणे 1.J / महयरगत्तं - खं. / महरयगत्तं-B // 2-3. आज्ञैश्वर - खं. J // 4. कंतिरुवसोहग्ग० पु. प्रे.भगवतीसूत्रवृत्ति पत्र 483 / कंतिदिव्वसोहग्ग० B.V. पाठां. / कंतिसोहग्ग० मु. V || 5. अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे - 1 पु. प्रे. भगवतीवृत्तौ पत्र 483 अस्ति / मु. VJ नास्ति / / 6. J / पडिबज्झमाणे - म. / अप्पडिबज्झमाणे भग. व. 483 A "अप्रतिबुद्ध्यमानः शब्दान्तराण्यवधारयन् अप्रत्युह्यमानो वा अनपिहयमाणमानसो वैराग्यगतमानसात्वाद"इति तत्रैव व्याख्या / "प्रस्तुतसूत्रस्य वाचनान्तरे पर्युषणाकल्पे (सूत्र 75) 'अपडिबुज्झमाणे' तथा जम्बूद्वीपप्रज्ञप्तौ (3/ 186) 'अपडिबुज्झमाणे' इति पाठो लभ्यते / " इति V पृ. 44 टिप्पणे 10 // 7. --- चिह्नद्वयमध्यवर्तिपाठः पु. प्रे. L अस्ति, भगवतीवृत्तौ प. 483 पाठभेदपूर्वक: अस्ति, J नास्ति / / Page #205 -------------------------------------------------------------------------- ________________ 131 सूत्र -69] कूणिकवर्णनम् [69] 'नयणमालासहस्सेहिति नयनमाला:-श्रेणिस्थितजननेत्रपतयः तासां यानि सहस्राणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे 'त्ति जनमनःसहस्रैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नइज्जमाणे 'त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण-उन्नतिं प्राप्यमाण इति 'मणोरहमालासहस्सेहि विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थः 'वयणमालासहस्सेहिं अभिथुव्वमाणे 'त्ति व्यक्तं, 'कंतिसोभग्गगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो-भर्तृतया स्वामितया वा जनेनाभिलष्यमाणः 'मंजुमंजुणा घोसेफ आपडिपुच्छमाणे' म मञ्जुना-अतिकोमलेन घोषण-स्वरेण आप्रतिपृच्छन्-प्रश्नयन् प्रणमतः स्वरूपादिवार्ता 'पडिबुज्झमाणे 'त्ति पाठान्तरे, प्रतिबुद्धयमानो जाग्रद्, अपंचलायमान इत्यर्थः, 'अपडिबुज्झमाणे 'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानःअनपह्रियमाणमानस इत्यर्थः 'समईच्छमाणे 'त्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं'व्यक्तमेव, किंविधेन रवेणेत्याह-मधुरेण, अत एव ‘मणहरेणं' तथा 'जयसढुग्घोसविसएणं मञ्जुमञ्जुणा घोसेणं'ति जयेति शब्दस्याभिधानस्य उद्घोष:-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मञ्जुम ना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे'त्ति प्राग्वत् / / अपडिबुज्झमाणे, कंदर-गिरिविवर-कुहरगिरिवर-पासादुद्धघणभवणदेवकुल-सिंघाडग-तिय-चउक्क-चच्चर-आरामुज्जाण-काणण-सभा-पवापदेस-देसभागे पंडिंसुआसयसहस्ससंकुलं करते हयहेसिय-हत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं य महया कलकलरवेण य जणस्स महुरेण पूरयंते सुगंधवरकुसुमचुन्नउव्विद्धवासरेणुकविलं नभं करेंते कालागरु-कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंततो खुभियचक्कवालं पउरजणबाल-वुड्डपमुइयतुरियपहाविअवि( वा )उलाउलबोलबहुलं नभं करते -चंपं नगरिं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तातीए तित्थगराइसेसे पासइ, पासित्ता आभिसेक्कं हत्थिरयणं ठवेइ, ठवेत्ता 1. J मु. / मनः समृ० खं. / / 2. Ji०ण पडि-मु.। ०णापडिपु० खं. / ०ण परिपु० B // 3. Jखं. / आ०मु. नास्ति / / 4: पडि० खं. / अपरिवज्झ० B // 5. J / ०इच्छामाणत्ति० खं. // 6. पडिसद्द० इति हर्षपुष्पा, संस्करणे॥ Page #206 -------------------------------------------------------------------------- ________________ 132 श्री औपपातिकसूत्रम् अभिसेक्काओ हत्थीरयणाओ पच्चोरुहति, पच्चोरुहित्ता अवहट्ट पंच रायककुहाई तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ 'बालवीयणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा- सचित्ताणं दव्वाणं विओसरणयाए, अचित्ताणं दव्वाणं अविओसरणयाए एगसाडियउत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिकडे तिविहाए पज्जुवासणाए पज्जुवासइ तं जहा-काइयाए, वाइयाए, माणसियाए, काइयाए ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ / वाइयाए जं जं भगवं वागरेइ एवमेअं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासइ / माणसियाएमहयासंवेगं जणइत्ता, तिव्वधम्माणुरागरत्ते पज्जुवासति // 69 // 'कंदर-गिरिविवरकुहरगिरिवर-पासादुद्धघणभवण-देवकुल-सिंघाडग-तिग-चउक्क चच्चर-आरामुज्जाण-काणण-सभा-पवा-पदेस-देसभागे' कन्दराणि-दो गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणि वा, गिरिवरा:-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटक-त्रिक-चतुष्क-चत्वराणि प्राग्वत्, आरामा:-पुष्पजातिप्रधानाः वनष?खण्डाः उद्यानानि-पुष्पादिमवृक्षयुक्तानि काननानिनगराद् दूरवर्तीनि, सभा-आस्थायिकाः, प्रपा-जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान्, तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, ''पडिंसुआसयसहस्स 1. बालवियणि - L पु. प्रे. V JI 2. इतोऽग्रे पु. प्रे. मध्ये अधिकः पाठः- “एगसाडियं उत्तरासंगं करेइ एग०२ आयंते चोक्खे परमसुतीभूते समणं भगवं महावीरं पंचविहेणं अभिगमणेणं तं जहा हत्थिखंधविटुंभणयाए हत्थिखंधपच्चोरुहणयाए एगसाडियं उत्तरासंगकरणेणं चक्खुफासे अंजलिपगहेणं मणसो एगत्तीभावकरणेणं // " 3. नगरादूर० खं.J | 4. JIOशरूपा - खं. / / 5. खं. JI पडिसद्द(डिसुआ)सय० मु. / / Page #207 -------------------------------------------------------------------------- ________________ सूत्र -69-70 ] राज्ञीसुभद्रादिवर्णनम् 133 संकुलं करेंते' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसिय-हत्थिगुलुगुलाइय-रहघणघणसद्दमीसएणं महया कलकलरवेण व जणस्स महुरेण पूरयंते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुमचुण्णउव्विद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उव्विद्ध:-ऊर्ध्वं गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभं'ति नभ आकाशं कुर्वन्, 'कालागुरु-कुंदुरुक्क-तुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पउरजणबाल-वुड्डपमुइय-तुरियपहावियवाउलाउलबोलबहुलं नभं करेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च-शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेव भूतं नभः कुर्वन्निति / अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः, 'ठवेइ 'त्ति स्थिरीकरोति / 'अवहट्ट'त्ति अपहृत्य-परित्यज्य 'राजककुहाई 'ति नृपचिह्नानि उप्फेसं'ति मुकुटं 'वालवीयणियंति चामरं 'सचित्ताणं दव्वाणं विसरणयाए'त्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दव्वाणं अविउ सरणयाए'त्ति वस्त्राभरणाद्यचेतनद्रव्याणामत्यजनेन 'चक्खुफासे 'त्ति भगवति दृष्टिपाते 'हत्थिक्खंधविट्ठभणयाए 'त्ति वाचनान्तरं, तत्र हस्तिलक्षणो य: स्कन्धः-पुद्गलसञ्चयस्तस्य या विष्टम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति त्रिकृत्वः त्रीन् वारानित्यर्थः 'आयाहिणपयाहिणं'ति आदक्षिणात्-दक्षिणपार्थादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्वतस्त्रिोम्यतीत्यर्थः 'वंदती'त्यादि प्राग्वत् // 69 // 70 - तए णं ताओ सुभद्दाप्पमुहाओ देवीओ अंतो अंतेपुरगयाओ - सयसहस्सपागेहि तेल्लेहिं अब्भंगियाओ समाणीओ सुकुमालपाणिपादाहिं इत्थियाहिं चउव्विहाए सुहपरिकम्मणाए संवाहणाए संवाहिज्जंति तं जहाअट्ठि-मंस-तया-रोम-सुहाए वाहुयसुभगसोवत्थिय-बद्धमाण-पूसमाणव 1. JI०बहलं - खं. // 2. J / उफेसं - खं. // 3. विष्कम्भना - खं. // 4. -- चिह्नद्वयमध्यवर्तिपाठ:- पु.प्रे. वृत्तौ वाचनान्तरेऽपि अस्ति, मु. V नास्ति / प्रतौ इत्थं पाठः - अंतो अंतोउरंसि व्हाया जाव पाउच्छित्ताओ . सव्वालंकारविभूसियाओ बहुहिं // Page #208 -------------------------------------------------------------------------- ________________ 134 श्री औपपातिकसूत्रम् जयविजयमंगलसएहिं अभिथुव्वमाणीओ अभिथुव्वमाणीओ तिहिं उदएहिं मज्जाविज्जंति तं जहा- उसिणोदएणं गंधोदएणं सीओदएणं अंगपडालहि यंगाओ महरिहभद्दासणे निविट्ठाओ कप्पायछेयायरिय-रइयसिरसाओ महरिहगोसीसरत्तचंदणउक्किण्णगातसरीराओ, महरिहपडसाडगं परिहियाओ, कुंडलउज्जोवियाणणाओ, हारोत्थयरइयवच्छाओ, मुद्दियापिंगलंगुलीओ आविद्धमणिसुवण्णसुत्ताओ, पालंबपलंबमाण-सुकतपडउत्तरिज्जाओ, कप्पायछेयायरियसुकयरइयअव्वायमल्लदामाओ णाणाविहसुरभिकुसुममघमघंतीओ महया गंधद्धणि मुयंतीओ भोगलच्छीए उवगूढसव्वदेहाओ - बहूहिं [70] सुभद्दाप्पमुहाओ'त्ति सुभद्राप्रमुखाः धारिण्याः सुभद्रेति नामान्तरं सम्भाव्यते, तेनेत्थं निर्देशः, क्वचिद् धारिणीप्पमुहाओ इत्येतदेव दृश्यते, 'अंतो अंतेउरंसि पहायाओ'त्ति अन्त:-मध्ये अन्तःपुरस्येत्यर्थः, वाचनान्तरं पुनः सुगममेव, नवरं 'वाहुयसुभगसोवत्थियबद्धमाण-पुस्समाणव-जयविजय-मंगलसएहिं अभिथुव्व-माणीओ' व्याहृतं सुभगं येषां ते व्याहृतसुभगास्ते च ते सौवस्तिकाश्च-स्वस्तिवादका इति समासः, ते च बद्धमाना:कृताभिमानाः पूष्यमानवाश्च-मागधा इति द्वन्द्वस्तेषां यानि जयविजयेत्यादिकानि मङ्गलशतानि तानि तथा तैः, 'कप्पायछेयायरिय-रइयसिरसाओ' कल्पाकेन-शिरोजबन्धकल्पज्ञेन छेकेननिपुणेनाऽऽचार्येण-अन्तःपुरोचितशिल्पिना रचितानि शिरांसि-उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणि मुयंतीओ' महतीं गन्धध्राणिं मुञ्चन्त्यः / खुज्जाहिं चेलाहिं वामणियाहिं वडभियाहिं बब्बरियाहिं, पऊसियाहिं, जोणियाहिं, पण्हवियाहिं, ईसिणियाहिं, थारुणियाहिं, लासियाहिं, लउसियाहिं, दमिलीहिं, सीहलीहिं, आरबीहिं, पलिंदीहिं, पक्कणीहिं, बहलीहिं, मरुंडीहिं, सबरीहिं, पारसीहिं, नाणादेसीहि, विदेसपरिमंडिताहिं, इंगितचिंतित-पत्थित -विजाणियाहिं, सदेसनेवत्थ-गहियवेसाहिं, विणीयाहिं चेडियाचक्कवाल-वरिसधर-कंचुइज्ज-महत्तरवंदपरिक्खित्ताओ अंतेपुराओ 1. सुभद्द० खं. J // 2. ०माणगपुसमाणगजय० खं. J // 3. चिलाइयाहिं-पुप्रे. / चिलाईहिं -VJ // 4. पु.प्रे.।। पल्हविया हिं - V / 5. पु.प्रे.LJ / वासिइयाहिं - मु. / 6. मुरुंडीहिं-मु. / मुरंडीहिं- राजप्र. सू. 804 v संस्करणे / / 7. V / 'तमणोगत वि० पु. प्रे. L // 8. विणीयाहिं - पु. प्रे. अस्ति, v मु. J नास्ति // . Page #209 -------------------------------------------------------------------------- ________________ सूत्र -70.] राज्ञीनां प्रभुपार्श्वे आगमनम् 135 निग्गच्छंति निग्गच्छित्ता जेणेव पाडियक्कजाणाइं तेणेव उवागच्छंति, उवागच्छित्ता पाडियक्क-पाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणाई दुरूहंति, दुरूहित्ता नियगपरियालसद्धि संपरिवुडाओ चंपं नयरिं मझमझेणं निग्गच्छंति, निग्गच्छित्ता, जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छंति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थगरातिसेसे पासंति पासित्ता पाडियक्क-पाडियक्काइं जाणवाहणाई ठवेंति, ठवेत्ता जाणवाहणेहितो पच्चोरुभंति पच्चोरुभित्ता बहुहिं खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमणेणं अभिगच्छंति तं जहा- सचित्ताणं दव्वाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए विणओणयाए गायलट्ठिए चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्त्तो आयाहिणपयाहिणं करेंति, करेत्ता वंदति नमसंति, वंदित्ता नमंसित्ता कूणियं रायं पुरओ कट्टु ठितियाओ चेव सपरिवाराओA सुस्सूसमाणीओ नमंसमाणीओA अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति // 70 // . . अथाधिकृतवाचना 'खुज्जाहिं'ति कुब्जिकाभिः 'चेलाहिं', ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीर्हि' अत्यन्तहस्वदेहाभिः ह्रस्वोन्नतहृदयकोष्ठाभिर्वा 'वडभियाहिं'ति वटभिकाभिर्वक्राध:कायाभिः 'बब्बरीहिंति बर्बराभिधानानार्यदेशोत्पन्नाभिः, एवमन्यान्यपि षोडश पदानि, 'नाणादेसीहिं' नानाजनपदजाताभिः, 'विदेशपरिमंडियाहिं' विदेशः परिमण्डितो यकाभिस्तास्तथा 'विदेसपरिपिडियाहिं'ति वाचनान्तरं, तत्र विदेशे परिपिण्डिता-मिलिता यास्तास्तथा ताभिः, इंगिय-चिंतिय-पत्थिय-वियाणियाहिं' इङ्गितेनचेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगिय-चिंतिय-पत्थियमणोगतवियाणियाहिं' इङ्गितेन चिन्तितेन प्रार्थितेन मनोगते-मनसि वर्तमाने 1. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. [ अस्ति // 2. खं. / चिन्तितप्रार्थितमनो 0 / चिन्तितप्रार्थिते - मु.॥ Page #210 -------------------------------------------------------------------------- ________________ श्री औपपातिकसूत्रम् वचनादिनाऽनुपदर्शिते विजानन्ति यास्तास्तथा ताभिः, 'सदेसणेवत्थगहिय-साहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, तथा 'चेडियाचक्कवाल-वरिसधरकंचुइज्ज-महत्तरवंदपरिक्खित्ताओ' वर्षधराः- वद्धितकाः कञ्चुकिनस्तदितरे च ये महत्तराअन्तःपुररक्षकास्तेषां यद्वन्दं तेन परिक्षिप्ता यास्तास्तथा, 'नियगपरिपालसद्धि संपरिवुडाओ'त्ति निजकपरिवारेण लुप्ततृतीयैकवचनदर्शनात् साधु-सह संपरिवृता:-तेनैव परिवेष्टिताः 'ठियाओ चेव'त्ति ऊर्ध्वस्थिता एवेति / / 70 // 71 - तए णं समणे भगवं महावीरे कूणियस्स रण्णो भिभिसारपुत्तस्स सुभद्दापामोक्खाण य देवीणं तीसे य महतिमहालियाए इसिपरिसाए मणिपरिसाए जइपरिस्साए→ खत्तियपरिसाए माहणपरिसाए- देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरियालाए ओहबले अइबले महब्बले अपरिमियबल-विरिय-तेय-माहप्प-कंतिजुत्ते सारय-नवत्थणियमहुरगंभीर-कोंचणिग्घोस-दुंदुभिस्सरे उरे वित्थडाए, कंठे वट्टियाए, सिरे समाइण्णाए, अगरलाए अमम्मणाए / फुडविसर( य )महुरगंभीरगाहि [गाए / सव्वक्खरसन्निवाइयाए सुव्वत्तक्खरसन्निवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सतीए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ अरहा धम्म परिकहेइ / __ [71] 'तीसे य महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाए'त्ति पश्यन्तीति ऋषयस्त एव परिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्मं कथयतीति योगः, 'मुणिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए 'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाए'त्ति अनेकानि शतप्रमाणानि वृन्दानि 1. B खं.J / ०नुपदेशिते - मु. // 2. JI०विंद० खं. // 3. JI वर्द्धत० खं. // 4. खं / परियाल० मु.J / / 5. -- चिह्नद्वयमध्यवर्तिपाठ: पु. प्रे. L अस्ति, v मु. नास्ति // 6. अणेगसयवंदपरिसाए पु. प्रे.। परिवाराए - मु. v पाठां० / / 7. चिह्नद्वयमध्यवर्तिपाठः / पु. प्रे. अस्ति, J नास्ति / रायपसेणीयवृत्तौ प. 116 इत्थं पाठ: औपपातिकस्य उद्धृतोऽस्ति "अगरयाए (अगग्गयाए-इति बेचरदास संपा. संस्करणे) अमम्मणाए फुडविसयमहुरगंभीरगाहियाए सव्वक्खरसन्निवाइयाए गिराए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए।" 8. सव्व संसयविमोयणीए / पु.प्रे. अस्ति / V मु. नास्ति / / ९.०षद: चारुणो० BJ // Page #211 -------------------------------------------------------------------------- ________________ सूत्र -71] प्रभुवीरस्य धर्मकथनम् 137 यस्याम् अनेकशतानि वा वृन्दानि यस्यां सा तथा तस्याः, 'अणेग-सयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः। किम्भूतो भगवानित्याह'ओहबले 'त्ति अव्यवच्छिन्नबलः 'अइबले 'त्ति अतिशायिबलः 'महब्बले 'त्ति प्रशस्तबल: 'अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि-अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्ति:-काम्यता, 'सारय-नवत्थणिय-महुर-गंभीर-कुंचनिग्घोस-दुंदुभिस्सरे' शारदंशरत्कालीनं यन्नवस्तनितं-मेघध्वनितं तदिव मधुरो गम्भीरश्च क्रौञ्चनिर्घोषवच्च दुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्मं कथयतीत्याह- 'उरे वित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात्, सरस्वत्येति योगः कंठे वट्टियाए' गलविवरस्य वर्तुलत्वात् 'सिरे समाइण्णाए' मूर्धनि सङ्कीर्णया आयामस्य मूर्जा स्खलितत्वात् 'अगरलाए'त्ति सुविभक्ताक्षरतया 'अमम्मणाए'त्ति अनपखञ्चयमानया 'सुव्वत्तक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगो यस्यां सा तथा तया 'पुण्णरत्ताए'त्ति पूर्णा च स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहुरगंभीरगाहियाए' स्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा- स्फुटार्था, मधुरा-कोमला गम्भीरा-महती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽतस्तया, 'सव्वक्खरसण्णिवाइयाए' सर्वाक्षराणां सन्निपात:-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाता:- संयोगाः सन्ति यस्यां सा सर्वाक्षरसन्निपातिका तया, 'सरस्सइए' वाण्या 'जोयणनीहारिणा' योजनातिक्रामिणा स्वरेण 'अद्धमागहाए भासाए'त्ति "रसोर्लसौ( शौ) मागध्या' 'मित्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते / तेसिं सव्वेसिं आयरियमणारियाणं अगिलाए धम्मं आइक्खइ सा विय णं अद्धमागहा भासा सव्वेसिं तेसिं आरियमणारियाणं * दुपयचउप्पयमियपसुपक्खिसिरीसिवाणं अप्पणो सभासाए परिणामेणं परिणमइ, तं जहा-अत्थि लोगे, अत्थि अलोगे, अस्थि जीवा, अस्थि अजीवा, अत्थि बंधे, अत्थि मोक्खे, अत्थि पुण्णे, अत्थि पावे, अत्थि आसवे, अत्थि संवरे, अत्थि वेयणा, अत्थि 1. खं / यस्यां सा तथा - मु. // 2. नि तानि वृन्दानि - J // 3. B खं. J / कंठेऽवट्ठियाए - मु. // 4. JI सङ्कीर्णग्रामस्य मूर्खास्तुलितत्वात् - खं. // 5. स्फूटा म० B / स्फुटा म० J // 6. "श्री सिद्धहेमशब्दानुशासने तु 8-4-288 तमं सूत्रं 'रसोर्लशौ' इति, तत्र मागध्यामित्यस्यानुवृत्तेर्लाभात्" इति मु.दि. // 7. ★★चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. / अस्ति / मु. नास्ति / / 8. अप्पप्पणो पु.प्रे. // श्री औप. 18 Page #212 -------------------------------------------------------------------------- ________________ 138 श्री औपपातिकसूत्रम् णिज्जरा, अत्थि अरहंता, अत्थि चक्कवट्टी, अस्थि बलदेवा, अस्थि वासुदेवा, अस्थि नरका, अस्थि नेरइया, अत्थि तिरिक्खजोणिया, अत्थि तिरिक्खजोणिणीओ, अत्थि मणुस्सा, अत्थि मणुस्सीओ, अत्थि माता, अस्थि पिता, अत्थि रिसओ, अत्थि देवा, अत्थि देवीओ, अत्थि देवलोगो, अस्थि सिद्धा, अत्थि सिद्धि, अत्थि परिणिव्वाणे, अत्थि परिणिव्वुया, A अस्थि चारणा, अत्थि विज्जाहरा A अत्थि पाणाइवाए, अत्थि मुसावाए, एवं अदिण्णादाणे, मेहुणे परिग्गहे, अत्थि कोहे, एवं माणे, माया, लोभे, पेज्जे, दोसे, कलहे, अब्भक्खाणे, पेसुन्ने, परपरिवाए, अरतिरई, मायामोसे अस्थि 'आयरियमणारियाणं'ति आर्यदेशोत्पन्नतदितरनराणाम् ‘अप्पणो सभासाए परिणामेणं परिणमइ 'त्ति आर्यादीनामात्मनस्तत्सम्बन्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते / यादृशं धर्मं कथयति तदर्शनार्थमाह-'तं जहे'त्यादि, अस्थि लोगे' इत्यादि कल्लाणपावए' इत्येतदन्तं, सुगमं, नवरं लोकः-पञ्चास्तिकायमयः अलोकःकेवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थं, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, अत्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम्, 'अस्थि अजीव'त्ति पुरुषाद्वैतादिवांदनिषेधार्थम्, 'अस्थि बंधे अत्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव, नात्मे'' त्येवंविधसाङ्ख्य मतनिषेधार्थमिति, ‘अस्थि पुण्णे अत्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तीत्येवंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थं वा, ‘अत्थि आसवे अत्थि संवरे' कर्मबन्धहेतुराश्रवः, आश्रवनिरोधः संवरः, एतच्च बन्ध-मोक्षयोनिष्कारणत्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थं वा, अत्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च "नाभुक्तं क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधतां तच्छ्रद्धानोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं, तिर्यगाद्यस्तित्वप्रतिपादनं 1. अत्थि मणुस्सा अस्थि मणुस्सीओ पु.प्रे. L अस्ति, मु.V नास्ति / / 2. AA चिह्नद्वयमध्यवर्तिपाठ: पु. प्रे. अस्ति मु. v नास्ति / / 3. अदत्तादाणे - B.V. || मुं.v नास्ति / / 4. खं. J // तच्छ्रद्धोत्पा० मु.॥ Page #213 -------------------------------------------------------------------------- ________________ सूत्र -71] प्रभुवीरस्य देशना 139 तु 'प्रत्यक्षप्रमाणंस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन' इति ये मन्यन्ते तन्मतनिषेधार्थं, मातापितृसत्ताभिधानं तु ये मन्यन्ते-'योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादी न्यप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार' इति, तन्मतनिरासार्थं, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्व्यपदेश इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरुषाणाम्, अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-"न सन्ति देवादयोऽप्रत्यक्षत्वात्", तन्मतव्युदासार्थं, तत्र सिद्धिःईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तु-तद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्ते-'प्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्', तन्मतनिषेधार्थम् ‘अत्थि पाणाइवाए' इत्याद्युक्तं, केवलमत्र सूत्रे बन्ध मोक्षहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्यं-'पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे 'त्ति तत्र पेज्जेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमानं 'दोसे 'त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहो-राटी: अभ्याख्यानम्-असदोषारोपणं पैशुन्यं-प्रच्छन्नं सदोषाविष्करणं परपरिवादो-विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरइ'त्ति अरतिः-अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाच्चित्ताभिरति: अरतिरतिः ‘मायामोसि'त्ति तृतीयकषाय-द्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद मिच्छादसणसल्ले, अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदत्तादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे, अत्थि कोहविवेगे जाव अस्थि मिच्छादसणसल्लविवेगे, सव्वं अत्थिभावं अत्थित्ति वदति, सव्वं नत्थिभावं नस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुन्नपावे, पच्चायंति जीवा सफले कल्लाणपावए // 71 // इति, मिच्छादसणसल्ले त्ति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यम् इति। 'पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थं, किं बहुना ?-'सव्वमत्थियभावं'ति अस्तीतिक्रियायुक्तो 1. खं. / ०दीनप्या० मु.। ०कानप्या०J / / 2. द्रष्टव्यं स्थानाङ्गे 1/114-125 // Page #214 -------------------------------------------------------------------------- ________________ 140 श्री औपपातिकसूत्रम् भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा कम्म'त्ति सुचरितानि तपःप्रभृतीनि कर्माणि-क्रिया: 'सुचिन्नफल 'त्ति सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थः, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च ‘फुसइ पुन्नपावे' बध्नाति जीव: शुभाशुभं कर्म सुचरितेतरक्रियाभिः, तत: ‘पच्चायंति'त्ति जीवाः प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः "भस्मीभूतस्य शान्तस्य, पुनरागमनं कुतः ?" इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् फलवच्छुभाशुभं कर्मेति / / 71 / / ___72 - धम्ममाइक्खइ इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे केवले पडिपुन्ने संसुद्धे णेयाउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे निज्जाणमग्गे अवितहमविसंधि सव्वदुक्खपहीणमग्गे इहट्ठिया जीवा सिझंति बुझंति मुच्चंति परिणेव्वायंति सव्वदुक्खाणमंतं करेंति / ___[72] प्रकारान्तरेण भगवतो धर्मप्ररूपणां दर्शयन्नाह-'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् ‘इदमेव' प्रत्यक्षं 'निग्गंथे पावयणे' नैर्ग्रन्थं प्रवचनं-. जिनशासनं 'सच्चे' सद्भयो हितम् 'अणुत्तरे' नेतः / प्रधानतरमन्यदस्तीत्यर्थः 'केवले' अद्वितीयं केवलि- प्रणीतं वा अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुण्णे' प्रतिपूर्णमल्पग्रन्थत्वादिभिः प्रवचनगुणैः ‘संसुद्धे' कषादिभिः शुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् ‘णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थः, सल्लगत्तणे' मायादिशल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे' मुक्ते:-सकलकर्मवियोगस्य हेतुः अथवा मुक्ति:-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'निज्जाणमग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः, 'निव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितहं' सद्भूतार्थं 'अविसंधि' अविरुद्धपूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्गः-शुद्धिर्यत्र तत्तथा, अत एव 'इहट्ठिया जीवा सिझंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति ‘बुझंति' केवलज्ञानप्राप्त्या 'मुच्चंति' भवोपग्राहिकर्मांशापगमात् 'परिनिव्वायंति' 1. मु. J // सुरचितानि - खं. // 2. परिणेव्वंति - पु. प्रे. / / 3. खं. / सल्लकत्तणे - मु. // 4. प्राप्तौ - खं. J // 5. परिनिव्वंति - खं.J || Page #215 -------------------------------------------------------------------------- ________________ 141 सूत्र -72 ]. प्रभुवीरस्य धर्मदेशना निर्वृता भवन्ति कर्मकृतसकलसन्तापविरहात्, किमुक्तं भवतीत्यत आह-'सव्वदुक्खाणमंतं करेंति' इति / एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं A कालमासे कालं किच्चा A अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहामहिड्डिएसु महज्जुतिएसु महाबलेसु महाजसेसु महाणुभागेसु महासोक्खेसु दूरंगएसु चिरट्ठिएसु / ते णं तत्थ देवा भवंति महिड्डिया जाव चिरट्ठिइया हारविराइयवच्छा जाव पभासेमाणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा // 72 // ___ 'एगच्चा' एकाएं:-एका अर्चा-मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो 'त्ति भदन्ताः-कल्याणिनः भक्तारो वा-नैर्ग्रन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसु'त्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महड्डिएसु' इह यावत्करणादिदं दृश्यं-'महज्जुइएसु * महाबलेसु महायसेसु महाणुभागेसु'त्ति व्याख्या च प्राग्वत्, 'दूरंगइएसु'त्ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्यं-'कडय-तुडिय-थंभियभुया अंगय-कुंडल-मट्टगंडयलकण्णपीढधारी विचित्तहत्थाभरणा दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चाऽसुरवर्णकवद् दृश्या, 'कप्पोवग'त्ति कल्पोपगा-देवलोकजाः 'आगमेसिभद्द 'त्ति आगमिष्यद्-अनागतकालभावि भद्रं-कल्याणं निर्वाण-लक्षणं येषां ते तथा, इह यावत्करणादिदं दृश्यं-'पासाईया दरिसणिज्जा अभिरुवा पडिरूव'त्ति व्याख्या प्राग्वदेवेति // 72 // 73 - तमाइक्खइ-एवं खलु चउहि ठाणेहिं जीवा जेरइयत्ताए कम्म पकरेंति, पकरेत्ता णेरइएसु उववज्जंति, तं जहा-महारंभयाए महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारेणं / एवं एएणं अभिलावेणं तिरिक्खजोणिएसु 1. AA चिह्नद्वयमध्यवर्ति पाठ / पु.प्रे.अस्ति, मु.v नास्ति // 2. द्र.अस्मिन्नेव सूत्रे || 3 द्र.सूत्र.४७ // 4. अ(नुत्तरा) 'च्युतान्त० इति दयाविमल ग्रंथमाला संस्कारणे / “एष एव चेत् पाठस्तदाऽहमिन्द्रेषु तारतम्याभावात् तेणं तत्थेत्यादिना च तदुक्तेरसंगतिः स्यादिति'' इति तत्रैव टिप्पणे पत्र 153 / / 5. 0 त्तवत्था० खं. // 6. पासाइया - खं. // Page #216 -------------------------------------------------------------------------- ________________ 142 श्री औपपातिकसूत्रम् माइल्ल्याए णिअडिल्लयाए अलियवयणेणं उक्कंचणयाए वंचणयाए / मणुस्सेसु पगतिभद्दयाए पगइविणीतताए साणुक्कोसयाए अमच्छरियताए / देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिज्जराए बालतवोकम्मेणं // 73 // [73] निर्ग्रन्थप्रवचनफलवक्तव्यतां निगमयन्नाह-'तमाइक्खइ'त्ति तत्प्रवचनफलमिति / अथ प्रकारान्तरेण धर्ममाह-‘एवंखल्वित्यादि बालतवोकम्मेण'मित्येतदन्तं, व्यक्तमेव, नवरं 'एव'मिति वक्ष्यमाणेन प्रकारेण, खलुक्यालङ्कारे, 'कुणिमाहारेणं'ति कुणिमं-मांसम्, 'उक्कंचणयाए वंचणयाए'त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षार्थं क्षणमव्यापारतयाऽवस्थानं वञ्चनता-प्रतारणं 'पगइभद्दयाए 'त्ति प्रकृतिभद्रकता स्वभावत एवापरोपतापिता ‘साणुक्कोसयाए'त्ति सानुक्रोशता-सदयता / / 73 // 74 तमाइक्खति - जह निरया गम्मती जे निरया जा य वेयणा णिरए। सारीरमाणसाइं दुक्खाइं तिरिक्खजोणीए // 1 // माणुस्सं च अणिच्चं वाहि-जरा-मरण-वेयणा-परं / देवे य देवलोए देविड्ढेि देवसोक्खाइं // 2 // .. नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च / 'सिद्धे य सिद्धवसहिं छज्जीवणियं परिकहेइ // 3 // जह जीवा वज्झंती मुच्चंती जह य संकिलिस्संति / जह दुःक्खाणं अंतं करेंति केई अपडिबद्धा // 4 // 1. सिद्धिं च सिद्धिगमणं छ० पु.प्रे. / // 2. अत्र पु.प्रे. L मध्ये पाठः इत्थम् “एवं खलु जीवा निस्सीला निव्वता निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं नेरइयत्ताए कम्मं पकरेंति, पकरेत्ता नेरइएस् उववजंति तमाइक्खइ / एवं जीवा निस्सीला जाव निप्पच्चक्खाणपोसहोववासा मइल्लियाए णिअडिलयाए उक्कंचणयाए वंचणयाए अलियवयणेणं कूडतुलकूडमाणेणं तिरिक्खजोणियाउयत्ताए कम्म पकरेंति, पकरेत्ता तिरिक्खजोणिएसु उववज्जति तमाइक्खइ / एवं जीवा निस्सीला जाव निप्पच्चक्खाणपोसहोववासा पगत्तीभद्दयाए पगतीउवसंतयाए साणुक्कोसयाए अमच्छरियाए माणुस्साउयत्ताए कम्मं पकरेंति पकरेत्ता मणुस्सेसु उववज्जंति तमाइक्खति / एवं खलु जीवा सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयत्ताए कम्मं परिकरिंति, पकरेत्ता देवलोएसु उववज्जंति तमाइक्खइ // " Page #217 -------------------------------------------------------------------------- ________________ 143 सूत्र -72-73 ] विशिष्टा धर्मदेशना 'अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेंति / जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति // 5 // जह रागेण कडाणं कम्माणं पावओ फलविवागो / जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेति // 6 // - एवं खलु जीवा अकोहा णिक्कोहा खीणकोहा, अमाणा निम्माणा खीणमाणा, अमाया निम्माया खीणमाया, अलोभा निल्लोभा खीणलोभा अणुपुव्वेणं अट्ठकम्मपगडीओ खवेंति खवेत्ता उप्पि लोयग्गपइट्ठाणा भवंति- // 74. // [74] 'तमाइक्खइ'त्ति तं धर्ममाख्यातीति धर्मकथानिगमनम् / अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह- 'जह नरगा गम्मन्ती' त्यादिगाथापञ्चकं व्यक्तं नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं चे'त्यादि गाथा उक्तसङ्ग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ताः-शरीरतो दुःखिता आतितचित्ताः-शोकादिपीडिताः आर्ताद्वाध्यानविशेषादार्तिचित्ता इति, 'अट्टनियट्टियचित्त'त्ति पाठान्तरं, तत्र आतेन नितरामर्दितम्अनुगतं चित्तं येषां ते तथा, 'अट्टदुहट्टियचित्ते'त्ति वा आतेन दुःखादितं चित्तं येषां ते तथा / वाचनान्तरे गाथाः क्रमान्तरेणाधीयन्ते, तदन्ते च ‘एवं खलु जीवा निस्सीले' त्याद्यधीयते, तत्र शीलं-महाव्रतरूपं समाधानमा वा 'निव्वय'त्ति व्रतानि-अनुव्रतानि 'निग्गुण'त्ति गुणा-गुणव्रतानि 'निम्मेर'त्ति निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवस्था 'णिप्पच्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं-पौरुष्यादि, पौषधः-अष्टम्यादिपर्वदिनं, तत्रोपवसनं पौषधोपवासः / 'अकोह'त्ति क्रोधोदयाभावात् 'निक्कोहा' उदयप्राप्तक्रोधस्य विफलताकरणात्, अत एव खीणकोहा' क्षपितक्रोधाः, एवं मानाद्यभिलापका अपि 'अणुपुव्वेणं अणमिच्छमीससम्म'मित्यादिना क्रमेण // 74 // 75 - तमेव धम्मं दुविहं आइक्खइ तं जहा-अगारधम्मं, अणगारधम्मं च // 75 // 1. अट्टणियट्टिय० पु. प्रे. L || 2. जहजीवा सागरभवमुवेति-पु. प्रे. // 3. -- चिह्नद्वयमध्यवर्ति पाठः पु.प्रे. / अस्ति / मु.VJ नास्ति // 4. छीणक्को० मु. / क्षीणको० खं. // Page #218 -------------------------------------------------------------------------- ________________ 144 श्री औपपातिकसूत्रम् 76 - अणगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइयस्स, सव्वाओ पाणाइवायाओ वेरमणं जाव सव्वाओ परिग्गहाओ वेरमणं / अयमाउसो ! अणगारसामइए धम्मे पण्णत्ते, एतस्स धम्मस्स सिक्खाए उवट्ठिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति // 76 // [76] अथाधिकृतवाचना-'इह खलु' इहैव मर्त्यलोके 'सव्वओ सव्वत्ताए'त्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थः, सर्वात्मना-सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एते च मुण्डो भूत्वेत्यस्य विशेषणे अनगारितां प्रव्रजितस्येत्येस्य वा, 'अयमाउसो 'त्ति अयमायुष्मन् ! 'अणगारसामइए'त्ति अनगाराणां समये-समाचारे सिद्धान्ते वा भवो अनगारसामयिक: अनगारसामायिकं वा 'सिक्खाए' शिक्षायाम्-अभ्यासे 'आणाए'त्ति आज्ञया विहरन् आराधको भवति ज्ञानादीनाम्, अथवा आज्ञाया-जिनोपदे शस्याराधको भवतीति / / 76 / / ___77 - अगारधम्म दुवालसविहं आइक्खइ, तं जहा-पंच अणुव्वयाइं, तिन्नि गुणव्वयाई, चतारि सिक्खावयाइं / पंच अणुव्वयाइं तं जहा-थूलाओ पाणाइवायाओ वेरमणं एवं थूलाओ मुसावायाओ वेरमणं थूलाओ अदिण्णादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे / तिण्णि गुणव्वयाई, तं जहा-दिसिवयं उवभोगपरिभोगपरिमाणं अणट्ठदंडवेरमणं / चत्तारि सिक्खावयाई, तं जहा-सामाइयं देसावगासियं पोसहोववास्रो अतिहीसंविभागो। अपच्छिमा मारणंतिया संलेहणाजूसणाराहणा / अयमाउसो ! अगारसामइए धम्मे पण्णत्ते, एतस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ // 77 // [77] 'अपच्छिमा मारणन्तिया संलेहणाझूसणाराहणा' अपच्छिमत्तिअकारस्यामङ्गलपरिहारार्थत्वात्पश्चिमा-पश्चात्कालभाविनी अत एव मारणान्तिकी मरणरूपे अन्ते-अवसाने भवा मारणान्तिकी संलेखना-कायस्य तपसा कृशीकरणं तस्याः जूषणा-सेवा संलेखनाजूषणा आराधना-ज्ञानादिगुणानां विशेषतः पालना // 77 / / 1. ०शकारापको भ० B || 2. ०णालाहणा-खं. // Page #219 -------------------------------------------------------------------------- ________________ सूत्र -76-79 ] धर्मदेशनापूर्णता 145 78 - तए णं सा महतिमहालिया 'महच्चपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठा जाव हियया उठाए उठेइ, उठेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता अप्पेगइया / सव्वओ सव्वत्ताए / मुंडे भवित्ता अगाराओ अणगारियं पव्वइए अप्पेगतिया पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवन्ना // 78 // [78] 'महइमहालिया महच्चपरिस'त्ति महातिमहती-अतिगरीयसी महत्पर्षत्महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'मणूसपरिस'त्ति तु व्यक्तमेव, ‘सोच्चा निसम्म 'त्ति श्रुत्वा-आकर्ण्य निशम्य-अवधार्येति ‘उठाए उट्टेइ'त्ति उत्थया-कायस्योर्ध्वभवनेन // 79 - अवसेसा णं परिसा समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता, - पसिणाई पुच्छइ पुच्छित्ता अट्ठाइं परियाइयइ परियाइत्ता उठाए उठेति उठ्ठित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति तिक्खुत्तो वंदइ नमसइ वंदित्ता नमंसित्ता- एवं वयासी सुअक्खाए ते भंते ! निग्गंथे पावयणे, सुपण्णत्ते ते भंते ! निग्गंथे पावयणे, सुभासिते ते भंते निग्गंथे पावयणे, सुविणीए ते भंते ! निग्गंथे पावयणे, सुभाविए ते भंते ! निग्गंथे पावयणे, अणुत्तरे ते भंते निग्गंथे पावयणे, धम्मं णं आइक्खमाणा उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, नत्थि णं अन्ने केई समणे वा माहणे वा जे एरिसयं धम्म आइक्खित्तए, किमंग पुण एत्तो उत्तरतरं! - ति कट्ट ताई चेव जाहवाहणाई दुरुहंति / दुरुहित्ता समणस्स भगवओ महावीरस्स अंतियाओ पुण्णभद्दाओ चेइआओ पडिणिक्खमंति पडिणिक्खिमित्ता-जामेव दिसं पाउब्भूया तामेव दिसं पडिगया // 79 // 1. // पु.प्रे.। मणूसप० मु. V // 2. पु.प्रे.) / अत्थेगइया - मु. V, एवमग्रेऽपि // 3. सव्वओ सव्वत्ताए - पु. प्रे. / अस्ति मु. V नास्ति // 4. माहत्यपरिषत् - खं. // 5. -- चिह्नद्वयमध्यवर्ति पाठः पु. प्रे. / अस्ति मु. V नास्ति // 6. ---- चिह्नद्वयमध्यवर्ति पाठः पु. प्रे. / अस्ति, मु. v मध्ये एतत्पाठस्थाने 'एवं वदित्ता' इति पाठः // श्री औप. 19 Page #220 -------------------------------------------------------------------------- ________________ 146 श्री औपपातिकसूत्रम् 80 - तए णं से कूणिए राया भिभिसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा णिसम्म हट्ट जाव हियए उट्ठाए उढेइ, उठ्ठित्ता समणं भगवं महावीरं तिक्खुत्तो आयहिणपयाहिणं करेइ, करित्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी-सुअक्खाए ते भंते ! निग्गंथे पावयणे, जाव एरिसं धम्मं आइक्खित्तए किमंग पुण एत्तो उत्तरतरं ! Aति कटु तामेव आभिसेक्कं हत्थि दुरुहइ [ दुरुहित्ता] समणस्स भगवओ महावीरस्स अंतियाओ पुण्णभद्दाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता Aजामेव दिसं पाउब्भूए तामेव दिसं पडिगए // 80 // 81 - तए णं ताओ धारिणिपामोक्खाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठ जाव हिययाओ A उट्ठाए उठेत्ता समणं भगवं महावीरं वंदति नमसंति पसिणाई पुच्छंति पुच्छित्ता अट्ठाई परियाइयइ परियाइत्ता A उढाए उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिण-पयाहिणं करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी-सुयक्खाए ते भंते ! निग्गंथे पावयणे जाव उत्तरतरं ! तिकट्ट ताई चेव जाणवाहणाई दुरुहंति [ दुरुहित्ता] समणस्स भंगवओ महावीरस्स अंतियाओ परिनिक्खमंति परिनिक्खमित्ता - जामेव दिसं पाउन्भूयाओ तामेव दिसं पडिगताओ // 81 // समोसरणं समत्तं / / छ / [79-81] 'सुयक्खाए 'त्ति सुष्ठ आख्यातं सामान्यभणनतः 'सुपण्णत्ते' सुष्ठ प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचनव्यक्तित: ‘सुविणीए' सुविनीतं शिष्येषु सुष्टु विनियोजितं 'सुभाविए' सुष्टु भावितं-तत्त्वभणनात् ‘उवसमं आइक्खह'त्ति क्रोधादिनिरोधमित्यर्थः, 'विवेगं'त्ति बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं'ति मनसो निवृत्ति धर्मम्' उपशमादिरूपं ब्रूथ इति हृदयं, 'नत्थि णं'ति न प्रभवति-न शक्तो भवति 'आइक्खित्तए'त्ति आख्यातुं, 'किमंग पुण'त्ति अङ्गेत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थः, 'उत्तरतरं' प्रधानतरं 'जामेव दिसं पाउब्भूया' यस्या दिशः सकाशात् प्रकटीभूता-आगतेत्यर्थः समवसरणवर्णकः / / 79 // 1. AAचिह्नद्वयमध्यवर्ति पाठः पु. प्रे. / अस्ति / मु. V मध्ये एतत्याठस्थो ‘एवं वदित्ता' इति पाठः // 2. AAचिह्नद्वयमध्यवर्ति पाठ: पु. प्रे. / अस्ति / मु. V नास्ति / / 3. चिह्नद्वयमध्यवर्ति पाठ: पु. प्रे. / अस्ति / म. v मध्ये एतत्पाठस्थाने 'एवं वदित्ता' इति पाठः || A-B द्र. सू. 79 // Page #221 -------------------------------------------------------------------------- ________________ 147 ( ओववाइयपयरणं ) 82 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नामं अणगारे गोतमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ // 82 // . [82] 'तेणं कालेण'मित्यादि व्यक्तं, नवरं 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयः, विशेषणद्वयं त्वागमसिद्धं, 'कनगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग'त्ति पुलको-लवस्तस्य यो निकष:-कषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद् यो गौरः स तथा, 'उग्गंतवे' उग्रम्-अप्रधृष्यं तपोऽस्येत्युग्रतपाः 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य स तथा, 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे' महातपाः प्रशस्ततपाः बृहत्तपा वा 'ओराले 'त्ति भीमः कथम् ?-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह'ओराले 'त्ति उदारः-प्रधानः 'घोर 'त्ति घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे' घोराः-अन्यैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी ‘घोरबंभचेरवासी' घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तीना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याविशिष्टतपोजन्य-लब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊर्दूजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्श्वे जानुनी यस्य स ऊर्ध्वजानुः, 1. खं. / सन्ताप्य तेन-मु. // 2. ऊर्ध्वं - खं. Page #222 -------------------------------------------------------------------------- ________________ 148 श्री औपपातिकसूत्रम् 'अहोसिरे' अधोमुखो नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टिरिति भावः, 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा, यथा हि कोष्ठके धान्यं प्रक्षिप्तमेविकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः // 82 // ___83 - तए णं से भगवं गोतमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पण्णसड्डे उप्पण्णसंसए उप्पण्णकोऊहल्ले संजायसड्डे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पन्नकोऊहल्ले उट्ठाए उडेति उदाए उद्वेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपदाहिणं करेइ, करेत्ता वंदति, नमंसइ, वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी-॥ 83 // [83] 'जायसड्डे' जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क्व?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने, ‘जायसंसए' जातः संशयोऽस्येति जातसंशयः, संशयत्वनिर्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जातः, यथा-श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथममोद्देशके आत्मन उपपात उक्तः, स किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकोउहल्ले' जातं कुतूहलं-कौतुकं यस्य स तथा, कीदृशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणौत्सुक्य इत्यर्थः, 'उप्पन्नसड्डे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदः?, न कश्चिद्, अथ किमर्थं तत्प्रयोगः? उच्यते, हेतुत्वप्रदर्शनार्थः, तथाहि-उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसड्डे' इत्यादौ च संशब्दः प्रकर्षादिवचनः अपरस्त्वाह-जाता श्रद्धा प्रष्टुं यस्य स जातश्रद्धः, कथं जातश्रद्धः? यस्माज्जातसंशयः, कथं संशय: अजनि?, यस्मात् प्राक्कुतूहलंकिंविधो नामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्न-सञ्जात-समुत्पन्नश्रद्धादय ईहा-ऽपाय-धारणाभेदेन वाच्या इति उपोद्घातग्रन्थो व्याख्यातः // 83 // ___84 - 'जीवे णं भंते ! असंजय अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाइ ? हंता अण्हाइ // 84 // 1. B खं. / निक्षिप्त० मु. / / 2. B खं. / विप्रकीर्ण-मु. // 3. पंजलिकडे - पु. प्रे.. / 4. खं. / संशयस्तनि० मु. / / 5. हेतुभूतत्व० खं. // 6. अस्सं० पप्रे. // Page #223 -------------------------------------------------------------------------- ________________ सूत्र -83-86 ] श्री गौतमस्वामिनः प्रश्नाः 149 [84] अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धप्ररूपणायाह-'जीवेण' मित्यादि, 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे' असंयतः-असंयमवान् अविरत:-तपसि न विशेषेण रतः, अथवा कस्मादसंयतः ?, यस्मादविरतो-विरतिवजितः, तथा न प्रतिहतानि-सम्यक्त्वप्राप्त्या ह्रस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकालकृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतकालभावीनि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रिया येन स तथा, तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रिय:-कायिक्यादिक्रियायुक्त: 'असंवुडे' असंवृतः-अनिरुद्धेन्द्रियः ‘एगंतदंडे' एकान्तेनैवसर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतबाले' सर्वथा मिथ्यादृष्टिः, अत एव ‘एगंतसुत्ते' सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः ‘पापकर्म' ज्ञानावरणाद्यशुभं कर्म 'अण्हाइ'? आस्नौति-आश्रवति बध्नातीत्यर्थः, हन्त! इति कोमलामन्त्रणे प्रत्यवधारणार्थो वा, 'अण्हाइ'त्ति आनौत्येव बध्नात्येवेत्युत्तरं, न ह्यसंयतादिविशेषणो जीवः कस्याञ्चिदवस्थायां कर्म न बध्नातीति 1 // 84 // 85 - जीवे णं भंते ! असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्जं पावं कम्म अण्हाति ? हंता अण्हाति // 85 // 86 - जीवे णं भंते ! मोहणिज्जं कम्मं वेएमाणे किं वेयणिज्जं कम्म बंधइ ? मोहणिज्जं कम्मं बंधइ ? गोयमा ! वेदणिज्जं पि कम्मं बंधइ, मोहणिज्जं पि कम्मं बंधइ, नन्नत्थ चरिममोहणिज्जं कम्मं वेएमाणे वेयणिज्जं कम्मं बंधइ, नो मोहणिज्जं कम्मं बंधइ // 86 // [86] तृतीयसूत्रे ‘णण्णत्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेयणिज्जं कम्मं बंधइ, नो मोहणिज्जं 'त्ति नन्नत्थत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बध्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात्, न पुनर्मोहनीयं बध्नाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात्, यदाह "'सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु / तह सुहुमसंपराया छव्विहबंधा विणिद्दिट्ठा // 1 // मोहाउयवज्जाणं पयडीणं ते उबंधगा भणिया" // 286 / / १.सप्तविधबन्धका भवन्ति प्राणिन आयूर्वानामेव / तथा सूक्ष्मसम्परायाः षड़िवधबन्धका विनिदिष्टां // 1 // मोहायुर्वानां प्रकृतीनां ते तु बन्धका भणिताः / / Page #224 -------------------------------------------------------------------------- ________________ 150 श्री औपपातिकसूत्रम् 87 - जीवे णं भंते अस्संजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते उस्सण्णं तस्स पाणघाती कालमासे कालं किच्चा नेरइएसु उववज्जइ ? हंता उववज्जइ // 87 // [87] अथाभिधित्सितोपपातनिरूपणायाह-'जीवेण'मित्यादि, व्यक्तं, नवरं 'उस्सण्णं'ति बाहुल्यतः 'कालमासे कालं किच्च 'त्ति मरणावसरे मरणं विधायेत्यर्थः 4 // 87|| 88 - जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगइया देवे सिया अत्थेगइए नो देवे सिया // 88 // ___ [88] 'इओ चुए पेच्च 'त्ति इतः स्थानान्मर्त्यलोकलक्षणाच्च्युतो-भ्रष्ट: 'प्रेत्य' जन्मान्तरे देवः स्यात् / / 1 // 88 // 89 - से केणद्वेणं भंते ! एवं वुच्चइ अत्थेगइया देवे सिया अत्थेगइया नो देवे सिया ? गोतमा ! जे इमे जीवा गामा-ऽऽगर-नगर-निगम-रायहाणिखेड-कब्बड-दोणमुह-मडंब-पट्टणा-ऽऽसम-संबाह-सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामअण्हाणग-सीतायव-दंस-मसगसेय-जल्ल-मल-पंक-परियावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसेंति परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती, तहिं तेसिं ठिती, तहिं तेसिं उववाए पन्नत्ते / [89] ‘से केणद्वेणं ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीवत्ति य इमे-प्रत्यक्षासन्नाः जीवा:-पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाए'त्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकामअण्हाणगसीयायव-दंस-मसग-सेय-जल्ल-मल-पंक-परितावेणं' इह स्वेद:प्रस्वेदो याति च लगति चेति 'जल्लो-रजोमानं मल:-कठिनीभूतः पङ्क:-मल एव स्वेदेनार्दीभूतः अस्नानादयस्तु प्रतीताः अस्नानादिभिर्यः परितापः स तथा तेन, 'अप्पतरो वा 1. पु. प्रे. L VI जल्ल-मल्ल० मु. / एवमग्रेऽपि // 2. अप्पतरं वा भुज्जतरं वा पु. प्रे..॥ 3. यल्लते - खं. / एवमग्रेऽपि // Page #225 -------------------------------------------------------------------------- ________________ सूत्र -87-90] उपपातप्रश्नोत्तराः 151 भुज्जतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अण्णतरेसुत्ति बहूनां मध्ये एकतरेषु 'वाणमंतरेसु'त्ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये 'तहिं तेसिं गइ'त्ति 'तस्मिन्'-वानमन्तरदेवलोके 'तेषाम्'-असंयतादिविशेषणजीवानां 'गतिः' गमनं 'ठिइ 'त्ति अवस्थानम् ‘उववाओ 'त्ति देवतया भवनम् / तेसि णं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! दसवाससहस्साइं ठिती पण्णत्ता / अत्थि णं भंते ! तेसिं देवाणं इड्ढी इ वा जुई इ वा जसे इ वा उटाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमेइ वा ? हंता अस्थि / ते णं भंते ! देवा परलोगस्स आराहगा ? णो इणढे समढे // 89 // _ 'इड्डीइ वत्ति ऋद्धिः-परिवारादिसम्पत् 'जुतीइ वत्ति द्युतिः-शरीराभरणादिदीप्ति:, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोग उपप्रदर्शनार्थः, 'जसेइ वत्ति यशः-ख्यातिः, वाशब्दो विकल्पार्थः, क्वचित्पठ्यते-'उहाणेइ वा कम्मेइ वत्ति तत्रोत्थानम्ऊर्वीभवनं कर्म च-उत्क्षेपणादिका क्रिया 'बलेइ वत्ति बलं शारीरः प्राणः 'वीरिएइ वा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरक्कमेइ वत्ति पुरुषकारः-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हंते 'त्ति एवमेवेत्यर्थः, 'ते णं देवा परलोगस्स आराहग'त्ति ? ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य'जन्मान्तरस्य निर्वाणसाधनानुकूलस्य 'आराधका' निष्पादका इति प्रश्नः?, 'नो इणद्वेत्ति नायमर्थः 'समडे'त्ति समर्थ:-सङ्गत इत्युत्तरम्, अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युस्त एवावश्यतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः 5 // 89 / / 90 - से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंबदोणमुह-पट्टणा-ऽऽसम-संबाह-सन्निवेसेसु मणुया भवंति / तं जहा-अंडुबद्धगा णियलबद्धगा, हडिबद्धगा, चारगबद्धगा, हत्थछिन्नगा, पायछिण्णगा; कण्णछिण्णगा, नक्कछिण्णगा, ओट्टछिन्नगा, जिब्भछिन्नगा, सीसछिन्नगा, 'मुरवछिन्नगा, मज्झछिन्नगा, वइकच्छछिन्नगा हियउप्पाडियगा नयणुप्पाडियगा, 1. उट्ठाणे इ वा कम्मेइ वा - पु. प्रे. L अस्ति / मु. नास्ति / 2. इतिशब्दो-खं. // 3. मुखछि० मु. V // Page #226 -------------------------------------------------------------------------- ________________ 152 श्री औपपातिकसूत्रम् दसणुप्पाडियगा, वसणुप्पाडियगा, तंदलछिन्नगा, कागणिमंसक्खावियगा, ओलंबियगा लंबियगा, घंसितगा, घोलितगा, फालियगा, पीलितगा, सूलाइयगा, [90] ‘से जे' इत्यादिसूत्रं व्यक्तं, नवरं सेशब्दोऽथशब्दार्थः, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत्, ‘अंडुबद्धग'त्ति अण्डूनि-अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः ‘नियलबद्धग'त्ति निगडानि-लोहमयानि पादयोर्बन्धनानि 'हडिबद्धग'त्ति हडि:-खोटकः 'चारगबद्धग'त्ति चारको-गुप्तिः 'मुरवच्छिन्नग'त्ति मुरजोगलघण्टिका 'मज्झच्छिन्नग'त्ति मध्य-उदरदेशः 'वइकच्छच्छिन्नग'त्ति उत्तरासङ्गन्यायेन विदारिताः, “हियउप्पाडियग'त्ति उत्पाटितहृदया आकृष्ट कालेज्जकमांसा इत्यर्थः, 'वसणुप्पाडियग'त्ति उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डुलच्छिन्नग'त्ति तण्डुलप्रमाणखण्डैः खण्डिताः 'कागणिमंसखाइयग'त्ति काकणीमांसानि तद्देहोद्धृतश्लक्ष्णमांसखण्डानि तानि खादिताः 'ओलंबियग'त्ति अवलम्बितकाः रज्ज्वा बद्ध्वा गर्तादाववतारिताः, उत्कलम्बितपर्यायास्तु नैते भवन्ति, उत्कलम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियग'त्ति लम्बितका:-तरुशाखायां बाहौ बद्धाः 'घंसियग'त्ति घर्षितकाश्चन्दनमिव दृषदि 'घोलियय'त्ति घोलितका दधिघट इव पट इव वा 'फालियय'त्ति स्फालितका: कुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे 'पीलियग'त्ति पीडितका यन्त्रे इक्षुवदिति 'सूलाइयग'त्ति सूलभिन्नगा, खारवत्तिया, वज्झवत्तिया, सीहपुच्छियगा, दवग्गिदड्डगा, पंकोसन्नगा, पंके खुत्तगा, वलतमयगा, वसट्ठमतगा, निदाणमतगा, अंतोसल्लमतगा, गिरिपडियया, तरुपडियया मरुपडियया, भरपडियगा गिरिपक्खंदोलगा, तरुपक्खंदोलगा, मरुपक्खंदोलगा, जलप्पवेसिया, जलणप्पवेसिया, विसभक्खिया, सत्थोवाडियगा, वेहाणसिगा, गिद्धपट्ठगा, कंतारमयगा, दुब्भिक्खमयगा, असंकिलिट्ठपरिणामा ते कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती, तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णते। 1. पीलुतगा - पु. प्रे.. / 2. आण्डूनि-खं. / अन्दूनि-B // 3. B खं. / ०कालेयक० मु. // 4. B खं. / उल्लम्बित० मु. / एवमग्रेऽपि // 5. B खं. / यन्त्रैरिक्षु० मु.॥ 6. खुत्तागा वला० / / / 7. भरपडियगा J नास्ति / 8. मेरुपक्खंदोलगा - B इतोऽग्रे पु. प्रे. मध्ये रुरुपक्खंदोलगा - इत्यधिकः पाठः // 9. तहिं तेसिं गती तं चेव सव्वं णवरं ठिती बारसवाससहस्साई BJI एवमग्रेऽपि संक्षिप्तः पाठः / / Page #227 -------------------------------------------------------------------------- ________________ सूत्र -90] क्लिशितानाम् उपपाताः 153 तेसिं ‘णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा बारसवाससहस्साई ठिई 'पन्नत्ता / अत्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुई इ वा जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा ? हंता अस्थि / ते णं भंते ! देवा परलोगस्स आराहगा ? नो इणढे समटे // 10 // शूलाचितकाः शूलिकाप्रोता: 'सूलभिन्नग'त्ति मस्तकोपरि निर्गतशूलिकाः 'खारवत्तिय'त्ति क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता-वृत्तिं कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृता:-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, 'वज्झवत्तिय'त्ति वर्षोण सह वृत्ति कारिता: वर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा, 'सीहपुच्छियग'त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छं कृतं सञ्जातं वा येषां ते सिंहपुच्छितास्त एव सिंहपुच्छितकाः, "सिंहस्य हि मैथुनान्निवृत्तस्यात्याकर्षणात् कदाचिन्मेहनं त्रुट्यति एवं ये क्वचिदपराधे राजपुरुषैस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेशं यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्ते इति, 'दवग्गिदड्डग'त्ति दवाग्निः-दावानलस्तेन ये दग्धास्ते तथोक्ताः पंकोसन्नग'त्ति पङ्के ये अवसन्नाः-सर्वथा निमग्नास्ते प्रङ्कावसन्नाः ‘पंके खुत्तग'त्ति पङ्के मनाङ् मग्नाः केवलं तत उत्तरीतुमशक्ताः 'वलयमयग'त्ति वलन्तः-संयमाद् भ्रश्यन्तः अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मृतकाः ‘वसट्टमयग'त्ति वशेन-विषयपारतन्त्र्येण ऋता:-पीडिता वशार्ताः, वशं वाविषयपरतन्त्रतां ऋता-गता वशास्तेि सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति ‘णियाणमयग'त्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग'त्ति अनुद्धतभावशल्या मध्यवतिभल्लयादिशल्या वा सन्तो ये मृताः 'गिरिपडियग'त्ति गिरेः-पर्वतात्पतिताः गिरिष्-महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग'त्ति मरौ-निर्जलदेशे पतिता ये ते तथा, मरोर्वानिर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा, 'भरपडियग'त्ति क्वचित्तत्र भरात्तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षेपर्वतपार्श्वे छिनटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग'त्ति शस्त्रेणात्मानमवपाटयन्तिविदारयन्ति मरणार्थं ये ते तथा, 'वेहाणसिग 'त्ति विहायसि-आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, 'गिद्धपट्ठग'त्ति ये 1. पन्नत्ता जाव ते णं भंते परलेगस्स आराहगा ? / पु. प्रे. // 2. मोक्षक० B खं. // 3. पात्रे वा - B // 4. ०पात्रिक्यः - खं. // 5. सिंहमै० खं. // 6. पंका० खं. // 7. ०मल्ला० B || श्री औप. 20 Page #228 -------------------------------------------------------------------------- ________________ 154 श्री औपपातिकसूत्रम् मरणार्थं पुरुष-करि-करभ-रासभादिर्कलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैविदारिता म्रियन्ते ते गृध्रस्पृष्टका: 'असंकिलिट्ठपरिणाम 'त्ति संक्लिष्टपरिणामा हि महारौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः 6 // 90 // 91 - से जे इमे गामाऽऽगर जाव सन्निवेसेसु मणुस्सा भवंति / तं जहापयइभद्दगा पगइउवसंता पगइपतणुकोह-माण-माया-लोभा मिउ-मद्दवसंपन्ना अल्लीणा भद्दगा विणीया अम्मांपिउसुस्सूसगा अम्मापिऊणं अणतिक्कमणिज्जवयणा, अप्पिच्छा अप्पारंभा, अप्पपरिग्गहा, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं, वित्तिं कप्पेमाणा बहुइं वासाइं आउयं पालिंति, पालित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गती तहिं तेसिं ठिती, तहिं तेसिं उववाए पण्णत्ते / तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! चोद्दसवाससहस्साई ठिई पन्नत्ता / अस्थि णं भंते ! तेसिं देवाणं० आराहगा परलोए? नो इणढे समढे॥९१॥ [91] 'पगइभद्दग'त्ति प्रकृत्या-स्वभावत एव न परानुवृत्त्यादिना भद्रकाःपरोपकारकरणशीलाः प्रकृतिभद्रकाः ‘पगइउवसंता' इत्यत्र उपशान्ताः-क्रोधोदयाभावात् 'पगइपतणुकोहमाणमायलोभ'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिउमद्दवसंपन्न'त्ति मृदु यन्मार्दवम्-अत्यर्थमहङ्कतिजयं ये सम्पन्ना:-प्राप्तास्ते तथा 'आलीण'त्ति आलीना-गुरुमाश्रिताः, 'भद्दग'त्ति क्वचित्तत्र भद्रका:-अनुपतापकाः सेव्यशिक्षागुणात्, तत एव विनीताः, एतदेवाह'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषका:-सेवकाः, अत एव 'अम्मापिऊणं अणइक्कमणिज्जवयणा' इहैवं सम्बन्धः-अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गह'त्ति इहारम्भः-पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु-धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह-'अप्पेण आरंभेण'मित्यादि, इहारम्भो-जीवानां विनाशः समारम्भ:-तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्वयं, 'वित्ति'ति वृति-जीविकां 'कप्पेमाण'त्ति कल्पयन्तः कुर्वाणा: 7 // 91 // 1. ०कडे० खं. // 2. द्र. सू. 90 // 3. पितिसु० पु.प्रे. // 4. v पिईण० मु. पु.प्रे.।। 5. पु.प्रे.। वाणमंतस्सु तं चेव सव्वं णवरं ठिती चउदसवाससहस्साई - B.V. टिप्पणे सं. पा. | A द्र. सू. 90 / / 6. सद्य इति प्र० / 7. शुश्रूषका:खं. नास्ति / / Page #229 -------------------------------------------------------------------------- ________________ सूत्र -91-92 ] स्त्री-पुरुषोपपात: 155 92 - से जाओ इमाओ गामागरनगर जाव सन्निवेसेसु इत्थियाओ भवंति तं जहा-अंतो अंतेउरियाओ, गतपइयाओ, मतपइयाओ, बालविहवाओ, छड्डियल्लियाओ, माइरक्खियाओ, पिइरक्खिताओ, भातिरक्खियाओ, कुलघररक्खियाओ, " मित्त-नाति-नियग-संबंधिरक्खियाओ / ससुरकुलरक्खियाओ. परूढनहकेसकक्खरोमाओ ववगयधूव-पुप्फ-गंध-मल्लालंकाराओ अण्हाणग-सेय-जल्ल-मल-पंक-परितावियाओ, ववगयखीर-दधिनवणीय-सप्पि-तेल्ल-गुल-लोण-महु-मज्ज-मंस-परिचत्तकयाहाराओ, अप्पिच्छाओ, अप्पारंभाओ, अप्पपरिग्गहाओ, अप्पेणं आरंभेणं, अप्पेणं समारंभेणं, अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणीओ अकामबंभचेरवासेणं तामेव पइसेज्जं नाइक्कमंति / ताओ णं इत्थियाओ एयारूवेणं विहारेणं विहरमाणीओ बहूई वासाइं आउं पालेंति, पालेत्ता कालमासे कालं किच्चा अन्नतरेसु जाव वाणमंतरेसु देवेसु उववत्तारो भवंति, तहिं तासिं गती तहिं तासिं ठिती, तहिं तासिं उववाए पण्णत्ते / तेसि णं भंते देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! चउसर्टि वाससहस्साई ठिती पण्णत्ता सेसं तं चेव जाव आराहगा ? नो इणढे समटे // 92 // [92] ‘से जाओ इमाओ'त्ति अथ या एता 'अंतो अंतेउरियाओ'त्ति अन्त:-मध्ये अन्तःपुरस्येति गम्यं, 'कुलघररक्खियाओ'त्ति कुलगृहं-पितृगृहं 'मित्तनाइनिययसंबंधिरक्खियाओ 'त्ति क्वचित्, तत्र मित्राणि पितृपत्यादीनां तासामेव वा सुहृदः एवं ज्ञातयोमातुलादिस्वजना निजका-गोत्रीयाः सम्बन्धिनो-देवरादिरूपाः 'परूढनहकेसक-क्खरोमाओ'त्ति प्ररूढा- वृद्धिमुपगताः विशिष्टसंस्काराभावान्नखादयो यासां तास्तथा, पाठान्तरे 'परूढनहकेसमंसुरोमाओ 'त्ति इह श्मश्रूणि-कूर्चरोमाणि, तानि च यद्यपि स्त्रीणां न भवन्ति तथापि कासाञ्चिदल्पानि भवन्त्यपीति तद्ग्रहणम्, 'अण्हाणग-सेय-जल्लमल-पंकपरितावाओ' अस्नानकेन हेतुना स्वेदादिभिः परितापो यासां तास्तथा, तत्र स्वेदः-प्रस्वेदः जल्लो-रजोमानं मल:कठिनीभूतं तदेव पङ्कः-स्वेदेनार्दीभूतं तदेव, ‘ववगयखीर-दहिनवणीय-सप्पि-तेल्ल-गुल१. भायर० मु. V // 2. 10 चिह्नमध्यवर्ति पाठः पु. प्रे. / अस्ति मु. V नास्ति // 3. लंकारविभवसाओ - पु. प्रे.! || A द्र. सू. 89 // 4. परिलावि०पु.प्रे.।। 5. वासाई सेसं तं चेव जाव चउसर्दुि - मु. v सं.पा. || Page #230 -------------------------------------------------------------------------- ________________ 156 श्री औपपातिकसूत्रम् लोण-महु-मज्ज-मंस-परिचत्त-कयाहाराओ'त्ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि 3 येन स एवंविधः कृतः-अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तामेव पइसेज्जं नाइक्कमंति' या निधुवनार्थमाश्रीयते तामेव पतिशय्यां-भर्तृशयनं नातिक्रामन्ति-उपपतिना सह नाऽऽश्रयन्तीति 8 // 92 // 93- से जे इमे गामागर-नगरजीव सन्निवेसेसु मणुया भवंति तं जहा-दगबीतिया, दगततिया, दगसत्तमा, दगएक्कारसमा, गोतम-गोव्वइय-गिहिधम्म-धम्मचिंतक-अविरुद्ध-विरुद्ध-वुड्ड-सावगप्पभितयो / तेसि णं मणुस्साणं नो कप्पति इमाओ नव रसविगतीओ आहारेत्तए, तं जहाखीरं दधिं नवणीतं सप्पिं तेल्लं फाणियं महुँ मज्जं मंसं नन्नत्थ एगाए सरिसवविगईए / ते णं मणुस्सा अप्पिच्छा जाव अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालेंति पालेत्ता कालमासे०. वाणमंतरेहिं०चउरासीति वाससहस्साइं ठिती पन्नत्ता / सेसं तं चेव जाव आराहगा ? नो इणढे समढे // 93 // [93] 'दगबीय'त्ति ओदनद्रव्यापेक्षया दकम्-उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'दगतइय'त्ति ओदनादिद्रव्यद्वयापेक्षया दकम्-उदकं तृतीयं येषां ते दकतृतीया: 'दगसत्तम'त्ति ओदनादीनि षट् द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएक्कारसमा एतदपीति, 'गोतमगोव्वइयगिहिधम्मधम्मचिंतकअविरुद्धविरुद्धवुड्ड-सावगप्पभियओ'त्ति गौतमो-हस्वो बलीवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, 'गोव्वइय'त्ति-गोव्रतं येषामस्ति ते गोव्रतिकाः, ते हि गोषु ग्रामान्निर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिबन्तीषु पिबन्ति आयान्तीष्वायान्ति शयानासु च शेरते इति, उक्तं च " गावीहि समं निग्गमपवेससयणासणाइ पकरेंति / भुंजंति जहा गावी तिरिक्खवासं विहाविंता // 1 // " 'गृहिधर्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवाऽतिथिदानादिरूपगृहस्थधर्मानुगताः 1. खं. / तमेव-मु. // A द्र. सू. 90 / / 2. अविरुद्धबुद्धसावगा तेरि - पु. प्रे.. / / 3. आरंभपरिग्गहेणं - पु.प्रे. // 4. द्र.सू.९१ // 5. द्र. सू. 90 // 6. गोव० खं. / एवमग्रेऽपि / / 7. गोत० खं. / एवमग्रेऽपि / द्रष्टव्यम् अंगुत्तरनिकाय-३ पृ. 276 मध्ये // 8. द्रष्टव्यं मज्झिमनिकाये - 3 पृ. 387, ललितविस्तरे पृ. 287 / / 9. गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकुर्वन्ति / भुञ्जते यथा गावस्तिर्यग्वासं विभावयन्तः // 1 // Page #231 -------------------------------------------------------------------------- ________________ सूत्र -93-94] तापसादीनामुपपात: 157 'धर्मचिन्तका' धर्मशास्त्रपाठकाः सभासदा इत्यर्थः, अविरूद्धाः' वैनयिकाः उक्तं च ___अविरुद्धो विणयकरो देवाईणं पराए भत्तीए / जह वेसियायणसुओ एवं अन्नेऽवि नायव्वा // 1 // " विरुद्धा-अक्रियावादिनः केचिदात्माद्यनभ्युपगमेन 'बाह्यान्तरविरुद्धत्वात्, वृद्धाःतापसा वृद्धकाल एव दीक्षाभ्युगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिङ्गिनामाद्यत्वात्, श्रावका-धर्मशास्त्रश्रवणाद् ब्राह्मणा: अथवा वृद्धश्रावका ब्राह्मणाः, एते प्रभृतिः-आदिर्येषां ते तथा, 'नवणीयं'ति म्रक्षणं 'सप्पिति घृतं 'फाणियं 'त्ति गुडं 'नण्णत्थ एक्काए सरिसवविगईए'त्ति न इति आहारनिषेधः अन्यत्र तां वर्जयित्वेत्यर्थः, एकस्याः सर्षपविकृतेः सर्षपतैलविकृतरित्यर्थः 9 // 93 / / 94 - से जे इमे गंगाकूलगा वाणपत्था तावसा भवंति तं जहा-होत्तिया, पोत्तिया, कोत्तिया, जन्नई, सड्ढई, थालई, हुंबउट्ठा, दंतुक्खलिया, उम्मज्जगा, सम्मज्जगा, निमज्जगा, संपक्खाला, दक्खिणकूलगा, उत्तरकूलगा, संखधमगा, कूलधमगा, मियलुद्धगा, हंत्थितावसा उदंडगा 'दिसापोखिणो वाकवासिणो वा चेलवासिणो, जलवासिणो, रुक्खमूलिया, अंबुभक्खिणो, "वायभक्खिणो, सेवालभक्खिणो, मूलाहारा, कंदाहारा, तयाहारा, पत्ताहारा, पुप्फाहारा, फलाहारा, बीयाहारा, परिसडियकंदमूलतयपत्तपुप्फफलाहारा, जलाभिसेयकढिर्णगाया, आतावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदसोल्लियं कट्टसोल्लियं पिव अप्पाणं करेमाणा बहई वासाइं परियागं पाउणंति, 1. विशेषार्थं द्रष्टव्यम् अनुयोगद्वारे सूत्र 20 // 2. द्रष्टव्यम् आवश्यकनि. 494, आवश्यकचूर्णौ पृ. 298, भगवतीसूत्रे 3 / 1, अंगुत्तरनिकाये 3 पृ. 276 // A अविरुद्धो विनयकरो देवादीनां परया भक्त्या / यथा वैश्यायनसुतः एवमन्येऽपि // 3. वाद्यन्तर०खं.॥ 4. तुला- निशीथचूर्णि: भा. 2 पृ. 118, ज्ञाताधर्मकथा 15 / 1, अंगुतरनिकाय (हिंदीअनुवाद) भा. 2 पृ. 452, अनुयोगद्वारटीका सू. 20 // 5. द्रष्टव्यं भगवती सूत्रे 11/9/417 / / 6. द्र. रामायण 3-6-9, दीघनिकाय अट्ठकथा 1, पृ.२७०।। 7. उम्मज्जा समज्जा निम्मज्जा -पु.प्रे. // उम्मज्जका सम्मज्जका निमज्जका- J / द्र. अभिधानवाचस्पतिकोशः // 8. दक्खिणकूला उत्तरकूला संखंधमा कलंधमा मियलद्धा प.प्रे. // 9. द्र. सत्रकताङ्ग 2.6 / ललितविस्तर प.२४८, महावग्ग ६,१०,२२.प.२३५ // 10. द्र.आचाराङ्गचूर्णि: 5, पृ,१६९ // 11. द्र.भगवतीसूत्र. 110 / निरियावलियाओ 3, 37-45 // वसुदेवहिण्डी पृ.१७। दीघनिकाय सिगालोववादसूत्त / / 12. वक्कवा० इति भगवतिसूत्रे / 13. द्र.रामायण 3.11-12 / महाभारत 1.96-42 // 14. द्र.ललितविस्तर पृ. 248 // 15. द्र.दीघनिकाय 1, अम्बट्ठसुत्त पृ.८८ / उत्तराध्ययनटीका 10, पृ.१५४ अ // 16. ०गातभूया - पु. प्रे. L मु. // Page #232 -------------------------------------------------------------------------- ________________ 158 श्री औपपातिकसूत्रम् पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गती एगं पलिओवमं वाससयसहस्समब्भहियं ठिती पंन्नत्ता० आराहगा ? नो इणढे समढे // 94 // [94] 'गंगाकूलग'त्ति गङ्गाकूलाश्रिताः 'वानप्पत्थ 'त्ति वने-अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं वा वनप्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्था:-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा" इत्येवंभूततृतीयाश्रमवर्तिनः 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिण: 'कोत्तिय 'त्ति भूमिशायिनः, 'जन्नई 'त्ति यज्ञयाजिनः, 'सड्डइ 'त्ति श्राद्धाः, थालइ 'त्ति गृहीतभाण्डा: 'हुंबउ?'त्ति कुण्डिकाश्रमणा: दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जक'त्ति उन्मज्जनमात्रेण ये स्नान्ति 'संमज्जगत्ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति 'निमज्जकत्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल'त्ति मृत्तिकादिघर्षणपूर्वकं येऽङ्गं क्षालयन्ति 'दक्खिणकूलग'त्ति यैर्गङ्गाया दक्षिणकूल एव वस्तव्यम् 'उत्तरकूलग'त्ति उक्तविपरीता: 'संखधमग'त्ति शङ्ख ध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग 'त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'मियलुद्धय'त्ति प्रतीता एव, ‘हत्थितावसत्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'उदंडग'त्ति ऊर्ध्वकृतदण्डा ये सञ्चरन्ति 'दिसापीक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वक्तवासिणो' त्ति वल्कलवाससः 'चेलवासिणो 'त्ति व्यक्तं, पाठान्तरे वेलवासिणो 'त्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो 'त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं 'जलाभिसेयकढिणगाया' इति ये अस्नात्वा न भुञ्जते "स्नानाद्वा पाण्डुरीभूतगात्रा' इति वृद्धाः, पाठान्तरे जलाभिषेककठीनं गात्रं भूताः-प्राप्ता ये ते तथा, 'इंगालसोल्लियं 'ति अङ्गारैरिव पक्वं 'कंडुसोल्लियं 'ति कन्दुपक्वमिवेति 'पलिओवमं वाससयसहस्समब्भहियं' ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्येवं गमनिका // 94 // १.द्र.सूत्र.९० // 2. 'वने भवा वानी, वानी प्रस्था येषां ते वानप्रस्था' भग. 7.519 / / 3. 'पोत्तियत्ति वस्त्रधारिणः, सोत्तियत्ति क्वचित्पाठः तत्राऽप्ययमेवार्थः / भग वृ. प. 519 A // 4. रामायणे 3 / 6 / 3 द्रष्टव्यम् / दीघनिकाय अट्ठकथा 1 पृ. 270 मध्येऽपि द्रष्टव्यम् / / 5. बौद्धभिक्षुरित्यर्थः, द्रष्टव्यं सूत्रकृताङ्गवृत्तौ 2 / 6, ललितविस्तरे पृ. 248, 'महावग्ग' मध्ये 6 / 10 / 22 पृ. 235 / / 6. द्रष्टव्यम् आचाराङ्गचूर्णी-५ पृ. 169 // 7. द्रष्टव्यं भगवती सूत्रे 11/9, निरियावलिका-३ पृ. 37-40, आवश्यकचूर्णौ पृ. 457, वसदेवहिडि मध्ये पृ. 17, दीघनिकाये सिगालोववादसूत्रे / / 8. तुला भगवतिसूत्रवृत्तौ प. 519 B “इति वृद्धाः, क्वचित् ‘जलाभिसेयकढिणगायभूयत्ति' 'दृश्यते''। Page #233 -------------------------------------------------------------------------- ________________ सूत्र -94-96 ] परिव्राजकादीनामुपपातः 159 95 - से जे इमे गामागरनगर जाव सन्निवेसेसु पव्वइया समणा भवंति, तं जहा-कंदप्पिया, कुक्कुइया, मोहरिया, गीतरतिप्पिया, नच्चणसीला / ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइयप्पडिक्कंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती, सेसं तं चेव णवरं पलिओवमं वाससहस्समब्भहियं ठिती पण्णत्ता जीव आराहगा ? नो इणढे समटे // 95 // [95] 'पव्वइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दर्पिका:नानाविधहासकारिणः ‘कुक्कुइय' त्ति 'कुकुचेन कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रू-नयन-वदन-कर-चरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरिय' त्ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरइपिय' त्ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा 'सामण्णपरियागं'ति श्रामण्यपर्यायं साधुत्वमित्यर्थः ‘पाउणंति 'त्ति प्रापयन्ति पूरयन्तीत्यर्थः 11 // 95 // 96 - से जे इमे गामागरनगर जाव सन्निवेसेसु परिव्वाया भवंति, तं जहासंखा, जोई, काविला, भिगुव्वा, हंसा, परमहंसा, बहुउदगाओ, कुलिव्वया, कण्हपरिव्वाया, तत्थ खलु इमे अट्ठमाहणपरिव्वाया भवंति, तं जहा'कंडू य करकंडू य, अम्मडे य परासरे / कण्हे दीवायणे चेव, देवगुत्ते य नारए // 1 // तत्थ णं इमे अट्ठखत्तियपरिव्वाया भवंति, तं जहा-सीलई मसिधरे नग्गई भग्गई तिय विदेहे राया रामे बले ति य // 96 // 1. द्र.सूत्र.८९ / / 2. कौकु० खं. // 3. कौत्कु० B // 4. पु.प्रे.! | कुडिव्वया - मुं. 5. कण्हे य - मु. / 6. 'थेरीगाथा' 116 द्रष्टव्यम् तथा महाभारते 1,114,35 द्रष्टव्यम् / / 7. सूत्रकृताङ्गे 3/4/2/3 पृ. 94-95 द्रष्टव्यम् / / 8. 'कण्हदीवायणजातकमध्ये पृ. 83-87 द्रष्टव्यम् / महाभारते 1/114/45 द्रष्टव्यम् // 9. पु.प्रे.L। ससिहारे (य) IV पाठा० मसिहारे - V / 10. विदेहे प.प्रे..। राया राया राया रामे - मु. || A-B द्र. सत्र. 90 / / Page #234 -------------------------------------------------------------------------- ________________ 160 श्री औपपातिकसूत्रम् / [96] 'परिव्वायग'त्ति मस्करिणः ‘संख' त्ति साङ्ख्याः बुद्ध्यहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगता: 'जोई 'त्ति योगिन: अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउव्व' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः-कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोध-लोभ-मोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिव्वायग'त्ति कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्, कण्ड्वादयः षोडश * परिव्राजका लोकतोऽवसेयाः।। 96 // 97 - ते णं परिव्वाया रिउव्वेय-यजुव्वेय-सामवेद-अथव्ववेय इतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा सडंगवी सट्ठितंतविसारया संखाणे सिक्खाकप्पे वाकरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहुसु बंभन्नएसु य सत्थेसु सुपरिणिट्ठिया यावि होत्था // 97 // [97] 'रिउवेद-जजुब्वेद-सामवेद-अथव्ववेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेद-यजुर्वेदसामवेदा-ऽथर्ववेदानामिति दृश्यम्, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते 'निग्घंटुछट्ठाणं'ति निघण्टुः-नामकोशः 'संगोवंगाणं'ति अङ्गानि-शिक्षादीनि उपाङ्गानितदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं'ति व्यक्तं 'सारय'त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय'त्ति पर्यन्तगामिनः 'धारय'त्ति धारयितुं क्षमाः 'सडंगवी 'त्ति षडङ्गविदः-शिक्षादिविचारकाः 'सद्वितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे'त्ति सङ्ख्याने-गणितस्कन्धे सुपरिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह-'सिक्खाकप्पे 'त्ति शिक्षा च-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे'त्ति शब्दलक्षणशास्त्रे 1. षड्दर्शनसमुच्चये पृ. 8 द्रष्टव्यम् / / 2. J / य परिव्वाएसु णएसु य परि० पु. प्रे. // 3. ०हासश्च पु० खं. // Page #235 -------------------------------------------------------------------------- ________________ सूत्र -97-100] परिव्राजकसामाचार्यादिः 161 'छंदे 'त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे 'त्ति ज्योतिषामयने-ज्योति:शास्त्रे अन्येषु च बहुषु 'बंभण्णएसु यत्ति ब्राह्मणकेषु च-वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिशास्त्रेष्वागमेषु वा, वाचनान्तरे ‘परिव्वायएसु य नएसु'त्ति परिव्राजकसम्बन्धिषु च नयेषु-न्यायेषु 'सुपरिनिट्ठिया यावि होत्थ'त्ति सुनिष्णाताश्चाप्यभूवन्निति।। 97 / / 98 - ते णं परिव्वाया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा, पण्णवेमाणा, परूवेमाणा विहरति, जण्णं अम्हं किंचि असुई भवति तण्णं उदएण य मट्टियाए य पक्खालियं समाणं सुई भवति / एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं गमिस्सामो // 98 // [98] 'आघवेमाण'त्ति आख्यायन्त:-कथयन्तः ‘पण्णवेमाण'त्ति बोधयन्तः 'परूवेमाण'त्ति * उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खायार'त्ति चोक्षाविमलदेहनेपथ्याः चोक्षाचारा-निरवद्यव्यवहाराः, किमुक्तं भवतीत्याह-'सुई सुइसमायर 'त्ति, 'अभिसेयजलपूयप्पाणो 'त्ति अभिषेकतो जलेन पूयत्ति-पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विघ्नाभावेन / / 98 / / ___ 99 - तेसिं णं परिव्वायाणं णो कप्पइ अगडं वा, तलागं वा, नइं वा, वाविं वा, पोक्खरिणिं वा, दीहियं वा, गुंजालियं वा, सरं वा, सागरं वा ओगाहित्तए, नन्नत्थ अद्धाणगमणेणं // 99 // [99] 'अगडं वत्ति अवटं-कूपं वाविं वत्ति वापी-चतुरस्रजलाशयविशेष: 'पुक्खरिणी व'त्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं व'त्ति दीर्घिका-सारणी 'गुंजालियं व'त्ति गुञ्जालिका-वक्रसारणी सरसिं व'त्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ अद्धाणगमणेणं 'ति न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः,॥ 99 // . 100 - तेसि णं परिव्वायाणं नो कप्पड़ सगडं वा, रहं वा, जाणं वा, जुग्गं वा, गिल्लिं वा, थिल्लिं वा, पवहणं वा सीयं वा संदमाणियं वा दुरुहित्ता णं गच्छित्तए // 100 // १.०षामयने-खं. / / 2. ०बन्धेषु शास्त्रे० खं. // 3. सार० B | श्री औप. 21 Page #236 -------------------------------------------------------------------------- ________________ 162 श्री औपपातिकसूत्रम् [100] 'सगडं वे'त्यत्र यावत्करणादिदं दृश्यं-'रहं वा जाणं वा जुग्गं वा गिल्लिं वा थिल्लिं वा पवहणं वा सीयं वे'ति एतानि च प्रागिव व्याख्येयानीति // 100 // ___101 - तेसि णं परिव्वायाणं नो कप्पइ ओसं वा, हत्थि वा, उट्टे वा, गोणं वा, महिसं वा, खरं वा, दुरुहित्ता णं गमित्तए, नन्नत्थ बलाभिओगेणं // 101 // 102 - तेसि णं परिव्वायाणं नो कप्पइ नडपेच्छा इ वा, नट्टपेच्छा इ.वा, जल्लपेच्छा इवा, मल्लपेच्छा इ वा मुट्ठियपेच्छा इ वा, वेलंबपेच्छा इ वा, कहापेच्छा इ वा, पवगपेच्छा इ वा, लासगपेच्छा इ वा, आइक्खगपेच्छा इ वा, लंखपेच्छा इ वा, संखपेच्छा इ वा, तूणइल्लपेच्छा इ वा, तंतूणयलपिच्छा इ वा, तुंबवीणीयपेच्छा इवा, भूय [ पेच्छा इ वा मागहणपेच्छा इ वा पेच्छित्तए त्ति // 102 // 103 - तेसि णं परिव्वायाणं नो कप्पइ हरियाणं लेसणया वा, घट्टणया वा, थंभणया वा, लूसणया वा उप्पाडणया वा करेत्तए // 103 // __[103] ‘हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया वत्ति सङ्घट्टनं 'थंभणया व'त्ति स्तम्भनम्-ऊ/करणं 'लूसणया वत्ति क्वचित्तत्र लूषणं-हस्तादिना पनकादेः सम्मार्जनम् 'उप्पाडणया वा' उन्मूलनम् // 103 // 104 - तेसिं परिव्वायगाणं णो कप्पइ इत्थिकहा इवा, भत्तकहा इ वा, रायकहा इ वा, देसकहा इ वा, चोरकहा इ वा, जणवयकहा इ वा, अणत्थदंडं करित्तए। // 104 // .. 105 - तेसि णं परिव्वायाणं नो कप्पइ अयपाताणि वा, तउयपायाणि वा, तंबपायाणि वो, सीसगपायाणि वा, रययपायाणि वा, जातरूवपायाणि वा, कायपायाणि वा, वेडंतियपायाणि वा, वट्टलोहपायाणि वा, कंसलोहपायाणि वा, हारपुडगपायाणि वा, रीतियापायाणि वा, मणिपायाणि वा, संखपायाणि वा, दंतपायाणि वा, चम्मपायाणि वा, चेलपत्ताणि वा, सेलपत्ताणि वा, अन्नयराणि वा, तहप्पगाराइं महद्धणमुल्लाइं धारेत्तए नन्नत्थ अलाउपाएण वा दारुपाएण वा मट्टियपाएण वा // 105 // 1.00 चिह्नद्वयमध्यवर्ति पाठः पु. प्रे. नास्ति // 2. पुप्रे. V / वा जसदपायाणि वा सीस० मु.॥ Page #237 -------------------------------------------------------------------------- ________________ सूत्र -101-108 ] परिव्राजकसामाचारी 163 / [105] 'अयपायाणि वे'त्यादिसूत्रे यावत्करणात् त्रपुक[ताम्र]-सीसक रजत-जातरूपकाच वेडन्तिय-वृत्तलोह-कंसलोह-हारपुटकरीतिका-मणि-शङ्ख-दन्त-चर्म-चेल-शैल-शब्दविशेषितानि पात्राणि दृश्यानि, 'अन्नयराणि वा तहप्पगाराणि महद्धणमोल्लाई' इति च दृश्यं तत्रायोलोहं रजतं-रूप्यं जातरूपं-सुवर्ण काचः-पाषाणविकारः वेडंतियत्ति-रूढिगम्यं वृत्तलोहंत्रिकुटीति यदुच्यते कांस्यलोहं-कांस्यमेव हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतद्व्यतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तथा 'अलाबुपाएणं'ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः।। 105 // 106 - तेसि णं परिव्वायगाणं णो कप्पइ अयबंधणाणि वा जीव सेलबंधणाणि वा अण्णयराई वा तहप्पगाराइं महद्धणमोल्लाइं धारित्तए // 106 // [106] तथा 'अयबन्धणाणि वे'त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि, 'अण्णयराइं तहप्पगाराइं महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति // 106 // ___107 - तेसि णं परिव्वायाणं नो कप्पइ नाणाविहवन्नरागरत्ताई वत्थाई धारित्तए, नन्नत्थ एगाए धाउरत्ताए // 107 // ___ [107] ‘णण्णत्थ एगाए धाउरत्ताए'त्ति इह युगलिकयेति शेषो दृश्यः // 107 / / - 108 - तेसि णं परिव्वायाणं नो कप्पइ हारं वा, अद्धहारं वा, एगावलिं वा, मुत्तावलिं वा, कणगावलिं वा, रयणावलिं वा, मुरविं वा, कंठमुरविं वा, पालंबं वा, तिसरयं वा, कडिसुत्तं वा, दसमुद्दियाणंतयं वा, कडगाणि वा तुडिगाणि वा, अंगयाणि वा केऊराणि वा कुंडलाणि वा चूलामणिं वा मउडं वा पिणिद्धित्तए नन्नत्थ एगेणं तंबिएणं पवित्तएणं // 108 // __ [108] हारादीनि प्राग्वत्, नवरं 'दसमुद्दियाणंतयंति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएणं'त्ति पवित्रकम्-अङ्गुलीयकम् // 108 / / 1. ०कारी B // 2. तहप्पगाराई - J नास्ति / / ३.देसिमु०B || Aद्र. सू. 105 // Page #238 -------------------------------------------------------------------------- ________________ 164 श्री औपपातिकसूत्रम् 109- 'तेसि णं परिव्वायाणं नो कप्पड़ गंथिम-वेढिम-पूरिम-संघाइमे चउव्विहे मल्ले धारेत्तए, नन्नत्थ एगेणं कन्नपूरएणं // 109 // [109] 'गंथिम-वेढिम-पूरिम-संघाइमे 'त्ति ग्रन्थिमं-ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमंमालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिमं-पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घातिमं-सङ्घातेन निर्वृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणं'ति कर्णपूरक:-पुष्पमयः कर्णाभरणविशेषः 110 - तेसि णं परिव्वायाणं नो कप्पइ अगलुएण वा, चंदणेण वा, कुंकुमेण वा गायं अणुलिंपित्तए, नन्नत्थ एगाए गंगामट्टियाए // 110 // 111- तेसि णं परिव्वायाणं कप्पइ मागहए पत्थए जलस्स पडिग्गाहित्तए से वि य वहमाणए नो चेव णं अवहमाणे, से वि य थिमिउदए नो चेव णं कद्दमोदए, से वि य बहुपसन्ने नो चेव णं अबहुपसन्ने, से वि य परिपूए नो चेव णं अपरिपूए, से वि य णं दिन्ने नो चेव णं अदिन्ने, से वि य पिबिइत्तए नो चेव णं हत्थ-पाद-चरु-चमस-पक्खालणट्ठयाए सिणाइत्तए वा // 111 // [111] मागहए पत्थए 'त्ति 2" दो असईओ पसई दोहिं पसईहिं सेइया होइ। चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ // 1 // चउपत्थमाढयं तह चत्तारि य आढया भवे दोणो" . इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणए'त्ति तदपि च जलं वहमानं-नद्यादिश्रोतोवर्ति व्याप्रियमाणं वा, 'थिमिओदए 'त्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्ने 'त्ति बहुप्रसन्नम्-अतिस्वच्छं ‘परिपूए'त्ति परिपूतं वस्त्रेण गालितं 'पिबित्तए'त्ति पातुं 'चरु-चमस'त्ति चरु:-स्थालीविशेषश्चमसो-दविकेति 12 / / 111 // 112 - तेसि णं परिव्वायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिगाहेत्तए से वि य वहमाणए जाव णो अदिण्णे, से वि य हत्थ-पायचरु-चमस पक्खालणट्ठाए णो चेव णं पिबित्तए सिणाइत्तए वा // 112 // 1. एतेसि णं - पु. प्रे. / एवमग्रेऽपि / / 2. माल० J // 3. द्वे असती प्रसृतिः द्वाभ्यां प्रसृतिभ्यां सेतिका भवति / चतुःसेतिकस्तु कुलवश्चतुष्कुलवः प्रस्थो भवति / / 1 / / चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद द्रोणः / / 4. पु.प्रे. V मध्ये सू.११२-११३ नास्ति / मु.मध्ये सू. 113 नास्ति / / 5. द्र. सू. 111 // Page #239 -------------------------------------------------------------------------- ________________ सूत्र -101-108] परिव्राजकसामाचारी 165 113 - तेसिं णं परिव्वायगाणं कप्पड़ मागहए आढए जलस्स पडिग्गाहित्तए, से विय वहमाणए जोव णो अदिण्णे, से वि य सिणाइत्तए णो चेव णं हत्थ-पाय-चरु-चमस-पक्खालणट्ठाए पिबित्तए वा // 113 // ___114 - ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं परियागं पाउणंति पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति / तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते / तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! दससागरोवमाइं ठिती पण्णत्ता / सेसं ते चेव // 114 // ___ 115- तेणं कालेणं तेणं समएणं अंमडस्स परिवायगस्स सत्त अंतेवासिसया गिण्हकालसमयंसि जिट्ठामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ नगराओ पुरिमतालनगरं संपट्ठिया विहाराए // 115 // [115] अथ ये चरकप्परिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह'तेण'मित्यादि व्यक्तं, नवरं 'जेट्ठामूलमासंसित्ति ज्येष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः // 115 / / / 116- तते णं तेसिं परिव्वायाणं तीसे अगामियाए छिन्नावाताए दीहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे झीणे // 116 // [116] अगामियाए'त्ति अविद्यमानग्रामाया: 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्यां ‘दीहमद्धाए'त्ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः / / 116 / / 117- तए णं ते परिव्वाया झीणोदगा समाणा तण्हाए पारब्भमाणापारब्भमाणा उदगदातारमपस्समाणा अन्नमन्नं सदावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए छिन्नावाताए 1. द्र.सूत्र.१११ / / 2. द्र.सूत्र.८९ / / 3. अधुना उत्तरप्रदेशे फरुखाबादजिलामध्ये कंपिलपुरं मन्यते / / 4. अयोध्यायाः शाखनगरं पुरिमतालमिति आव. नि. 342 / / 5. छिण्णो०मु. // 6. पुप्रे. / समाणाणं-मु. V नास्ति / / Page #240 -------------------------------------------------------------------------- ________________ 166 श्री औपपातिकसूत्रम् दीहमद्धाए अडवीए कंचि जाव परिभुज्जमाणे परिभुज्जमाणे झीणे / तं सेयं खलु देवाणुप्पिया अम्हं इमीसे अगामियाए जाव दीहमद्धाए अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेत्तए त्ति कटु अन्नमन्नस्स अंतिए एयमढे पडिसुणेति पडिसुणेत्ता तीसे अगामियाए 'जाव दीहमद्धाए अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेंति करित्ता उदगदातारं अलभमाणा दोच्चं पि अन्नमन्नं सद्दावेंति सद्दावेत्ता एवं वयासीइह न्नं देवाणुप्पिया ! उदगदातारो नत्थि, तं नो खलु कप्पइ देवाणुप्पिया ! अम्हं अदिन्नं गिण्हित्तए अदिण्णं भुंजित्तए अदिण्णं सादिजित्तए, तं मा णं देवाणुप्पिया ! अम्हे इताणिं आवइकालं पि अदिन्नं गेण्हामो अॅदिन्नं भुंजामो अदिन्नं साइज्जामो / मा णं अम्हं वयलोए भविस्सति / तं सेयं खलु देवाणुप्पिया ! अम्हं तिदंडए य कुंडयाओ य कंचणियाओ य करोडियाओ य भिसियाओ य छन्नालए य अंकुसए य केसरियाओ य पवित्तए य गणेत्तियाओ य छत्तए य, वाणहाओ य, धाउरत्ताओ य एगंते एडित्ता गंगं महानइं ओगाहित्ता वालुयाए संथारए संथरेत्ता संलेहणाझुसियाणं भत्तपाणपडियाइक्खियाणं पाओवगयाणं कालं अणवकंखमाणाणं विहरित्तए त्ति कटु अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति पडिसुणेत्ता तिदंडए य कुंडियाओ य जाव धातुरत्ताओ य एगंते एउंति, एगंते एंडेत्ता गंगं महानइं ओगाहेंति, गंगं ओगाहेत्ता वालुयासंथारए संथरंति, संथरेत्ता वालुयासंथारं दुरुहंति, दुरुहित्ता पुरत्थाभिमुहा संपलियंकनिसन्ना करयल जाव कटु एवं वयासि-'नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं नमोत्थु णं समणस्स भगवओ महावीरस्स "जाव संपाविउकामस्स, नमोत्थु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स। पुब्वि णं अम्हे 1-2-3. द्र. सू. 116 // 4. अदिण्णं भुंजित्तए पु. प्रे. L अस्ति, मु.VJ नास्ति / / 5. अदिन्नं भुंजामो मु.। नास्ति / / पुप्रे. अस्ति / / 6. पु. प्रे. / तवलोवे - मु. VJ / तववयलोवे - V पाठा. // 7. केरिसयाओ - B द्र.भगवती सूत्र २,१,पृ. 113 / / 8. वाहणाओ य, पाउयाओ धाउरत्ताओ - मु.। पु.प्रे. LV पाउयाओ य नास्ति / / 9, द्र. सू. 20 / / 10 द्र. सू. 21 Page #241 -------------------------------------------------------------------------- ________________ 167 सूत्र -117 ] अम्बडशिष्यानां निश्चलता अम्मडस्स परिव्वाययस्स अंतिए थूलगपाणाइवाए पच्चक्खाए जावज्जीवाए, मुसावाए, अदिण्णादाणे पच्चक्खाए जावज्जीवाए, सव्वे मेहुणे पच्चक्खाए जावज्जीवाए, थूलए परिग्गहे पच्चक्खाए जावज्जीवाए / इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए, एवं 'जाव सव्वं परिग्गहं पच्चक्खामो जावज्जीवाए, सव्वं कोहं माणं माया लोभं पेज्जं दोसं कलहं अब्भक्खाणं पेसुन्नं परपरिवायं अरइरई मायामोसं मिच्छादसणसल्लं अकरणिज्जं जोगं पच्चक्खामो जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि ___ [117] सद्दाविंति'त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसणं'ति मार्गणं चअन्वयधर्मैरन्वेषणं गवेषणं च-व्यतिरेकधर्मैरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तए'त्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्तु ‘अदिन्नं भुंजित्तए अदिन्नं साइज्जित्तए 'त्ति पाठः, तत्र 'भुंजित्तए'त्ति भोक्तुं 'साइज्जित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ य'त्ति कमण्डलव: 'कंचणियाओ य'त्ति काञ्चनिकाः-रुद्राक्षमयमालिकाः ‘करोडियाओ य'त्ति करोटिका:मृण्मयभाजनविशेषाः ‘भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः ‘छन्नालए य'त्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अङ्कशकाः-देवार्चनार्थं वृक्षपल्लवाकर्षणार्थं अङ्कशका: 'केसरियाओ य'त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गलीयकानि 'गणेत्तियाओ य'त्ति 'गणेत्रिकाः-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता- गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्न 'त्ति आहारं पच्चक्खामो जावज्जीवाए / जं पि इमं सरीरं इ8 कंतं पियं मणुन्नं . मणामं पेज्जं वेसासियं संमयं बहुमयं अणुमतं भंडकरंडगसमाणं, मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं वाला मा णं चोरा, मा णं दंसा, मा णं मसगा, मा णं वातिय-पित्तिय-सिंभिय-सन्निवाइयविविहा 1. द्र.सूत्रे. 117 / / 2. षड्गालकानि - J // 3. B | अङ्कटकाः - खं. J / / 4. गौरिकोषरञ्जिकाः-खं. / 5. थेज्ज पु.प्रे. L मु.॥ Page #242 -------------------------------------------------------------------------- ________________ 168 श्री औपपातिकसूत्रम् रोगायंका परीसहोवसग्गा फुसंतु त्तिक? एयं पि णं चरिमेहिं उस्सासनीसासेहिं वोसिरामि त्ति कटु संलेहणाजूसणाझुसिता भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकंखमाणा विहरंति। तते णं ते परिव्वाया बहूई भत्ताइं अणसणाए छेदेन्ति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा बंभलोगे कप्पे देवत्ताए उववन्ना / तहिं तेसिं गई० दससागरोवमाइं ठिती पण्णत्ता / परलोगस्स आराहगा सेसं तं चेव // 117 // सम्पर्यङ्क:-पद्मासनं, प्राणातिपातादिव्याख्यापूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-‘इ8'ति वल्लभं 'कंतं 'ति कान्तं काम्यत्वात् ‘पिय'त्ति प्रियं सदा प्रेमविषयत्वात् ‘मणुण्णं 'ति मनोज्ञंसुन्दरमित्यर्थः, 'मणोमं'ति मनसा अम्यते-प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेज्जं 'ति सर्वपदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेर्यं वा कालान्तरनयनात, 'थेज्जं'ति क्वचित्तत्र स्थैर्यम, अस्थिरेऽपि मढैः स्थैर्यसमारोपणात, 'वेसासियं'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'संमयंति सम्मतं तत्कृतकार्याणां सम्मतत्वात् ‘बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्तद्बहुमतम् 'अणुमयं 'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं 'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा ‘मा णं सीय'मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा ‘मा णं'ति मा एतच्छरीरमिति व्याख्येयं, ‘मा णं वाल'त्ति व्याला:-श्वापदभुजगाः 'रोगायंक'त्ति रोगा:कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः 'फुसंतु' स्पृशन्तु 'तिकट्ट'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः, 'एयपि णं'ति एतदपि शरीरं 'वोसिरामित्ति कट्ट' इत्यत्र तिकट्टत्तिइतिकृत्वा इति विसर्जनं विधाय विहरन्तीति योगः, संलेहनाझूसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झूसिय'त्ति जुष्टा वा सेविता ये ते तथा 'संलेहणझूसणाझूसिय'त्ति क्वचित् तत्र संलेखनायां कषायशरीरकृशीकरणे या जोषणा-प्रीतिः सेवा वा "जुषी प्रीतिसेवनयो" रिति वचनात् सा तथा तया तां वा ये जुष्टाः-सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति-झूषिताः क्षीण ये ते तथा, 'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपाना: 'पाओवगया' पादपवदुपगताः पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः, 'कालं 1. द्र.सूत्र. 89 / / 2. JB खं. / ०नोऽमं-मु. // 3. माशब्दा निषेधार्थाः-खं. // 4. स्पृशं० खं. / 5. वा-खं. नास्ति / / 6. B खं. / पादपवदुपगता:- मु. नास्ति / Page #243 -------------------------------------------------------------------------- ________________ सूत्र -117-119] अम्बडपरिव्राजकः 169 अणवकंखमाण 'त्ति मरणमनवकाङ्क्षन्तः, आकाङ्क्षन्ति हि मरणमतिकष्टं गताः केचनेति तन्निषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन ७व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एते च यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रियया ब्रह्मलोकं गता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देशविरतिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्यादृशां कपिल प्रभृतीनां तस्योक्तत्वादिति 13 // 117 // 118 - बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खइ, एवं भासइ, एवं पन्नवेइ, एवं परूवेइ, एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे नगरे घरसए आहारं आहारेइ, घरसते वसहिं उवेति / से कहमेतं भंते ? गोयमा! जण्णं से बहुजणे अन्नमन्नस्स एवमाइक्खति जाव एवं परुवेमि एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे जाव घरसते वसहिं उवेति / सच्चेणयरे णं एसमटे अहं पि णं गोतमा ! एवमातिक्खामि जाव परूवेमि, एवं खलु अम्मडे परिव्वायते "जाव वसहिं उवेति // 118 // ___ [118] इहैव ज्ञातान्तरमाह-बहुजणे ण'मित्यादि व्यक्तम्, // 118 / / - 119 - से केणढे णं भंते ! एवं वुच्चति अम्मडे परिव्वायए जाव वसहि उवेति ? गोयमा ! अम्मडस्स णं परिव्वायगस्स पगतिभद्दयाए जाव विणीतताए छटुंछट्टेणं अणिक्खेत्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आतावणभूमीए आतावेमाणस्स सुभेणं परिणामेणं. पसत्थेहि अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहि अण्णया कयाइ तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूह-मग्गण-गवेसणं करेमाणस्स वीरियलद्धीए, वेउव्वियलद्धीए ओहिनाणलद्धी समुप्पन्ना / तए णं से अंबडे परिवाए तीए वीरियलद्धीए, वेउब्वियलद्धीए, ओहिनाणलद्धीए समुप्पन्नाए जणविम्हावणहेउं कंपिल्लपुरे नगरे घरसए जाव वसहि उवेइ से तेणटेणं गोयमा ! एवं वुच्चइ अम्मडे परिव्वाए कंपिल्लपुरे नगरे घरसए जाव वसहिं उवेति // 119 // 1. उक्ताः- खं. // 2-3. अन्नस्स - पु.प्रे. / अण्णमण्णस्स - V मु. // 4. द्र.सूत्रे-११८ / / 5. द्र.सूत्रे.११८ / / 6. द.सूत्रे. 118 / / 7. द्र.सूत्रे-११८ // 8. द्र.सूत्र.९१ / / 9. द्र.सूत्रे-११८ // 10. द्र.सूत्रे.११८ / / श्री औप. 22 Page #244 -------------------------------------------------------------------------- ________________ 170 श्री औपपातिकसूत्रम् [119] नवरं 'पगइभद्दयाए 'इत्यत्र यावत्करणादिदं दृश्य-'पगइउवसंतयाए पगइतणुकोहमाणमायालोहयाए मिउमद्दवसंपण्णयाए अल्लीणयाए भद्दयाए'त्ति व्याख्या तु प्राग्वत्, ‘अनिक्खित्तेणं'ति अविश्रान्तेन ‘पगिज्झिय'त्ति प्रगृह्य विधायेत्यर्थः, 'परिणामेणं'ति जीवपरिणत्या 'अज्झवसाणेहिंति मनोविशेषैः ‘लेसाहिं'ति तेजोलेश्यादिकाभिः 'तदावरणिज्जाणं'ति वीर्यान्तरायवैक्रियलब्ध्यप्राप्ति निमित्ताऽवधिज्ञानावरणानामित्यर्थः, 'ईहावूहमग्गणगवेसणं'ति इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदर्थालोचनाभिमुखा मतिः चेष्टा, व्यूह-इदमित्थमेवंरूपो निश्चयः, मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वल्ल्युत्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकधर्मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डूयनादयः प्रायः पुरुषधर्मा न घटन्ते इति, तत. एषां समाहारद्वन्द्वः, 'वीरियलद्धिए'त्ति वीर्यलब्ध्या सह 'वेउव्विय-लद्धिए'त्ति वैक्रियलब्ध्या सह 'ओहिणाणलद्धि'त्ति अवधिज्ञानलब्धिः . समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे ‘वीरियलद्धी वेउव्वियलद्धी'त्ति पठ्यते / / 119 // 120 - पभू णं भंते ! अंबडे परिव्वाए देवाणुप्पिताणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ? नों इणढे समढे / गोयमा ! अम्मडे णं परिव्वाए समणोवासए अभिगयजीवाजीवे उवलद्धपुन्नपावे आसव-संवर-निज्जर-किरिया-ऽहिकरण-बंध-मोक्खकुसले असहेज्ज देवा-ऽसुर-णाग-सुवण्ण-जक्ख-रक्खस-किन्नर-किंपुरिस-गरुल-गंधव्वमहोरगादिएहिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जे इणमो निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धटे गहियढे पुच्छियद्वे अहिगयढे विणिच्छियढे अट्ठिमिंजपेमाणुरागरत्ते अयमाउसो ! निग्गंथे पावयणे अढे अयं परमटे सेसे अणटे , उसितफलिहे अवंगुयदुवारे [120] यक्वचित् / अमडे परिव्वायगे'त्ति दृश्यते तदयुक्तं, 'अम्मडे' इत्येतस्य स्थानाङ्गादिपुस्तकेषु दर्शनात्, 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं दृश्यम्- ‘उवलद्ध 1. JB खं. / ०न्तरवैक्रियलब्धिप्रा० मु. // 2. ०त्रयं समुत्प० खं. // 3. --- चिह्नद्वयमध्यवर्तिपाठः नास्ति / पु.प्रे. अस्ति / / मध्ये इतः पूर्वं 'पाठान्तरम्'इति पाठः / / 4. JB खं. अम्म(म्ब)डे - मु. // . Page #245 -------------------------------------------------------------------------- ________________ सूत्र -120 ] अम्बडपरिव्राजकस्वरूपम् 171 पुण्णपावे आसव-संवर-निज्जर-किरिया-ऽहिगरण-बंध-मोक्खकुसले' आश्रवाःप्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशत: क्षपणं क्रियाःकायिक्यादिकाः अधिकरणानि-खड्गादिनिर्वर्तन-संयोजनानि बन्ध-मोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, ‘असहेज्ज'त्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवाऽसुर-नाग-सुवण्ण-जक्खरक्खस-किण्णर-किंपुरिस-गरुल-गंधव्व-महोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे' इति देवा-वैमानिका: असुरनागत्ति-असुरकुमारा नागकुमारा श्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद् गरुडेति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्ष-राक्षस-किन्नर-किम्पुरुषाः व्यन्तरभेदाः, गरुडत्तिगरुडचिह्नाः सुवर्णकुमाराः, गन्धर्व-महोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणे 'त्ति अस्मिन्निर्ग्रन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देह: 'निक्कंखिय'त्ति मुक्तदर्शनान्तरपक्षपात: 'निव्वितिगिच्छे'त्तिं निर्विचिकित्सकः फलं प्रति नि:शङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः 'गहियटे'त्ति गृहीतार्थोऽवधारणतः ‘पुच्छियटे'त्ति पृष्टार्थः संशये सति 'अहिगय?'त्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् ‘विणिच्छियढे'त्ति विनिश्चितार्थः ऐदम्पर्योपलम्भात्, अत एव अट्ठिमिंजपेमाणुरागरत्ते' अस्थीनि च-कीकसानि मिञ्जा च-तन्मध्यवर्ती धातुविशेष: अस्थिमिजास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनप्रीतिलक्षण-कुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अटे अयं परमटे सेसे अणद्वे'त्ति अयमिति-प्राकृतत्वादिदम् ‘आउसो 'त्ति आयुष्मन्निति पुत्रादेशमन्त्रणं, क्वचित् ‘इणमो निग्गन्थे 'इति दृश्यते, 'सेसे 'त्ति शेषं-धन-धान्य-पुत्र-कलत्र-मित्र-राज्य-कुप्रवचनादिकमिति। 'उसियफलिहे'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रित:-अर्गलास्थानादपनीयो/कृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलित-गृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य 1. सुवर्णा - J // 2. कित्सुः फ० खं. // 3. खं.। ०पेम्माणु० मु. // 4. मुनी० खं. तुला- राज प्रश्नीय टीका प. 123 A / / 5. ०शयतद्भावदायि० // Page #246 -------------------------------------------------------------------------- ________________ 172 श्री औपपातिकसूत्रम् चियत्तंतेउरघरदारपवेसी एयं न वुच्चइ -चउद्दसअट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे बहूई सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ // 120 // भिक्षुकत्वाद, अत एव पुस्तके लिखितं यथा 'उसियफलिहे'त्यादिविशेषणत्रयं नोच्यते, 'अवंगुयदुवारे 'त्ति अपावृत्तद्वारः- कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, केचित्त्वाहु:भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्मडस्य न घटते, 'चियत्तअंतेउरघरदारपवेसी'त्ति चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहु:-चियत्तोत्ति-नाप्रीतिकरोऽन्तःपुरगृहे द्वारेणा नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति, क्वचिदेवं दृश्यते-'चियत्तघरंतेउरपवेसी 'त्ति चियत्तेत्ति-प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'चउद्दसअट्ठमुद्दिट्ठपुण्णमासिणीसु'त्ति उद्दिष्टा-अमावास्या ‘पडिपुन्नं पोसहं अणुपालेमाणे 'त्ति आहारपौषधादि-भेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कम्बल-पायपुच्छणेणं' अत्र च पडिग्गहत्तिप्रतिग्रह: पतद्ग्रहो वा-पात्रं पायपुच्छणंति पादप्रोञ्छनं रजोहरणं 'ओसह भेसज्जेणंति औषधम्एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधं-त्रिफलादि भैषज्यं-पथ्यं 'पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे 'त्ति प्रतिहार:-प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरं शयनमेव ‘सीलव्वय-गुण-वेरमण-पच्चक्खाण१. "स्वावासस्थानापेक्षया वा स्यादपि, आगतस्यार्थिनो याचनापूर्णीकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशालां तथाविधां, उल्लिखितस्फटिकवद्वा निर्मलान्त:करण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषलेशावकाशः." इति म. टिप्पणे // २.Bखं. / पादप्रोक्षणं-म.। पादप्रोच्छनं - J|| Page #247 -------------------------------------------------------------------------- ________________ सूत्र -120-133 ] अम्बडपरिव्राजकसामाचारी 173 पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे 'त्ति शीलव्रतानिअणुव्रतानि गुणा-गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधोपवास:-अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः / / 120 // __ 121 - अम्मडस्स णं परिव्वायगस्स थूलगपाणाइवाए पच्चक्खाए जावज्जीवाए थूलगमुसावाए एवं थूलए अदिन्नादाणे सव्वे मेहुणे पच्चक्खाए थूलपरिग्गहे पच्चक्खाए जावज्जीवाए // 121 // __ 122- A अम्मडस्स णं परिव्वायगस्स णो कप्पइ अक्खसोयपमाण-मेत्तं पि जलं सयराहं उत्तरित्तए, णण्णत्थ अद्धाणगमणेणंA // 122 // [122] ‘नो कप्पइ अक्खसोयप्पमाणमेत्तं पि जलं सयराहं उत्तरित्तए' अक्षश्रोतः प्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराह-अकस्मात् हेलयेत्यर्थः, // 122 // 123-133 - अंमडस्स णं परिव्वाययस्स नो कप्पड़ सगडं वा जाव सरिसं वा ओगाहित्तए नन्नत्थ अद्धाणगमणेण, एवं सगड-आसे-नडपेच्छा हरियपाए वत्थाभरणे मल्लाणुलेवणे भोयणफले य जाव णण्णत्थ एगाए गंगामट्टियाए // 123-133 // ___ 134 - अंबडस्स णं परिव्वायगस्स नो कप्पइ आहाकम्मिए वा, उद्देसिए वा मीसजाएति वा, अज्झोअरए इ वा, पूइयकम्मे इ वा, कीयगडे इ वा, पामिच्चे इ वा, अणिसिटे इ-वा, अभिहडे इ वा, रइए इ वा कंतारभत्ते इ वा दुभिक्खभत्ते इ वा, पाहुणगभत्ते इ वा, गिलाणभत्ते इ वा वद्दलियाभत्ते इ वा, भोत्तए वा पातए वा // 134 // ___ [134] 'आहाकम्मिए' इत्यादि व्यक्तं, नवरं 'रइए इ वत्ति रचितम्-औद्देशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकं वा यत्करम्बकादितया विरचितं तद्रचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, ‘कान्तारभत्तेइ व'त्ति कान्तारम्-अरण्यं तत्र *भिक्षाकाणां निर्वाहणार्थं यत्संस्क्रियते तत्कान्तारभक्तमिति, 'दुब्भिक्खभत्ते इ व'त्ति दुर्भिक्षभक्तं 1. अहापडि० खं. / / 2. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. JL नास्ति मु. V अस्ति / / 3. सगडं एवं चेव भाणियव्वं जाव णण्णत्थ एगाए गंगामट्टियाए-मु. / / 4. द्र.सू.१०० / / 5. द्र. सू.१००-११०|| ६.यावत्कर० खं. / / 7. JBI भिक्षुकाणां-मु.॥ Page #248 -------------------------------------------------------------------------- ________________ 174 श्री औपपातिकसूत्रम् यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ व'त्ति प्राघूर्णक:-कोऽपि क्वचिद्गतो यत्प्रसिद्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्णकभक्तम् / / 134 // 135 - अंबडस्स णं परिवायगस्स नो कप्पइ मूलभोयणे इ वा, कंदभोयणे इ वा एवं फलभोयणे इ वा, हरियभोयणे इ वा, बीयभोयणे इ वा, भोत्तए वा पायए वा // 135 // __ [135] 'मूलभोयणे इ वत्ति मूलानि- पद्मसिनाटिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः ‘फलभोयणेइ व'त्ति फलानि आम्रादीनां 'हरियभोयणे इ वत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि 'बीयभोयणे इ व'त्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए व'त्ति पातुं वा आधाकर्मकादिपानकादीनीति // 135 // 136- अंबडस्स णं परिव्वायगस्स चउव्विहे अणत्थदंडे पच्चक्खाए जावज्जीवाए, तं जहा - अवज्झाणायरिए, प्रमायायरिए, हिंसप्पयाणे, पावकम्मोवएसे // 136 // / [136] 'अवज्झाणायरिय'त्ति अपध्यानेन-आर्तादिना आंचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, पमादायरिए'त्ति प्रमादेनघृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादाचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे 'त्ति हिंस्रस्य-खड्गादेः प्रदानम्अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे 'त्ति पापकर्मोपदेश:-कृष्याधुपदेशः प्रयोजनं विनेति / / 136 // 137- अंबडस्स णं परिव्वायगस्स कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहेत्तए, से वि य वहमाणए नो चेव णं अवहमाणए जाव से वि य परिपूए नो चेव णं अपरिपूए, से वि य सावज्जे त्ति काउंनो चेव णं अणवज्जे, से वि य जीवा ति काउंनो चेव णं अजीवा, से वि य दिन्ने नो चेव णं अदिन्ने, से वि य हत्थ-पाय-चरु-चमस पक्खालणट्ठाए पिबित्तए वा, नो चेव णं सिणाइत्तए // 137 // 1. Jखं. // पद्मसिर्ना (पद्मसीना) टिका० मु. / / 2. पमायरिए Jखं. // 3. द्र. सू. 111 // 4. दंतहत्थ-मु.॥ Page #249 -------------------------------------------------------------------------- ________________ 175 सूत्र -134-140] अम्बडपरिव्राजकसामाचारी [137] 'सावज्जे त्तिकट्ट'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावधमितिकृत्वा, सावद्यमपि कथमित्याह-'जीव त्तिकट्ट'त्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूतं गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः / / 137 / / ____ 138 - अंबडस्स णं परिव्वायगस्स कप्पइ मागहए आढए जलस्स पडिग्गाहेत्तए से वि य वहमाणए नो चेव णं अवहमाणए जाव से वि य दिन्ने नो चेव णं अदिन्ने, सेवि य सिणाइत्तए नो चेव णं हत्थ-पाय-चरुचमसपक्खालणट्ठाए पिबित्तए वा // 138 // 139 - अंबडस्स णं परिव्वायगस्स नो कप्पइ अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा चेइयाई वंदित्तए वा नमंसित्तए वा जाव पज्जवासित्तए वा णण्णत्थ अरिहंतेहिं वा अरहंतचेइएहिं वा / ___ [139] 'अपमउत्थिए वत्ति अन्ययूथिका- आर्हत्सङ्घापेक्षया अन्ये शाक्यादयः 'चेइयाइंति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः 'नण्णत्थ अरहंतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्रार्हद्भ्यः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारक. अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे आर्हतामपि वन्दनादि-निषेधो मा भूदितिकृत्वा नण्णत्थेत्याद्यधीतम् / / 139 / / 140 अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति? कहिं उववज्जिहिति ? गोयमा ! अम्मडे णं परिव्वायए उच्चावएहिं सील-व्वय-गुणवेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाइं समणोवासगपरियागं पाउणिहिति, पाउणिहित्ता, मासियाए संलेहणाए अप्पाणं झूसिहिति, झुसित्ता सटुिं भत्ताई अणसणाए छएहि, छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा A उड़े चंदिम-सूरिम-गह-नक्खत्त-तारारूवाणं बहूई जोयणाई, बहूई 1. द. सू. 111,137 / / 2. द्र. सू. 47 // 3. पु.प्रे.। अरिहंतचेइयाई वा मु. // 4-5. JB अर्ह० मु. // // 6. अहापरिग्गहिएहिं तवोकम्मेहिं - पु.प्रे. / अस्ति. मु. V नास्ति / 7. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. / अस्ति / मु. VJ नास्ति / भगवतीसूत्रवृतौ (पृ.५४९) इत्थं पाठः उपलभ्यते - " यथोपपातिके अम्बडोधीतस्तथाऽयमिह वाच्यः, तत्र च यावत्करणादेतत्सत्रमेवं दृश्यं- गहणक्खत्ततारारूवाणं...वीइवयत्तत्ति" Page #250 -------------------------------------------------------------------------- ________________ 176 श्री औपपातिकसूत्रम् जोयणसहस्साइं, बहूई जोयणसयसहस्साई, बहूओ जोयणकोडीओ, उड़े दूर उप्पइत्ता सोहम्मीसाण-सणंकुमार-माहिंदे कप्पे वीतीवतित्ताA बंभलोए कप्पे देवत्ताए उववज्जिहिति / तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाई ठिती पण्णत्ता / तत्थ णं अंबडस्स वि देवस्स दससागरोवमाइं ठिती // 140 // [140] 'उच्चावएहिति उच्चावचैः-उत्कृष्टानुत्कृष्टैः // 140 // 141 - से णं भंते! अम्मडे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति? कहिं उववज्जिहिति ? गोयमा! महाविदेहे वासे जाइं कुलाइं भवंति अड्डाई दित्ताइं वित्ताई वित्थिन्नविपुल-भवण-सयणासण-जाण-वाहणाइं बहुधण-जायरूव-रयताई आयोगपयोग-संपउत्ताइं विच्छड्डिय-पउर-भत्तपाणाई बहुदासी-दास-गो-महिसगवेलगप्पभूताई बहुजणस्स अपरिभूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति // 141 // _ [141] 'आउक्खएणं'ति आयुःकर्मणो दलिकनिर्जरणेनः ‘भवक्खएणं'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणं'ति आयुःकर्मणस्तदन्येषां च केषाञ्चित् स्थितेर्विदलनेनेति 'अणंतरं चयं चइत्त'त्ति देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा-कृत्वेत्यर्थः, 'अड्डाई 'ति परिपूर्णानि 'दित्ताई 'ति दृप्तानि-दर्पवन्ति 'वित्ताई 'ति वित्तानि-विख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसु'त्ति इह क्वचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्तया, पुरुषतयेत्यर्थः / पच्चायोहिति'त्ति प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः // 141 // 142 - तए णं तस्स दारगस्स गब्भत्थस्स चेव समाणस्स अम्मापितीणं धम्मे दढा पतिन्ना भविस्सति // 142 // 143 - से णं तत्थ नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्वंताणं सुकमालपाणिपाए अहीणसंपण्णपंचिंदियसरीरे 1. खं. / व्याख्या० मु. // 2. JB खं. / पुंस्त्वतया-मु. 3. ०याहिं त्ति - J / ०याहित्ति - खं. / / 4. 'जनक् जनने ह्यादिरयम्' इति न्यायसङ्गहोक्तेर्भवति परस्मैपदेऽपि प्रयोगो जनेः / इति मु. टिप्पणे // 5. तुला राजप्रश्रीयसूत्र 800 तः // Page #251 -------------------------------------------------------------------------- ________________ 177 सूत्र -140-144 ] अम्बडस्य दृढप्रतिज्ञरुपेण जन्म लक्खणवंजणगुणोववेए माणुम्माण-पमाण-पडिपुन्न-सुजात-सव्वंगसुंदरंगे ससिसोमागारे कंते पियदंसणे सुरूवे दारए पयाहिति // 143 // 144 - तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं काहिंति, ततियदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीतिकंते निव्वत्ते असुतिजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इममेतारूवं गोणं गुणणिफण्णं नामधेज्जं काहिति-जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढपइण्णा, तं होउ णं अम्हं इमस्स दारगस्स नामधेयं दढपड़ण्णे / तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेहिति दढपइण्ण त्ति / तए णं से दढपइण्णे दारए पंचधाईपरिग्गहिए तं जहा-खीरधाईए, मज्जणधाईए, मंडणधाईए, कीलावणधाईए, अंकधाईए, अन्नाहि य बहूहिं खुज्जाहिं चिलातियाहिं जाव चेडिया-चक्कवाल-वरिसधर-कंचुइज्ज-महतरग-वंदपरिक्खित्ते हत्थाओ हत्थं संहरिज्जमाणे [ संहरिज्जमाणे ] अंकाओ अंकं परिभुज्जमाणे [ परिभुज्जमाणे] उवनच्चिज्जमाणे उवनच्चिज्जमाणे, उवगिज्जमाणे उवगिज्जमाणे, उवलालिज्जमाणे उवलालिज्जमाणे, उवगूहिज्जमाणे, उवगूहिज्जमाणे, अवयासिज्जमाणे, अवयासिज्जमाणे, परिवंदिज्जमाणे, परिवंदिज्जमाणे, परिचुंबिज्जमाणे, परिचुंबिज्जमाणे, रम्मेसु 1. तुला-राजप्र.सू.८०१ तः। “आदर्शेषु दारए इति कर्तृपदं लभ्यते / वस्तुतः इदं कर्मपदं स्यादिति युक्तमस्ति 'पयाहिति' इति क्रियापदस्य सन्दर्भ तथा स्थानाङ्ग (९/६२)रायपसेणइय (801) सूत्रयोः साक्ष्येण च अस्य कर्मपदस्य पुष्टिर्जायते / तदेवं पाठरचना एवं भवति-वीइक्वंताणं सा सुकुमालपाणिपायं...सुरुवं दारयं पयाहिति / " इति पृ.६३ टिप्पण 8 / / 2. पु.प्रे. / बिइयदि० मु. V पाठा० चंदसूरदंसणियं तृतीय दिवसस्य उत्सवो विद्यते / विपाकवृत्तौ (2-47) एतत् संवादी उल्लेखोपि लभ्यते यथा- 'चंदसूरपासणियं व' त्ति अन्वर्थानुसारिणं तृतीय दिवसोत्सवम् / रायपसेणइय(८०२) सूत्रस्य दढपइण्णा प्रकरणे ततिय दिवसे इति पाठोऽस्ति, नायायम्मकहाओ (1-81) सूत्रेपि इत्थमेवास्ति तेन 'बिइय' इति अशुद्धं प्रतिभाति // " इति V पृ.६३ टिप्पण 10 // 3. दिवसे / नास्ति / / 4. AA चिह्नद्वयमध्यवर्तिपाठ: पु.प्रे.! अस्ति मु. v नास्ति // श्री औप. 23 Page #252 -------------------------------------------------------------------------- ________________ 178 श्री औपपातिकसूत्रम् मणिकोट्टिमतलेसु परिरंगिज्जमाणे, परिरंगिज्जमाणे, गिरिकंदरमल्लीणे इव चंपगवरपादवे निव्वातनिव्वाघातं सुहंसुहेणं परिवड्डिस्सति A // 144 // __[144] 'ठिइवडियं काहिंति 'त्ति स्थितिपतितं-कुलक्रमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'चंदसूरदंसणियंति चन्द्रसूर-दर्शनिकाभिधानं सुतजन्मोत्सवविशेषं 'जागरियंति रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव 'निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतां जातकर्मणां-प्रसवव्यापाराणां यत्करणं-विधानं तत्तथा, तत्र ‘बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरो 'त्ति अम्बापितरौ 'इमंति इदं वक्ष्यमाणम्, अयमिति क्वचिदृश्यते, तच्च प्राकृतशैलीवशात् “एयारूवंति एतदेव रूपं-स्वभाबो यस्य नान्यथारूपमित्येतद्रूपं गोणं'ति गौणं, किमुक्तं भवतीत्याह-'गुणनिप्फण्णं 'ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नामधे ज्जति प्रशस्तं नामैव नामधेयम्, इह स्थाने पुस्तकान्तरे पंचधाइ-परिग्गहिए' इत्यादि ग्रन्थो दृश्यते, स च प्राग्वद् व्याख्येय:, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणे 'त्ति एकस्माद् हस्ताद्धस्तान्तरं संह्रियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-. उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनच्चिज्जमाणे'त्ति उपनय॑मानो नर्तनं कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषैर्गीयमानो गाप्यमानो वा 'उवलालिज्जमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया ‘उवगूहिज्जमाणे 'त्ति उपगृह्यमानः आलिङ्ग्यमानः 'अवतासिज्जमाणे 'त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकान्निर्दयालिङ्गनेनापीड्यमानः, अप्रयास्यमानो वा समीहितपूरणेन प्रयासमकार्यमाणः, "परिवंदिज्जमाणे 'त्ति परिवन्द्यमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परिरिंगिज्जमाणे' त्ति परिरिङ्ग्यमाणः चङ्क्रम्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निव्वायनिव्वाघायं'ति निर्वातं निर्व्याघातं च यगिरिकन्दरं तदालीन इति / / 144 // 1. परिगिज्जमाणे - पु.प्रे.)। परंगमाणे-रायपसेणीयसूत्रे सू. 804 / / / 2. निव्वायनिव्वाघायंसि भगवतीवृत्तौ पत्र 545 / णिव्वाघायंसि - रायपसेणीयसूत्रे 804 // 3. गोण्णं - खं. // 4. ०धेयं - खं. J / / 5. परिभुण्य० खं. // 6. परियंदि० खं. / / 7. परंगिज्ज० मु. / / 8. परङ्गय० मु. / / Page #253 -------------------------------------------------------------------------- ________________ सूत्र -144-146 ] दृढप्रतिज्ञस्य 72 कलाग्रहणम् 179 145 -- तए णं दढपइन्नं दारगं अम्मापियरो सातिरेगअट्ठवरिसजातगं जाणित्ता सोभणंसि तिहि-करण-दिवस-नक्खत्त-मुहत्तंसि हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं [ करेत्ता] महया इड्डिसक्कारसमुदएणं - कलायरियस्स उवणेहिंति // 145 // [145] अथाधिकृतवाचना ‘साइरेगअट्ठवरिसजायगं'ति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तम् / / 145 / / / 146 - तए णं से कलायरिए तं दढपइन्नं दारगं लेहादीयाओ गणियप्पहाणाओ सउणरुतपज्जवसाणाओ बोवत्तरि कलाओ सुत्तते य अत्थतो य करणतो य सेहावेहेति सिक्खावेहेति, तं जहा- 1. लेहं, 2. गणितं, 3. रूवं, 4. नट्ट, 5. गीयं, 6. वाइयं, 7. सरगतं, 8. पुक्खरगतं, 9. समतालं, 10. जूयं, 11. जणवादं, 12. पासगं, 13. अट्ठावतं, 14. पोरेकव्वं, 15. दगमट्टियं, 16. अन्नविहिं, 17. पाणविहिं, 18. वत्थविहिं, 19. विलेवणविहि, 20. सयणविहिं, 21. अज्जं, 22. पहेलियं, 23. मागहियं, 24. गाहं, 25. गीतियं, 26. सिलोगं, 27. हिरण्णजुत्तिं 28. सुवण्णजुतिं, 29. गंधजुत्तिं, 30. चुन्नजुत्तिं, 31. आभरणविधिं, 32. तरुणीपडिकम्म, 33. इत्थिलक्खणं, 34. पुरिसलक्खणं, 35. हयलक्खणं, 36. गयलक्खणं, 37. गोणलक्खणं, 38. कुक्कुडलक्खणं, 39. छत्तलक्खणं, 40 दंडलक्खणं, 41 असिलक्खणं, 42 मणिलक्खणं, 43 कागणिलक्खणं, 44 वत्थुविज्जं, 45 खंधावारमाणं 46 नगरमाणं, 47 वूहं ४८पडिवूहं ४९चारं ५०पडिचारं ५१चक्कवूहं ५२गरुलवूहं 53 सगडवूहं 54 जुद्धं ५५निजुद्धं ५६जुद्धातिजुद्धं ५७मुट्ठिजुद्धं ५८बाहुजुद्धं ५९लताजुद्धं ६०ईसत्थं ६१छरुप्पवायं ६२धणुव्वेयं ६३हिरण्णपागं ६४सुवण्णपागं ६५वट्टखेड्डं 1. 00 चिह्नद्वयमध्यवर्तिपाठः पु.प्रे.! रायपसेणीयसूत्रे 805 च वर्तते / / 2. व्याख्यार्थं द्रष्टव्यं-जम्बूद्विपप्र. वृत्तौ पत्र 136, समवायाङ्गे 72/7, ज्ञाताधर्मकथा 1/1/85, रायपसेणइयं सू. 806 मध्ये तत्र क्वचित् भिन्नता दृश्यते / / 3. लेणविहिं -पु.प्रे.LV पाठां. / लेणविहिं विलेवणविहिं / पाठान्तरम् // 4. हयादिलक्षणानां स्वरूपं वृहत्संहितायाम् अ. 49 त: 87 वर्तते / / Page #254 -------------------------------------------------------------------------- ________________ 180 श्री औपपातिकसूत्रम् ६६सुत्तखेड्९ ६७णालियाखेड्९ ६८पत्तच्छेज्जं ६९कडगछेज्जं ७०सज्जीवं ७१निज्जीवं ७२सउणरुतमिति बावत्तरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेत्ता सिक्खावेत्ता अम्मापिउणो उवणेहिति // 146 // [146] 'अत्थओ'त्ति अर्थतो व्याख्यानतः 'करणओ य'त्ति करणतः प्रयोगत इत्यर्थः / 'सेहावेहिति'त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति 'त्ति शिक्षयिष्यति-अभ्यासं कारयिष्यति।। 146 / / 147 तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विपुलेणं असण-पाण-खाइम-साइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेहिंति सम्माणेहिंति, सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीतीदाणं दलइस्संति, विपुलं पीतीदाणं दलइत्ता पडिविसज्जेहिंति // 147 // 148 तए णं से दढपइण्णे दारए A उमुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुपत्तेA बावत्तरिकलापंडिए नवंगसुत्तपडिबोधिते अट्ठारसदेसीभासाविसारए गीतरती गंधव्वनट्टकुसले A सिंगारागारंचारुवेसे संगत-गतहसित-भणित-चिट्ठित-विलास-ललितसंलावनिउणजुत्तोवयारकुसले A हयजोही, गयजोही, रहजोही, बाहुजोही, बाहुप्पमद्दी, वियालचारी, साहसिए अलंभोगसमत्थे यावि भविस्सइ // 148 // [148] 'विनयपरिणयमेत्ते 'त्ति क्वचित्तत्र विज्ञ एव विज्ञकः स, चासौ परिणतमात्रश्चबुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्धयादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिए 'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यवहारभाष्ये-"सोत्ताइं नव सुत्ताई" [गा.] इत्यादि, 'हयजोही 'त्ति हयेन-अश्वेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधी च, 1. अत्र पु.प्रे. समावायाङ्ग 72-7 मध्ये च इमा अधिका: कला: दृश्यन्ते चक्कलक्खणं, चम्मलक्खणं, वत्थुनिवेसणं, खंधावारनिवेसं, मणिपागं, धाउपागं-इत्यादयः // 2. AA चिह्नद्वयमध्यवर्तिपाठ: पु.प्रे.। अस्ति मु. VJ नास्ति // 3. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे.राज प्र.सू. 8009 अस्ति JV मु. नास्ति / 4. चारुरूवे - राज. सू.८०९ / / 5. विलासणिउण - राज. सू.८०९ // 6. खं. / प्रतिबो० मु. / / Page #255 -------------------------------------------------------------------------- ________________ सूत्र -146-150] दृढप्रतिज्ञस्य वैराग्यः 181 'बाहुपमद्दी 'त्ति बाहुभ्यां प्रमृद्नातीति बाहुप्रमर्दी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावमि चरतीति विकालचारी, अत एव साहसिक:-सात्त्विक: 'अलं भोगसमत्थे 'ति अत्यर्थं भोगानुभवनसमर्थः / / 148 // 149 - तते णं तं दढपइण्णं दारकं अम्मापियरो बावत्तरिकलापंडियं 'जाव अलंभोगसमत्थं च विजाणित्ता विपुलेहिं अन्नभोगेहिं, पाणभोगेहिं, वत्थभोगेहिं, लेणभोगेहिं, सयणभोगेहिं, कामभोगेहिं य उवणिमंतेहिति // 149 // __ 150 - तए णं से दढपइण्णे दारए तेहिं विउलेहिं अन्नभोगेहिं जाव सयणभोगेहिं नो सज्जिहिति नो रज्जिहिति नो गिज्झिहिति [ नो मुज्झिहिति] नो अज्झोववज्जिहिति / से जहानामए उप्पले इ वा, पउमे इ वा, कुमुए इ वा, नलिणे इ वा, सुभगे इ वा, सोगंधे इ वा, पोंडरिए इ वा, महापोंडरिए इ वा, सयपत्ते इ वा, सहस्सपत्ते इ वा, पंके जाए, जले संवुड्ढे नोवलिप्प इ पंकरएणं, नोवलिप्पड़ जलरएणं एवामेव दढपइन्नेवि दारए कामेहिं जाए भोगेहिं संवड्डिए नोवलिप्पिहिति कामरएणं, नोवलिप्पिहिति भोगरएणं, नोवलिप्पिहिति मित्त-नाइ-नियग-सयण-संबंधि-परिजणेणं // 150 // [150] 'नो सज्जिहिति'त्ति न सङ्गं-सम्बन्धं करिष्यति 'नो रज्जिहिति'त्ति न रागंप्रेम भोगसम्बन्धहेतुं करिष्यति ‘नो गिज्झिहिति'त्ति न प्राप्तभोगेष्वाकाङ्क्षां करिष्यतीति 'नो 'अज्झोववज्जिहिति 'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति से जहानामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति सम्भावनायाम्, एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीकं-सितपद्मं 'पंकरएणं'ति पङ्क:-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणं'ति कामः-शब्दो रूपं च स एव रजः 1. द्र. सू. 148 / / 2. द्र. सू. 149 / / 3. इतोऽग्रे मु. J मध्ये सतसहस्सपत्तेइ वा इति अधिकः पाठः दृश्यते / पु.प्रे. v नास्ति / V पाठान्तरे एष पाठः वर्तते / तत्र-पृ.६६ टिप्पणे "एप पाठः चिन्तनीयोऽस्ति प्रायः सहस्सपत्ते इत्येव पाठो दृश्यते / शतसहस्रपत्रं इति पदं विश्रुतं नास्ति // " इति / 4. JB खं. / नाप्राप्त० मु. // 5. अज्झोबंधज्झिहिइत्ति - JB || Page #256 -------------------------------------------------------------------------- ________________ 182 श्री औपपातिकसूत्रम् कामरजस्तेन ‘भोगरएणं ति भोगो-गन्धो रसः स्पर्शश्च 'मित्तनाइ-नियग-सयण-संबंधिपरिजणेणं'ति ‘मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातृपुत्रादयः स्वजना-मातुलादय: सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिपरिकरः।। 150 / / 151 - से णं तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति, बुज्झित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिति // 151 // [151] 'केवलं बोहिं बुज्झिहिइ'त्ति विशुद्धं सम्यग्दर्शनमनुभविष्यति तल्लप्स्यत इत्यर्थः,।। 151 // 152 - से णं तत्थ भविस्सति अणगारे भगवंते इरियासमिए भासासमिए जाव गुत्ते गुत्तिदिए गुत्तबंभयारी // 152 // .. 153 - तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुपज्जिहिति // 153 // __ [153] 'अणंते'त्यादि, 'अनन्तम्'-अनन्तार्थविषयत्वात् 'अनुत्तरं' सर्वोत्तमत्वात् 'निर्व्याघातं' कटकुट्यादिभिरप्रतिहतत्वात् 'निरावरणं' क्षायिकत्वात् ‘कृत्स्नं' सकलार्थग्राहकत्वात् 'प्रतिपूर्णं' सकलस्वांशसमन्वितत्वात् 'केवलवरनाणदंसणे 'त्ति केवलम्असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञानंविशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति / / 153 // 154 - तए णं से दढपइन्ने केवली बहूई वासाई केवलिपरियागं पाउणिहिति पाउणित्ता - अप्पणो आउसेसं जाणित्ता भत्तं पच्चक्खाहिति पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेएहिति छेदित्ता - मासियाए संलेहणाए अप्पाणं झूसित्ता, सर्द्धि भत्ताई अणसणाए छेदित्ता जस्सट्टाए कीरए नग्गभावे मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अणोवाहणए भूमिसेज्जा फलहकसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरप्पवेसो लद्धावलद्धवित्तीआ नाणावमाणणाओ हीलणाओ खिसंणाओ निंदणाओ गरहणाओ तज्जणाओ तालणाओ परिभवणाओ पव्वहणाओ उच्चावया 1. द्र. सू. 27. // 2. सकलश्वाससम० खं. // 3.00 चिह्नद्वयमध्यवर्तिपाठः पु.प्रे.. अस्ति / मु. JV नास्ति // 4. ०लद्धं परेहिं ना० / मु. J || 5. नाणावमाणणाओ प.प्रे. / अस्ति / म. नास्ति / / Page #257 -------------------------------------------------------------------------- ________________ सूत्र -151-155 ] दृढप्रतिज्ञस्य मोक्षगमनम् 183 गामकंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमटुं आराहेहिंति, आराहित्ता चरिमेहिं उसास-नीसासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति // 154 // ___ [154] 'हीलणाओ'त्ति जन्मकर्ममर्मोद्घट्टनानि 'निंदणाओ'त्ति मनसा कुत्सनानि 'खिसणाओ'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्येव गर्हणीयसमक्षाणि 'तज्जणाओ'त्ति शिरोऽङ्गल्यादि स्फोरणतो ज्ञास्यसि रे ! जाल्मेत्यादिभणनानि 'तालणाओ'त्ति ताडना:-चपेटादिदानानि ‘परिभवणाओ'त्ति आभाव्यार्थपरिहारेण न्यक्न्यिाः, ‘पव्वहणाओ'त्ति प्रव्यथना-भयोत्पादनानि ‘उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्रतिकूला इति 'सिज्झिहिइत्ति सेत्स्यति-कृतकृत्यो भविष्यति 'बुज्झिहिइत्ति भोत्स्यते-समस्तार्थान् केवलज्ञानेन 'मुच्चिहिइ 'त्ति मोक्ष्यते सकलकर्मीशैः ‘परिनिव्वाहिइ 'त्ति परिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, किमुक्तं भवति ? - सव्वदुक्खाणमंतं काहिइ 'त्ति व्यक्तमेवेति 14 // 154|| 155 से जे इमे गामागर जाव सन्निवेसेसु पव्वइया समणा भवंति / तं जहा-आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, आयरियउवज्झायाणं अयसकारगा, अवन्नकारगा, अकित्तिकारगा, बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि अप्पाणं परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाइं सामनपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती नवरं तेरससागरोवमाई ठिती / आराहगा ? नो तिणटे समटे / / 155 // [155] 'अयसकारग'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयश: 'अवण्णकारय'त्ति अवज्ञा-अनादरः अवर्णो वा-वर्णनाया अकरणम् 'अकित्तिकारग'त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कीर्तिस्तन्निषेधादकीर्तिः 'असब्भावुब्भावणाहिं'ति असद्भावानाम्-अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः ‘मिच्छत्ताभिनिवेसेहि य'त्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा मिथ्यात्वाभिनिवेशास्तैः 'वुग्गाहेमाण 'त्ति व्युदाह्यमाणा:-कुग्रहे योजयन्त: 'वुप्पाएमाण'त्ति व्युत्पादयमाना:-असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 1. ०स्फेरणतो - JB || 2. तालणा: - खं. // 3. द्र. सूत्रे 89 / / 4. अणाराहगा सेसं तं चेव -मु. / / A द्र.सू.९१ / / Page #258 -------------------------------------------------------------------------- ________________ 184 श्री औपपातिकसूत्रम् 'अणालोइयअपडिक्कंत 'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्ट श्रामण्यजन्यं देवत्वं प्रत्यनीकताताजन्यं च 'किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति 15 // 155 // 156 - से जे इमे सण्णीपंचिंदियतिरिक्खजोणिया पज्जत्तगा भवंति, तं जहा-जलयरा थलयरा खहयरा, तेसि णं अत्थेगइयाणं सुभेणं अज्झवसाणेणं, सोभणेणं परिणामेणं, पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं, तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूह-मग्गणगवेसणं करेमाणाणं सन्नीपुव्वजातिसरणे समुप्पज्जति // 156 // [156] 'सण्णीपुव्वजाईसरणे'त्ति संज्ञिनां सतां या पूर्वजाति:-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा 16 / / 156 // __157 - तते णं ते समुप्पन्नजातीसरणा समाणा सयमेव पंच अणुव्वयाई पडिवज्जंति, पडिवज्जित्ता बहूई सीलव्वय-गुण-वेरमण-पच्चक्खाणपोसहोववासेहिं - अहापरिग्गहिएहिं तवोकम्मेहिं / अप्पाणं भावेमाणा बहूई वासाइं आउयं पालेंति, पालित्ता A औबाधे उप्पन्ने वा अणुप्पन्ने वा A भत्तं पच्चक्खंति पच्चक्खित्ता ते बहूई भत्ताई अणसणाए छेदेति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती० अट्ठारससागरोवमाई ठिती पण्णत्ता परलोगस्स आराहगा सेसं तं चेव // 157 // . 158 - से जे इमे गामागर जाव सन्निवेसेसु आजीविका भवंति, तं जहादुघरंतरिया, तिघरंतरिया, सत्तघरंतरिया, उप्पलविंटिया, घरसमुदाणिया, विज्जुअंतरिया, उट्टियासमणा एएणं विहारेणं विहरमाणा बहूई वासाइं परियागं पाउणेति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती० बावीससागरोवमाइं ठिती० आराहगा? नो इणढे समढे // 158 // 1. किल्बिषत्वं - खं. // 2. अहापरिग्गहिएहिं तवोकम्मेहिं - पु. प्रे. / अस्ति / मु. VJ नास्ति 3. AAचिह्नद्वयमध्यवर्तिपाठः पु.प्रे. अस्ति / मु. VJ नास्ति // 4. द्र.सू. 91 / / 5. द्र. सू. 90 / / 6. ठिती। अणाराहगा सेसं तं चेव मु. / एवमग्रेऽपि क्वचिद् दृश्यते / Page #259 -------------------------------------------------------------------------- ________________ सूत्र -151-155 ] श्रमणादीनामुपपातः 185 __ [158] आजीविका-गोशालकमतानुवर्तिनः 'दुघरंतरिय'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनभिक्षां गृह्णन्ति न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च ‘उप्पलबेंटिय'त्ति उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः 'घरसमुदाणिय'त्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विज्जुयंतरिय'त्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थः, 'उट्टियासमण'त्ति उष्ट्रिका-महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषां च पदानामुत्प्रेक्षया व्याख्या कृतेति 17 / / 158 // __ 159 - से जे इमे गामागर जोव सन्निवेसेसु पव्वइया समणा भवंति तं जहा- अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भुज्जो भुज्जो कोउयकारगा। ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई० बावीसं सागरोवमाइं ठिती / आराहगा ? नो इणढे समढे // 159 // [159] 'अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'परपरिवाइय'त्ति परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'भूइकम्मिय'त्ति भूतिकर्म-ज्वरितानामुपद्रबरक्षार्थं भूतिदानं तदस्ति येषां ते भूतिकर्मिकाः, 'भुज्जो भुज्जो कोउगकारग'त्ति भूयो भूयः-पुनः पुनः कौतुकं-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसु'त्ति अभियोगे-आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति 18 / / 159 // 160 जे से इमे गामागर जाव सन्निवेसेसु निन्हगा भवंति, तं जहा-१. बहुरया, 2. जीवपएसिया, 3. अव्वत्तिया, 4. सामुच्छेड्या, 5. दोकिरिया, 6. तेरासिया, 7. अबद्धिया इच्चेते सत्त पवयणनिह्नया केवलं चरियालिंगसामण्णा मिच्छदिट्ठी बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहिं 1. योर्थः - खं. / / 2. द्र. सू. 90 / / 3. अत्तुक्कसिया - पु. प्रे. V पाठां. // 4-5 द्र. सू. 90 / / श्री औप. 24 Page #260 -------------------------------------------------------------------------- ________________ 186 श्री औपपातिकसूत्रम् य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहुई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्ता कालमासे कालं किच्चा उक्कोसेणं उवरिमगेवेज्जेसु देवत्ताए उववत्तारों भवंति, तहिं तेसिं गती० एक्कतीसं सागरोवमाइं ठिती, आराहगा ? नो इणढे समढे // 160 // [160] 'बहुरय'त्ति बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः कार्यं निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरता:-जमालिमतानुपातिनः, 'जीवपएसि'त्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवति ततो येनैकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अव्वत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्वादिव्यक्तिरेषामित्यव्यक्तिकाः आषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छेदं-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'त्ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः 'तेरासिय'त्ति त्रीन् राशीन् जीवाऽजीव-नोजीवरूपान् वदन्ति ये ते त्रैराशिका: रोहगुप्तमतानुसारिणः, 'अबद्धिय'त्ति अबद्धं सत्कर्म कञ्चकवत्पार्श्वत: स्पृष्टमात्रं जीवं समनुगच्छेतीत्येवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमता वलम्बिनः, उपलक्षणं चैतत् सत्क्रियावर्तिव्यापन्नदर्शनानामन्येषामपीति, 'पवयणनिह्नग'त्ति प्रवचन-जिनागमं निढुवतेअपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामन्ना मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन चरजोहरणादिना सामान्या:-साधुतुल्या इति 19 // 160 // 1. पु.प्रे.. / 2. द्र.सू. 90 / / 3. JB खं. / भवत्यतो-मु. // 4. पुष्यमित्र० JB || 5. खं. / ०च्छन्ती० मु. // 4. वदन्तीत्याब० खं. B / वदन्तीत्यवब० // 6. उवरिमेस गेवेज्जेस म. v / / 7. ०सामन्ना-इत्येतस्य श्रामण्या: इत्थपि सम्भवति // Page #261 -------------------------------------------------------------------------- ________________ सूत्र -160-161] विविधदार्शनिकादीनामुपपताः 187 161 - से जे इमे गामागर जाव सन्निवेसेसु मणुया भवंति, तं जहाअप्पारंभा, अप्पपरिग्गहा, धम्मिया, धम्माणुया, धम्मिट्ठा, धम्मक्खाई, धम्मपलोइया, धम्मपलज्जणा, धम्मसमुदायारा, धम्मेणं चेव वित्ति कप्पेमाणा, सुसीला, सुव्वया, सुप्पडियाणंदा साहूहिं एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया एवं 'जाव एगच्चाओ परिग्गहाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया, एगच्चाओ कोहाओ माणाओ, मायाओ, लोहाओ, पेज्जाओ, दोसाओ, कलहाओ, अब्भक्खाणाओ, पेसुण्णाओ, परपरिवायाओ, अरतिरतीओ, मायामोसाओ, मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरिया / [161] 'धम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्ति ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुअ'त्ति धर्म-श्रुतरूपमनुगच्छन्ति अनुसरन्ति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह-'धम्मिट्ठ'त्ति धर्मः श्रुतरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टाः धीष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः त एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'धम्मक्खाइ'त्ति धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः(णः) धर्माद्वा ख्याति:-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'त्ति धर्मं प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं च ‘धम्मपलज्झण'त्ति धर्मे प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररजनाः, ततश्च धम्मसमुदाचार 'त्ति धर्मरूपचारित्रात्मकः समुदाचार:-"समाचारः सप्रमोदो वाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुव्वय'त्ति सव्रताः शोभनर्चित्तवृत्तिवितरणा वा, 'सुप्पडियाणंदा साहूहिं'ति सुष्ठ प्रत्यानन्दः-चित्ताह्लादो येषां ते सुप्रत्यानन्दाः साधुषु 1. द्र.सू. 90 / / 2. पु.प्रे.मु.V L / अप्पारंभा अप्पपरिग्गहा - B J नास्ति, 'सूत्रकृताङ्गे (2/2/71) अपि एष पाठो लभ्यते' v टिप्पणे (पृ. 68/10) 3. सुशीला-B नास्ति / 'सूत्रकृताङ्गे (2/2/71) एतत्पदं दृश्यते' इति V पृ. 68 टिप्पणे 10 // 4. एगतियाओ - पु. प्रे.! एवमग्रेऽपि / / 5. द्र. सू. 117 / / 6. JB खं. / अनुसरन्ति-मु. नास्ति / / 7. धर्मिणां वेष्टा :-खं. नास्ति / / 8. Jखं. / धर्मप्ररज्यना:-मु. / धर्मप्ररजत: B / / 9. धर्मसमुदायचार - JB खं.॥ 10. JB खं. / सदाचारः - मु. // ११.०वत्ति० JB || Page #262 -------------------------------------------------------------------------- ________________ 188 श्री औपपातिकसूत्रम् विषयभूतेषु अथवा 'साहूहिति' उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशात् साध्वन्तिके इत्यर्थः, 'एगच्चाओ पाणाइवायाओ'त्ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एगइयाओ'त्ति तत्र एकक एव एककिकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थं नवरं 'मिच्छादसणसल्लाओ'त्ति इह मिथ्यादर्शनं-तज्जन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति / एगतियाओ सगड-रह-जाण-जुंग-गिल्लि-थिल्लि-सीय-संदमाणियसयणासण-जाण-वाहण-भोयण-पवित्थरविधीओ पडिविरया जावज्जीवाए एगतियाओ अपडिविरया / एगइया कय-विक्कय-मासद्धमासरूवगसंववहाराओ पडिविरया [ एगच्चाओ अपडिविरया ] एगतियाओ हिरण्ण-सुवण्ण-धण-धन्न-मणि-मोत्तिय-संख-सिलप्पवालाओ पडिविरया एगच्चाओ अपडिविरया, एगच्चाओ कुडतुल कुडमाणाओ पडिविरया एगच्चाओ अपडिविरया एगच्चाओ आरंभ-समारंभाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ करण-कारावणाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ पहाण-मद्दण-वन्नगविलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया। जे यावण्णे तहप्पकारा सावज्जजोगोवहिया कम्मंता परपाणपरितावणकरा कज्जंति, ततो वि एकच्चातो पडिविरता जावज्जीवाए एकच्चातो अपडिविरया // 161 // 'कुट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ'त्ति कुट्टनं-खदिरादेरिव छेदविशेषकरणं पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननं तर्जनं-परं प्रति ज्ञास्यसि रे ! जाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धोरज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'सावज्जजोगोवहिय'त्ति सावद्ययोगा औपधिकामायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा येषु ते तथा 'कम्मत 'त्ति Page #263 -------------------------------------------------------------------------- ________________ सूत्र -161-162] श्रमणोपासकादीनामुपपात: 189 व्यापारांशाः परप्राणपरितापनकराः वाचनान्तरे ‘सावज्जा अबोहिया कम्मत 'त्ति अत्र अबोधिकाः अविद्यमानबोधिका वेति / / 161 / / 162 - तं जहा-समणोवासगा भवंति, अभिगतजीवाजीवा उवलद्धपुण्णपावा आसव-संवर-निज्जर-किरिया-अहिकरण-बंधमोक्खकुसला असहेज्जा देवा-ऽसुर-णाग-जक्ख-रक्खस-किन्नर-किंपुरिसगरूल-गंधव्व-महोरगादिएहिं देवगणेहिं णिग्गंथाओ पावयणाओ अणइक्कमणिज्जा निग्गंथे पावयणे णिस्संकिता णिक्कंखिता णिव्वितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छियट्ठा अभिगतट्ठा विणिच्छितट्ठा अद्विमिंजपेमाणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अटे अयं परमटे सेसे अणद्वे, ऊसितफलहा अवंगुतदुवारा चियत्तंतेपुरपरघरदारप्पवेसा चाउद्दसट्टमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालित्ता समणे णिग्गंथे फासुएसणिज्जेणं असणपाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पादपुंछणेणं ओसह-भेसज्जेणं पाडिहारिएण य पीढ-फलहक-सेज्जा-संथारएणं पडिलाभेमाणे विहरंति, विहरित्ता भत्तं पच्चक्खंति ते बहूई भत्ताइं अणसणाए छेदंति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति तहिं तेसिं गती० बावीसं सागरोवमाइं ठिई, आराहगा? सेसं तहेव // 162 // ____ [162] एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'तंजह'त्ति त एते इत्यर्थः / / 162 // ___ 163 से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तं जहा'अणारंभा अपरिग्गहा धम्मिया 'जाव कप्पेमाणा सुव्वता सुपडियाणंदा साहू सव्वातो पाणाइवायातो पडिविरया जाव सव्वातो परिग्गहातो पडिविरया, सव्वाओ कोहातो माणातो मायातो लोभाओ जाव 1. परप्राणपरितापनकराः - मु. नास्ति / / 2. अबोधिदा:-खं. // 3. द्र. सू. 89 / / 4. द्र. सू. 89 // 5. अणारंभा अपरिग्गहा - J. B. पु. प्रे. नास्ति / मु. v अस्ति / / 6. द्र. सू. 161 / / 7. द्र. सू. 117 / / 8. द्र. सू. 71 / / Page #264 -------------------------------------------------------------------------- ________________ 190 श्री औपपातिकसूत्रम् मिच्छादंसणसल्लाओ पडिविरया, सव्वाओ आरंभ-समारंभारंभाओ पडिविरया, सव्वाओ करण-कारावणातो पडिविरया, सव्वाओ पयणपयावणातो पडिविरया / सव्वाशे कोट्टण-पिट्टण-तज्जण-तालण-वह बंधपरिकिलेसाओ पडिविरया, सव्वातो पहाणमद्दण-वण्णक-विलेवण-सद्दफरिस-रस-रूव-गंध-मल्लालंकारातो पडिविरया, जे यावण्णे तहप्पकारा सावज्जजोगोवहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि पडिविरया जावज्जीवाए // 163 // 164 - से जधाणामए अणगारा भवंति इरियासमिया, भासासमिता 'जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरंति॥ 164 // [164] 'से जहानामए'त्ति क्वचित्तत्राप्ययमेवार्थः 20 / / 164 // 165 - तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाण-दंसणे समुप्पज्जति। ते बहूई वासाइं केवलिपरियागं पाउणंति, पउणित्ता, भत्तं पच्चक्खंति पच्चक्खित्ता बहूई भत्ताई अणसणाए छेदेति छेदेत्ता जस्सट्टाए कीरइ णग्गभावे जाव अंतं करेंति // 165 // ____ 166 - जेसि पि य णं एगइयाणं णो केवलवरणाण-दंसणे समुप्पज्जड़। ते बहूई वासाइं छउमत्थपरियागं पाउणंति, पाउणित्ता आबाहे उप्पन्ने वा अणुप्पन्ने वा भत्तं पच्चक्खंति, ते बहूई भत्ताइं अणसणाए छेदेति, छेदेत्ता जस्सट्टाए कीरइ णग्गभावे जाव तमट्ठमाराहेत्ता चरिमेहिं उस्सास-नीसासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुन्नं केवलवरनाणदंसणं उप्पाडिति, उप्पाडेत्ता ततो पच्छा सिझंति जाव दुक्खाण अंतं करेंति // 166 // [166] ''आबाहे'त्ति रोगादिबाधायाम् // 166 / / 1. द्र. भगवतीसूत्र. 2/1 / / 2. द्र. सू. 153 / / 3. द्र. सू. 154 / / 4. द्र. सू. 154 / / 5. द्र. सू. 154 // 6. JB | आबा० मु.॥ Page #265 -------------------------------------------------------------------------- ________________ सूत्र -163-168 ] अनगारादीनामुपपाताः __167 - एंगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सव्वद्रसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती, तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णत्ते / तेसि णं भंते ! देवाणं केवइयं कालं ठिती पन्नत्ता ? गोयमा ! - अजहन्नमणुक्कोसेणं / तेत्तीसं सागरोवमाइं ठिती पन्नत्ता / अत्थि णं भंते ! तेसिं देवाणं इड्डीइ वा जाव पुरिसक्कारपरक्कमे इ वा ? हंता अस्थि / ते णं भंते देवा परलोगस्स आराहगा ? हंता आराहगा। [167] 'एगच्चा पुण एगे भयंतारो'त्ति एका-असाधारणगुणत्वाद् अद्वितीया मनुजभवभाविनी वा अर्चा-बोन्दिस्तनुर्येषां ते एकार्चाः, पुनःशब्दः पूर्वोक्तार्थापेक्षया उत्तरवाक्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारो'त्ति भक्तारःअनुष्ठानविशेषस्य सेवयितारो भयत्रांतारो वा, अनुस्वारस्त्वलाक्षणिकः, 'पुव्वकम्मावसेसेण' क्षीणावशेषकर्मणा देवतंयोत्पत्तारो भवन्तीति योगः 21 // 167 // 168 - से जे इमे गामागर जाव सन्निवेसेसु मणुआ भवंति तं जहासव्वकामविरता सव्वरागविरता सव्वसंगातीता सव्वसिणेहातिक्कंता अक्कोहा णिक्कोधा खीणक्कोधा 'जाव खीणलोभा अणुपुव्वेणं अट्ठकम्मपगडीओ खवेंति, खवेत्ता उप्पि लोयग्गपइट्टाणा भवंति // 168 // __ [168] 'सव्वकामविरय'त्ति सर्वकामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सव्वरागविरय'त्ति सर्वरागात्-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्ता ये ते तथा, 'सव्वसंगातीत 'त्ति सर्वस्मात्सङ्गात्मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सव्वसिणेहाइक्वंत'त्ति सर्वस्नेहंमात्रादिसम्बन्धहेतुं अतिक्रान्ताः-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निक्कोह'त्ति उदयाभावात् एतदेव कुत इत्याह-'खीणकोह'त्ति क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था वैते शब्दाः 22 / / 168 // . अस्ति / मु नास्ति // २.द्र. सू. 89 // 3. ०परेषां भ० खं. // 4. द्र. सू. 89 // 1. अजहन्नमणुक्कोसेणं पु.प्रे. 5. ०फलक० JB खं. // Page #266 -------------------------------------------------------------------------- ________________ 192 श्री औपपातिकसूत्रम् 169 - अणगारे णं भंते ! भावियप्पा केवलिसमुग्घाएणं समोहए केवलकप्पं लोयं फुसित्ता णं चिट्ठति ? हंता चिट्ठति / से नूणं भंते ! केवलकप्पे लोए तेहिं निज्जरापोग्गलेहिं फुडे ? हंता फुडे / छउमत्थे णं भंते ! मणुस्से तेसिं निज्जरापोग्गलाणं किंचि वन्नेणं वन्नं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ ? गोयमा ! णो इणढे समटे // 169 // [169] तदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेन तत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अणगारे ण'मित्यादि व्यक्तं, नवरं 'केवलिसमुग्घाएणं 'ति न कषायादिसमुद्घातेन ‘समोहए'त्ति समवहतो-विक्षिप्तप्रदेशः 'केवलकप्पंति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवल:-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निज्जरापोग्गलेहिति निर्जराप्रधानाः पुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैनिर्जरापुद्गलैः ‘फुडे'त्ति स्पृष्टो व्याप्तः // 169 // 170 - से केणटेणं भंते एवं वुच्चइ - छउमत्थे णं मणुस्से तेसिं निज्जरा पोग्गलाणं नो किंचि वन्नेणं वन्नं जाव फासेणं फासं जाणइ पासइ ? गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए सव्वखुड्डाए वट्टे तेल्लापूतसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पोक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयाम-विक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलससहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अद्धंगुलगं च किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्डीए महजुत्तीए महब्बले महाजसे महासोक्खे महाणुभावे एगं महं सविलेवणं गंधसमुग्गयं गिण्हइ, गिण्हित्ता तं अवदालेति तं अवदालेत्ता जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिसत्तखुत्तो 1. इतोऽग्रे पु.प्रे.. मध्ये अधिकः पाठः इत्थम् 'समोहयस्स जे चरिमा निज्जरा पोग्गला सुहुमाणं ते पोग्गला पण्णत्ता समणाउसो सव्वलोगं पि णं ते फुसंति फुसित्ता चिटुंति ? हंता गोयमा! अणगारस्स भावियप्पा णो केवलियसमुग्घातेणं' / / 2. द्र.सू. 169 // 3. वट्टे पडिपुण्णचंदसंठाणसंठिए - पु. प्रे. नास्ति / / Page #267 -------------------------------------------------------------------------- ________________ सूत्र -169-170 ] केवलिसमुद्धातः अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णूणं गोयमा ! से केवलकप्पे जंबुद्दीवे दीवे तिहिं घाणपोग्गलेहिं फुडे? हंता फुडे / छउमत्थे णं गोयमा! मणुस्से तेसिं घाणपोग्गलाणं किचिं वनेणं वन्नं 'जाव फासेणं फासं जाणइ पासइ ? भगवं नो इणढे समढे / से एतेणं अटेणं गोयमा! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसिं निज्जरापोग्गलाणं नो किंचि वन्नेणं वन्नं जाव फासेणं फासं जाणइ पासइ। एस्सुहुमा णं ते पोग्गला पन्नत्ता, समणाउसो! सव्वलोयं पि णं ते फुसित्ता णं चिटुंति // 170 // __ [170] 'छउमत्थे 'ति छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव "रूवगयं लहइ सव्व"मिति वचनात् 'वण्णेण वण्णं'ति वर्णेन-वर्णतया याथात्म्येनेत्यर्थः वर्ण-कालवर्णादिकं जानाति विशेषतः पश्यति सामान्यतः 'नो इण?'त्ति नायमर्थः ‘समढे'त्ति समर्थ:-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञानगम्यत्वात् / 'सव्वब्भंतराए'त्ति सर्वाभ्यन्तरिकः 'सव्वखुड्डाए 'त्ति सर्वक्षुल्लकः, दीर्घत्वं चात्र प्राकृतत्वात्, 'वट्टे'त्ति वृत्तः, वृत्तश्च मोदकवद् घनवृत्तोऽपि स्यादतस्तद्व्यवच्छेदेन प्रतरवृत्तताभिधानार्थमाह'तेल्लापूयसंठाणसंठिए'त्ति उपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, 'रहचक्कवाल 'त्ति चक्रवालंमण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकण्णिय'त्ति पद्मबीजकोशः, 'जाव इणामेव त्तिकट्ट'त्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'इणामेव'त्ति इदं-गमनम्, एवमिति-चप्पुटिकारूपशीघ्रत्वावेदक-हस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरुपप्रदर्शनार्थः, कृत्वाविधाय 'तिहिं अच्छरानिवाएहिं ति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तो'त्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारास्त्रिः सप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हव्वं ति शीघ्रं 'घाणपोग्गलेहिति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, एस्सुहुमा णं'ति एतत्सूक्ष्माः कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्मस्थो वर्णादिभिर्न जानातीति 'समणाउस्सो'त्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्चासावायुष्माश्चेति समासस्तस्यामन्त्रणं हे श्रमणायुष्मन्!, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः // 170 / / 1-2. द्र. सू. 169 / / 3. एसुहु० मु. V // 4. व्यपेक्ष:- खं. // 5. एव सुहु० खं. // 6. ०न्धबहुलान्न-खं. // श्री औप. 25 Page #268 -------------------------------------------------------------------------- ________________ 194 श्री औपपातिकसूत्रम् 171 - कम्हा णं भंते ! केवली समोहणंति ? कम्हा णं केवली समग्घातं गच्छंति ? गोयमा ! केवलिस्स णं चत्तारि कम्मंसा अपलिक्खीणा अवेदित्ता अणिजिन्ना भवंति, तं जहा-वेयणिज्जे आउए नाम गोत्तं सव्वबहुए से वेयणिज्जे कम्मे भवइ, सव्वथोए से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठितीहिं य, विसमसमीकरणयाए बंधणेहिं ठितीहिं य एवं खलु केवली समोहणंति, एवं खलु केवली समुग्घातं गच्छइ // 171 // [171] 'कम्हा णं भंते ! केवली समोहणंति'त्ति समवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-'कम्हा णं केवली समुग्घायं गच्छंति'त्ति, 'अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिज्जिन्न'त्ति क्वचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जे 'त्ति से-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् ‘बंधणेहिंति प्रदेशबन्धा-ऽनुभागबन्धानाश्रित्येत्यर्थः, 'ठितीहि य'त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति / / 171 // 172 - A सव्वे वि णं भंते! केवली समोहणंति ?A सव्वे वि णं भंते! केवली समुग्घातं गच्छंति ? नो तिणढे समढे। . - जस्साउएण तुल्लाइं बंधणेहिं य ठितीहि य / / भवग्गहणकम्माइं समुग्घायं से ण गच्छती // 1 // अकिच्चा णं समुग्घातं, अणंता केवली जिणा / जरमरणविप्पमुक्का, सिद्धिं वरगई गया // 2 // 172 // 173 - कतिसमए णं भंते आवज्जीतिकरणे पण्णत्ते ? गोयमा! असंखेज्जसमइए अंतोमुहुत्तिए पन्नत्ते // 173 // 1. केवली णं मु. V || 2. अवेदिता अणिजिन्ना-पु.प्रे. / अस्ति मु. V नास्ति / / 3. JB || बन्धा वाश्रि० मु. / / 4. ठितीएहि-खं. / / ठिईहिए - JB || 5. समुघ्नन्तीति - खं. / / समुद्घर्षतीति - JB || 6. चिह्नद्वयमध्यवति पाठ: प.प्रे. अस्ति / मु VJ नास्ति / / 7.00 चिह्नद्वयमध्यवति पाठः पु.प्रे. अस्ति / मु. VJ नास्ति / / 8. आवज्जितिक० पु.प्रे..|| Page #269 -------------------------------------------------------------------------- ________________ 195 सूत्र -171-175 ] केवलिसमुद्धातवर्णनादिः ' [173] 'आवज्जीकरणे'त्ति आवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपं, तच्च केवलिसमुद्घातं प्रतिपद्यमानः प्रथममेव करोति // 173 // 174 - कतिसमइए णं भंते! केवलिसमुग्घाए पण्णत्ते ? गोयमा! अट्ठसमइए केवलिसमुग्घाए पण्णत्ते तं जहा-पढमे समए दंडं करेइ, बीए समए कवाडं करेइ, तइए समए मंथं करेइ, चउत्थे समए लोगं पूरेइ, पंचमे समए लोगं पडिसाहरइ, छठे समए मंथं पडिसाहरइ, सत्तमे समए कवाडं पडिसाहरइ, अट्ठमे समए दंडं पडिसाहरइ, पडिसाहरित्ता तओ पच्छा सरीरत्थे भवति // 174 // _ [174] पढमसमए दंडं करेइ'त्ति प्रथमसमय एव स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, 'बिइए कवाडं करेइ'त्ति द्वितीयसमये तु तमेव दण्डं पूर्वाऽपरदिग्द्वयप्रसारणात्पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, 'मंथंति तृतीये समये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मथिसदृशं मन्थानं करोति लोकान्तापिणमेव, 'लोगं पूरेइ'त्ति चतुर्थसमये सह लोकनिष्कुटैर्मन्थान्तराणि पूरयति, ततश्च सकलो लोकः पूरितो भवति, 'लोयं पडिसाहरइ'त्ति पञ्चमे समये मन्थान्तरालपूरकत्वेन ये लोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, 'मंथं पडिसाहरइ'त्ति मथ्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, ‘कवाडं पडिसाहरइ'त्ति सप्तमसमये कपाटाकारधारकप्रदेशसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अट्टमे समए दंडं पडिसाहरइ, साहरित्ता सरीरत्थे भवइ 'त्ति, इह यद्यपि संहत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति, द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति // 174 / / 175 - से णं भंते ! तहा समुग्घातगते किं मणजोगं जुंजइ ? वइजोगं जुंजइ ? कायजोगं जुंजइ ? गोयमा! णो मणजोगं जुंजइ, नो वइजोगं जुंजइ, कायजोगं जुंजइ // 175 // [175] 'नो मणजोगं नो वइजोगं जुंजइ'त्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविध: काययोगः // 175 // १.०प्रापणमेव - खं. / / 2. मणजोग्गं - खं. / / Page #270 -------------------------------------------------------------------------- ________________ 196 श्री औपपातिकसूत्रम् 176 - कायजोगं जुंजमाणे किं ओरालियसरीरकायजोगं जुंजइ ? ओरालियमीसासरीरकायजोगं जुंजइ? वेउव्वियसरीरकायजोगं जुंजइ ? वेउव्वियमीसासरीरकायजोगं जुंजइ ? आहारसरीरकायजोगं जुंजइ ? आहारसरीरमीसाकायजोगं जुजइ ? कम्मगसरीरकायजोगं जुंजइ ? गोयमा ओरालियसरीरकायजोगं जुंजइ ओरालियमीसासरीरकायजोगं पि जुंजइ, णो वेउव्वियसरीरकायजोगं जुंजइ णो वेउव्वियमीसासरीरकायजोगं जुंजइ, नो आहारगसरीरकायजोगं जंजइ नो आहारगमीसासरीरकायजोगं गँजड़, कम्मगसरीरकायजोगं पि जुंजइ / पढमट्ठमेसु समएसु ओरालियसरीरकायजोगं जुंजइ, बीइय-छठ्ठसत्तमेसु समएसु ओरालियमीसासरीरकायजोगं जुंजइ, तइयचउत्थ-पंचमेसु समएसु कम्मगसरीरकायजोगं जुंजइ // 176 // [176] तत्र-'ओरालियसरीरकायजोगं ति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निर्वृत्तमित्यौदारिकं, तच्च तच्छरीरं चेति समासस्तस्य काययोग औदारिकशरीरकाययोगः, 'ओरालियमीसंसरीरकायजोगं'ति औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स तथा, स च कार्मणौदारिकयोर्युगपद्व्यापाररूप: औदारिकशरीरिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिक-वैक्रिययोरौदारिका-ऽऽहारकयोर्वा युगपद्व्यापाररूपः औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउव्वियसरीरकायजोगं'ति पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्टकार्यकरणक्षम-पुद्गलनिर्वृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देव-नारकाणां च स्यादिति / 'वेउव्वियमिस्ससरीरकायजोगंति वैक्रियं सन्मिश्रं यत्कार्मणादिना तद्वैक्रियमिश्रं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्व्यापाररूप:, स च देव-नारकाणामुत्पत्तिकाले यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्त्यागेनौदारिकं गृह्णतामिति, ‘आहारगससरीरकायजोगं'ति प्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम्, अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, आहारगमीसरीरकायजोगं'ति आहारकं 1. पु.प्रे. मेहिं -मु. V // 2. ०त्तमौदा० खं. // 3. सरीर० JB नास्ति // 4. विशिष्टान्तरपुद्गलाः प्र० इति मु. टिप्पणे // Page #271 -------------------------------------------------------------------------- ________________ सूत्र -171-175 ] केवलिसमुद्धातस्वरूपादिः 197 सन्मिश्रं यदादारिकेण तदाहारकमिश्रं तच्च तच्छरीरं चेति, शेषं तथैव, अयं चाहास्कौदारिकयोर्युगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिकं गृह्णतो भवतीति, 'कम्मगसरीरकायजोगं'ति प्राग्वत् अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति, 'पढमट्ठमेसु समएसु' इत्यादेरयमभिप्रायः-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीय-षष्ठ-सप्तमसमयेषु पुनः प्रदेशानां प्रक्षेप-संहारयोरौदारिके तस्माच्च बहि: कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः तृतीय-चतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते तथाऽपीत एव वचनादसौ कथञ्चिन्नास्तीति मन्तव्यमिति // 176 // . 177 - से णं भंते ! तहा समुग्घायगते सिज्झइ बुज्झइ मुच्चइ परिणेव्वाइ सव्वदुक्खाणमंतं करेइ ? णो इणढे समढे / से णं तओ पडिनियत्तति, तओ पडिनियत्तिता इहमागच्छति इहमागच्छित्ता तओ पच्छा मणजोगं पि जुंजइ वयजोगं पि जुंजइ, कायजोगं पि जुंजइ // 177 // 178 - मणजोगं जुंजमाणे किं सच्चमणजोगं जुंजइ ? मोसमणजोगं जुंजइ? सच्चामोसमणजोगं जुंजइ? असच्चामोसमणजोगं जुंजइ ? गोयमा ! सच्चमणजोगं जुंजइ णो मोसमणजोगं जुंजइ नो सच्चामोसमणजोगं जुंजइ, असच्चामोसमणजोगं पि जुंजइ // 178 // .. [178] 'सच्चमणजोगं जुंजइ, असच्चामोसमणजोगं पि जुंजइ'त्ति मन:पर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव 'अस्ति जीव' ‘एवं कुवि'त्यादिकमुत्तरं यच्छन् / / 178 / / 179 - वयजोगं जुंजमाणे किं सच्चवइजोगं जुंजइ ? मोसवइजोगं जुंजइ ? सच्चामोसवइजोगं जुंजइ? असच्चामोसवइजोगं जुंजइ ? गोयमा ! सच्चवइजोगं जुंजइ, णो मोसवइजोगं झुंजइ, णो सच्चामोसवइजोगं जुंजइ, असच्चामोसवइजोगं पि जुंजइ // 179 // ___ [179] 'सच्चवइजोगं'ति जीवादिपदार्थान् प्ररूपयन् 'असच्चामोसवइजोगं'ति आमन्त्रणादिष्विति, समुद्घातान्निवृत्तश्चान्तर्मुहूर्तेन योगनिरोधं करोति 22 // 179 / / 1. JB खं. / शेषस्तथैव-मु. / / 2. B मु. / ०काय० - J खं. नास्ति // 3-4 खं. / 0 मोसा०मु. // Page #272 -------------------------------------------------------------------------- ________________ 198 श्री औपपातिकसूत्रम् 180 - कायजोगं जुंजमाणे आगच्छेज्जा वा A गच्छेज्जा वा A चिद्वेज्जा वा निसीएज्ज वा तुयट्टेज्ज वा उल्लंघेज्ज वा पल्लंघेज्ज वा उक्खेवणं वा अवक्खेवणं वा तिरियखेवणं वा करेज्जा, पाडिहारियं वा पीढफलग-सेज्जा-संथारगं पच्चप्पिणेज्जा // 180 // __ 181 - से णं भंते ! तहा सजोगी सिज्झइ जाव सव्वदुक्खाण अंतं करेइ ? नो इणढे समढे // 181 // 182 - से णं पुव्वामेव सन्निस्स पंचिंदियस्स पज्जत्तगस्स जहन्नजोगिस्स हेट्टा असंखेज्जगुणपरिहीणं पढमं मणजोगं निरंभइ, तयाणंतरं च णं बिइंदियस्स पज्जत्तगस्स जहन्नजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं दोच्चं वइजोगं निरंभइ। तयाणंतरं च णं सुहुमस्स पणगजीवस्स अपज्जत्तगस्स जहन्नजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं तच्चं कायजोगं निरंभइ / से णं एएणं उवाएणं पढमं मणजोगं निरंभइ, निलंभित्ता वइजोगं निरंभइ, निरुंभित्ता कायजोगं निरंभइ, निलंभित्ता जोगनिरोहं करेइ, करेत्ता अजोगत्तं पाउणइ, पाउणित्ता ईसिंहस्सपंच्चक्खरुचारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अणंते कम्मंसे खवयंतो वेयणिज्जाउयणामगोत्ते इच्चेए चत्तारि कम्मसे जुगवं खवेति, खवेत्ता ओरालियतेयकम्माइं सव्वाहिं विप्पजहणाहिं विप्पजहइ विप्पजहित्ता उज्जूसेढिपडिवन्ने अफुसमाणगती उड़े एगसमएणं अविग्गहेणं उ8 गंता सागारोवउत्ते सिज्झइ // 182 // [182] ‘से णं पव्वामेव सन्निस्से 'त्यादि, अस्यायमर्थः-स केवली, णमित्यलारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, ‘पज्जत्तस्स'त्ति मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि 1. गच्छेज्जा वा -- पु.प्रे.. अस्ति / मु. V J नास्ति / / 2. द्र. सू. 177 // 3. उ९- पु.प्रे. अस्ति, v मु. नास्ति / 4. ०व संदिसे सन्निस्से- JB || Page #273 -------------------------------------------------------------------------- ________________ सूत्र -180-182] योगनिरोधस्वरूपम् 199 स्यादित्याह- 'जहण्णजोगिस्स'त्ति जघन्यमनोयोगवत: 'हेट्ठ'त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह-'असंखेज्जगुणपरिहीणं'ति असङ्ख्यातगुणेन परिहीणो यः स तथा तं जघन्यमनोयोगस्यासङ्ख्येयभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-'पढम मणोजोगं निरंभइ'त्ति प्रथम-शेषवागादियोगापेक्षया प्राथम्येनआदितो मनोयोगं निरुणद्धीति उक्तं च -"पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्नजोगिस्स / होति मणोदव्वाइं तव्वावारो य जम्मत्तो // 1 // तदसंखगुणविहीणं समए समए निरंभमाणो सो / मणसो सव्व-निरोहं करे असंखेज्जसमएहिं // 2 // " ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणइ'त्ति अयोगतां प्राप्नोतीति, 'ईसिं हस्सपंचक्खरुच्चारणद्धाए'त्ति ईसिंतिईषत्स्पृष्टानि हुस्वानि च यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा, किन्तु मध्यममेव गृह्यते, यत आह "हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति / अच्छइ सेलेसिगओ तत्तियमेतं तओ कालं // 1 // " शैलेशो-मेरुस्तस्येव स्थिरता-साम्याद्याऽवस्था सा शैलेशी अथवा शीलेशः-सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, ततः 'पुव्वरइयगुणसेढीयं च णं'ति पूर्व-शैलेश्यवस्थायाः प्राग् रचिता गुणश्रेणी'क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं-सामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवं छ 'कम्मं 'ति वेदनीयादिकं भवोपग्राहि 'तीसे सेलेसिमद्धाए'त्ति तस्यां शैलेशीअद्धायां-शैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह-'असंखेज्जाहिं गुणसेढीहिं'ति असङ्ख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्याता गुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम्, असङ्ख्यातसमयैरिति हृदयम्, 'अणंते कम्मंसे खवयंतो'त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् 1. मणजोगं - खं. / / 2. पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः / भवन्ति मनोद्रव्याणि तव्यापारश्च, यावन्मात्रः // 1 // तदसङ्ख्यगुणविहीनं समये समये निरुन्धन् स: / मनसः सर्वनिरोधं कुर्यादसङ्ख्यसमयैः // 2 // 3. करेइ अ० खं. // 4. हुस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते / तिष्ठति शैलेशीगतस्तावन्मानं ततः कालं // 1 // 1. शैलेश:खं. / 2. क्षपणापक्र० खं. // Page #274 -------------------------------------------------------------------------- ________________ 200 श्री औपपातिकसूत्रम् कर्मांशान्-भवोपग्राहिकर्मभेदान् क्षपयन्-निर्जरयन् ‘वेयणिज्जाउयनामगोए'त्ति वेदनीयं सातादि आयु:-मनुष्यायुष्कं नाम-मनुष्यगत्यादि गोत्रम्-उच्चैर्गोत्रम् ‘इच्चेते 'त्ति इत्येतान् ‘चत्तारि'त्ति चतुरः 'कम्मसे 'त्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ'त्ति यौगपद्येन निर्जरयतीति / एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं, यदुत "तदसंखेज्जगुणाए सेढीए विरइयं पुरा कम्मं / समए समए खवयं कम्मं सेलेसिकालेणं // 1 // सव्वं खवेइ तं पुण निल्लेवं किंचिदुर्वरिमे समए / किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं // 2 // मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएज्जं / अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं // 3 // संभवओ जिणनामं नराणुपुव्वी य चरिमसमयंमि / सेसा जिणसंताओ दुचरिमसमयंमि निटुंति' // 4 // त्ति, 'सव्वाहिं विप्पजहणाहिति सर्वाभि:-अशेषाभिः विशेषेण-विविधं प्रकर्षतो हानयःत्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागत: 'विप्पजहित्त'त्ति विशेषेण प्रहाय- परित्यज्य 'उज्जूसेढिपडिवन्ने 'त्ति ऋजुः-अवक्रा श्रेणि:-आकाशप्रदेशपतिस्तां ऋजुश्रेणिं प्रतिपन्न:आश्रित: 'अफुसमाणगई 'त्ति अस्पृशन्ती-सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, ‘एगेणं समएणं 'ति, कुत इत्याह-'अविग्गहेणं'ति अविग्रहेण-वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, ‘उड्ढे गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते'त्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति // 182 / / 1. कर्मांशान् - खं. नास्ति / / 2. तदसङ्ख्येयगुणया श्रेण्या विरचितं पुरा कर्म / समये समये क्षपयन् कर्म शैलेशीकालेन // 1 // सर्वं क्षपयति तत्पुनर्निर्लेपं किञ्चिदुपरितने समये / किञ्चिच्च भवति चरमे शैलेश्यां तद्वक्ष्ये // 2 // मनुजगतिजातित्रसबादरं च पर्याप्तं सुभगमादेयम् / अन्यतरवेदनीयं नरायुरुच्चैः यशोनाम // 3 // सम्भवतो जिननाम नरानुपूर्वी च चरमसमये / शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति) // 4 // 3. ०वरिमए स० खं. // 4. चरिमे - खं. // 5. परिघाटनं - J मूले / परिशाटनं - J संशा // 6. परिशाट्य उ 0 खं. // 7. ०गइंति - J / गयंति - खं.॥ Page #275 -------------------------------------------------------------------------- ________________ सूत्र -183-184] सिद्धस्वरूपम् 201 183 - ते णं तत्थ सिद्धा भवन्ति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निद्वितट्टा निरयणा नीरया णिम्मला वितिमिरा विसुद्धा सासतमणागतद्धं कालं चिटुंति // 183 // [183] गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, ‘से जे इमे गामागरनगर जाव सन्निवेसेसु मणुया हवंति-सव्वकामविरया जाव अट्ठ कम्मपयडीओ खवइत्ता उप्पि लोयग्गपइठ्ठाणा हवंती 'ति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तद्दर्शयितुमाह-'ते णं तत्थ सिद्धा हवंति 'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत 'रागादिवासनामुक्तं, चित्तमेव निरामयम् / सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते // 1 // ' यच्चापरे मन्यन्ते "गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः / मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः // 1 // " तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा / मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् // १॥''इति तदपाकरणायाह'अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवघना इति, ‘दंसणनाणोवउत्त'त्ति ज्ञानं-साकारं दर्शनम्-अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्ठिय?'त्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरेयण'त्ति निरेजनाः-निश्चलाः 'नीरय'त्ति नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवजिता वा 'वितिमिर 'त्ति विगताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धिप्रकर्षमुपगताः ‘सासयमणागयद्धं कालं चिटुंति' शाश्वतीम्अविनश्वरी सिद्धत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति // 183 // 184 - से केणटेणं भंते ! एवं वुच्चइ-ते णं तत्थ सिद्धा भवंति साइया अपज्जवसिया असरीरा जाव सासयमणागयद्धं चिटुंति ? / गोयमा! से जहानामए बीयाणं अग्गिणा दड्डाणं पुणरवि अंकुरोपत्ती न भवति, एवामेव सिद्धाण वि कम्मबीएसु दड्डेसु पुणरवि जम्मुपत्ती न भवति / से तेणद्वेणं 1. कालं चिटुंति - JB खं. नास्ति // 2. द्र. सू. 183 // श्री औप. 26 Page #276 -------------------------------------------------------------------------- ________________ 202 श्री औपपातिकसूत्रम् गोयमा! एवं वुच्चइ ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया असरीरा 'जाव सासयमणागयद्धं चिटुंति // 184 // ___ [184] 'जम्मुप्पत्ती'ति जन्मना-कर्मकृतप्रसूया उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररू पात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययध्रौव्ययुक्तत्वात्सद्भावस्येति // 184 / / 185 - जीवा णं भंते ! सिज्झमाणा कतरम्मि संघयणे सिझंति? गोयमा! वइरोसभनारायसंघयणे सिझंति // 185 // 186 - जीवा णं भंते ! सिज्झमाणा कतरम्मि संठाणे सिज्झंति? गोयमा ! छण्हं संठाणाणं अण्णयरे संठाणे सिझंति // 186 // 187 - जीवा णं भते ! सिज्झमाणा कतरम्मि उच्चत्ते सिझंति ? गोयमा ! जहन्नेणं सत्तरयणीए उक्कोसेणं पंचधणुसए सिझंति // 187 // [187] 'जहणणेणं सत्त रयणीए'त्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत्, ‘उक्कोसेणं पंचधणुस्सए'त्ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारो न वा मरुदेव्या सातिरेकपञ्चधनुःशतप्रमाणयेति / / 18 / / 188 - जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिझंति? गोयमा! जहन्नेणं सातिरेकट्ठवासाउए उक्कोसेणं पुव्वकोडिआउए सिझंति // 188 // [188] 'साइरेगट्ठवासाउए 'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, ‘उक्कोसेणं पुव्वकोडायुए'त्ति पूर्वकोट्यायुर्नरः पूर्वकोट्या अन्ते सिध्यति न परतः। 189 - अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे सिद्धा परिवसंति? णो तिणढे समटे / एवं जाव अहे सत्तमाए // 189 // [189] 'ते णं तत्थ सिद्धा भवंती'ति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पितविविधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-'अस्थि ण'मित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभाधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं-नायमर्थः समर्थ इति, एवं सर्वत्र // 189 // 1. द्र. सू. 183 / / 2. ०त्या उक्तमतो द्विहस्तप्रमाणेन उत्य 0 खं. // 3. 0 पात्तूत्प 0 खं. // 4. खं. / 0 डाउए० मु. // 5. J खं. / सिध्यतीति- मु. / / 6. द्र. भगवतीसूत्रे. 2-75 / / 7. खं. / ०प्रभा(या)अध० मु.॥ Page #277 -------------------------------------------------------------------------- ________________ सूत्र -184-192] सिद्धावस्थादिस्वरूपम् 203 190 अत्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ? णो तिणढे समटे / एवं सव्वेसिं पुच्छा, ईसाणस्स, सणंकुमारस्स 'जाव अच्चुयस्स, गेविज्जविमाणाणं अणुत्तरविमाणाणं // 190 // 191 - अस्थि णं भंते ! ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति ? णो तिणढे समढे। ___ 192 - से कहिं खाइ णं भंते! सिद्धा परिवसंति ? गोयमा! इमीसे रतणप्पभाए पुढवीए बहुसमरंमणीयातो भूमिभागातो उडुं चंदिम-सूरिय-गहगणणक्खत्ततारारूवाणं बहूई जोयणाई, बहूई जोयणसयाई, बहूई जोयणसहस्साइं, बहूई जोयणसतसहस्साई बहूओ जोयणकोडीतो, बहूतो जोयणकोडाकोडीओ उड्डतरं उप्पत्तित्ता सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-लंतक महासुक्क सहस्सारआणय-पाणय-आरण-अच्चुए तिन्नि य अट्ठारे गेविज्जविमाणावाससए वीइवइत्ता विजय-वेजयंत-जयंत-अपराजिय-सव्वट्ठसिद्धस्स य महाविमाणस्स सव्वउप्परिल्लाओ थूभियाओ दुवालसजोयणाई अबाहाए एत्थ णं ईसीपब्भारा नाम पुढवी पन्नत्ता- पणयालीसं जोयणसयसहस्साइं आयाम-विक्खंभेणं एगा जोयणकोडी बातालीसं च सतसहस्साइं तीसं च सहस्साइं दोन्नि य अउणापन्ने जोयणसते किंचि विसेसाहिए परिरएणं ईसीपब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठजोयणाई बाहल्लेणं तयाणंतरं च णं माताए माताए परिहायमाणी परिहायमाणी सव्वेसु चरिमपेरंतेसु मच्छियपत्तातो तणुयरी अंगुलस्स असंखेज्जइभागं बाहल्लेणं पण्णत्ता // 192 // [192] 'से कहिं खाइ णं भंते !'त्ति इत्यत्र सेत्ति-ततः कहिति-क्व देशे खाइ णंतिदेशभाषया वाक्यालङ्कारे 'बहुसमे'त्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अबाहाए'त्ति अबाधया-अन्तरेण 'ईसीपब्भार'त्ति ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईषत्प्राग्भारा / नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वाईषत्-अल्पा पृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे // 192 // 1. द्र. सू. 51 // 2. खाई - B | खाई-पु.प्रे.।। 3. रमणिज्जाओ (तो-J) मु. VJ || 4. B पु.प्रे. V | ताराभवणाओ मु. V पाठा / 5. थूभियग्गाओ v मु. / वेतियाओ BV | वैतिवग्गातो J // 6.J पु.प्रे. / / तणुयतरा-मु. / तणुयरीइ -VII Page #278 -------------------------------------------------------------------------- ________________ 204 श्री औपपातिकसूत्रम् 193 ईसीपब्भाराए णं पुढवीए दुवालस णामधेज्जा पण्णत्ता, तं जहाईसी ति वा ईसीपब्भारा ति वा तणू ति वा तणुतणू ति वा सिद्धी ति वा सिद्धालए ति वा मुत्ती ति वा, मुत्तालए ति वा, लोयग्गे ति वा, लोयग्गथूभिया ति वा, लोयग्गपडिबुज्झणा ति वा, सव्वपाणभूतजीवसत्तसुहावहा ति वा // 193 // [193] 'लोयग्गपडिबुज्झणा इ व'त्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या, लोकाग्रं वा प्रतिबुध्यते यया सा तथा, 'सव्वपाणभूयजीवसत्तसुहावह'त्ति इह प्राणाद्वीन्द्रियादयः भूता-वनस्पतयः जीवाः-पञ्चेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषां च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति,॥ 193 // .. 194 - ईसीपब्भारा णं पुढवी सेता संखतल-विमलसोल्लित-मुणाल-दगरयतुसार-गोक्खीर-हारवण्णा उत्ताणयछत्तसंठाणसंठिता सव्वज्जुणसुवण्णकमई अच्छा सण्हा लण्हा घट्ठा मट्ठा णीरया णिम्मला णिप्पंका णिक्कंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 194 // [194] 'सेय'त्ति श्वेता, एतदेवाह 'आयंसतलविमलसोल्लियमुणालदगरयतुसारगोक्खीरहारवण्ण'त्ति व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलं क्वचित् शङ्खतलमिति पाठः, आदर्शतलमिव विमला या सा तथा, 'सोल्लिय'त्ति कुसुमविशेषः, 'सव्वज्जुणसुर्वण्णमई 'त्ति अर्जुनसुवर्ण-श्वेतकाञ्चनम् अच्छा आकाशस्फटिकमिव 'सण्ह'त्ति श्लक्ष्णपरमाणुस्कन्धनिष्पन्ना श्लक्ष्णतन्तुनिष्पन्नपटवत् ‘लण्ह'त्ति मसृणा घुण्टितपटवत्, ‘घट्ठ'त्ति घृष्टेव घृष्टा खरशानया पाषाणप्रतिमावत्, ‘मट्ठ'त्ति मृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'नीरय'त्ति नीरजा:-रजोरहिता 'निम्मल'त्ति निर्मला कठिनमलरहिता ‘निप्पंक'त्ति निष्पङ्का-आर्द्रमलरहिता अकलङ्का वा ‘णिकंकडच्छाय'त्ति निष्कङ्कटा-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, समरीचिय'त्ति समरीचिकाकिरणयुक्ता, अत एव 'सुप्पभ'त्ति सुष्ठ प्रकर्षेण च भाति-शोभते या सा सुप्रभेति ‘पासादीय'त्ति प्रसादो-मनःप्रमोदः प्रयोजनं यस्याः सा प्रासादीया 'दरिसणिज्ज'त्ति दर्शनाय-चक्षुर्व्यापाराय हिता दर्शनीया, तां पश्यच्चक्षुर्न श्राम्यतीत्यर्थः, 'अभिरूव'त्ति अभिमतं रूपं यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा // 194|| 1. इ-मु. V // 2. संखतल- / पु.प्रे. J मु. V| आयंस०वृत्तौ / / 3. ०ण्णकमइ - खं. / ०ण्णसमइति - J | 4. समरीयत्ति Jखं. // Page #279 -------------------------------------------------------------------------- ________________ 205 सूत्र -194-195 ] सिद्धशिलावर्णनम् 195 - इसीपब्भाराते णं पुढवीते सिताए जोयणम्मि लोगंतो। तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउतस्स जे से उवरिल्ले छब्भाए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अणेगजाति-जरा-मरण-जोणि-वेदणं संसारकलंकलीभाव-पुणब्भव-गब्भवास-वसहीपवंचमतिक्ता सासयमणागतद्धं चिट्ठति। कहिं पडिहता सिद्धा ? कहिं सिद्धा पतिट्टिता ? / कहिं बोंदि चइत्ता णं, कत्थ गंतूण सिज्झइ ? // 1 // अलोगे पडिहता सिद्धा, लोयग्गे य पतिट्ठिता / इहं बोंदि चइत्ता णं, तत्थ गंतूण सिज्झति // 2 // जं संठाणं तु इहं, भवं चयंतस्स चरिमसमयम्मि / / आसी य पएसघणं, तं संठाण तहिं तस्स // 3 // [195] 'जोयणंमि लोगंतो'त्ति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषड्भागस्य सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रयीप्रमाणत्वादिति, 'अणेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं 'संसारकलंकलीभावपुणब्भव-गब्भवासवसहीपवंचमइक्कंता' संसारे कलङ्क (ग्रन्था० 3000) लीभावेनअसमञ्जसत्वेन ये पुनर्भवाः-पौन:पुन्येनोत्पादा गर्भवासवसतयश्च-गर्भाश्रयनिवासास्तासां यः प्रपञ्चो-विस्तरः स तथा अतः तमतिक्रान्ता-निस्तीर्णाः, पाठान्तरमिदम् 'अणेगजाइजरामरणजोणि-संसारकलंकलीभाव-पुणब्भव-गब्भवासवसहिपवंचसमइक्त 'त्ति अनेका जातिजरामरणप्रधाना योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन -पुन:पुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा / 'अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह-'कहिं' इत्यादिश्लोकद्वयं, क्व प्रतिहता:क्व प्रस्खलिताः सिद्धा:-मुक्ताः?, तथाः क्व सिद्धाः प्रतिष्ठिता-व्यवस्थिता इत्यर्थः?, तथा क्व बोन्दि शरीरं त्यक्त्वा ? तथा व गत्वा सिज्झइत्ति-प्राकृतत्वात् “से हु चाइत्ति वुच्चई" 1. गाथा.२-७, आवश्यकनि. मध्ये गा. 959,970-3, मध्ये दृश्यन्ते / तुला-प्रवचनसारोद्धारे द्वार 54 तः // 2. द्रष्टव्यं- पन्नवणा सू. 267 / / 3. खं. / लोगंते - मु. // 4. ०न पुनरु 0 J // Page #280 -------------------------------------------------------------------------- ________________ 206 श्री औपपातिकसूत्रम् त्यादिवत् सिध्यन्तीति व्याख्येयमिति // 1 // अलोके अलोकाकाशास्तिकाये प्रतिहताः'प्रस्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रे चपञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता- अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इहमनुष्यक्षेत्रे बोन्दि-तनुं परित्यज्य तत्रेति-लोकाग्रे गत्वा सिज्झिईत्ति-सिध्यन्ति निष्ठितार्था भवन्ति / / 2 / / किञ्च-'जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहिति सिद्धक्षेत्रे 'तस्स'त्ति सिद्धस्येति // 3 // दीहं वा हस्सं वा, जं चरिमभवे भवेज्ज संठाणं / तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया // 4 // तिन्नि सया तेत्तीसा, धणुत्तिभागो य होइ बोधव्वो / एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया // 5 // चत्तारि य रयणीओ रयणितिभागूणिया य बोधव्वा / एसा खलु सिद्धाणं, मज्झिमओगाहणा भणिया // 6 // एक्का य होइ रयणी, साहीआ अंगुलाई अट्ठ भवे / एसा खलु सिद्धाणं, जहण्णओगाहणा भणिया // 7 // तथा चाह-'दीहं वा'गाहा, दीर्घ वा-पञ्चधनुःशतमानं ह्रस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः' तस्मात् , संस्थानात् त्रिभागहीना त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति / / 4 // अथावगाहनामेवोत्कृष्टादिभेदत आह'तिण्णि सये'त्यादि, इयं च पञ्चधनुःशतमानानां ‘चत्तारि ये'त्यादि तु सप्तहस्तानाम् ‘एगा ये'त्यादि द्विहस्तमानानामिति / इयं च त्रिविधाऽप्यूर्ध्वमानमाश्रित्यान्यथा सप्तहस्तमानानां 'द्विहस्तमानानां च उपविष्टानां सिद्ध्यतामन्यथाऽपि स्यादिति / आक्षेप-परिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी 1. बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'वुच्चइ' इति क्रिययोपसंहार एकवचनेन, व्याख्यायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः इति मु टिप्पणे / / 2. केवलाकाशास्तिकाये खं. // 3. प्रतिस्ख० BJ || 4. सिज्झइत्ति - J // 5. पूप्रे. J / द्विहस्तमानानां - मु. नास्ति / / . Page #281 -------------------------------------------------------------------------- ________________ 207 सूत्र -195 ] सिद्धानाम् अवगाहनादिः तत्प्रमाणैव, "उच्चत्तं चेव कुलगरेहिं सम" मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगाहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः ?, अत्रोच्यते, यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुः-शतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः / ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति ? अत्रोच्यते, सप्तहस्तोच्छ्रितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मापुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहु:-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति / / 5-7 / / ओगाहणाए सिद्धा, भवतिभागेण होंति परिहीणा / संठाणमणित्थंत्थं जरामरणविप्पमुक्काणं // 8 // जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का / अण्णोण्णसमोगाढा, पुट्ठा सव्वे य लोगंते // 9 // फुसति अणंते सिद्धे, सव्वपएसेहिं णियमसा सिद्धो / ते वि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा // 10 // असरीरा जीवघणा, उवउत्ता दंसणे य नाणे य / . सागारमणागारं, लक्खणमेयं तु सिद्धाणं // 11 // 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथं 'ति अमुं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थम् अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति // 8 // अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ य'गाहा, यत्र च-यत्रैव देशे एकः सिद्धो-निर्वृतस्तत्र देशे अनन्ता किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह / अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति // 9 // तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः ‘णियमस'त्ति नियमेन 2. उच्चत्वमेव कुलकरैः समम् // Page #282 -------------------------------------------------------------------------- ________________ 208 श्री औपपातिकसूत्रम् सिद्धः, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशैः प्रदेशैश्च ये स्पृष्टाः, केभ्यः ?सर्वप्रदेशस्पृष्टेभ्यः, कथम् ?-सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात्, तथैकैकदेशेनाप्यनन्ता एवमेकैकप्रदेशेनाप्यनन्ता एव, नवरं देशो-व्यादिप्रदेशसमुदायः, प्रदेशस्तु-निविभागोऽश इति, सिद्धश्चासङ्ख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्ख्येयैर्देशानन्तकैरसङ्घयैरेव च प्रदेशानन्तकैर्गुणितं यथोक्तमेव भवतीति / स्थापना चेयम् // 10 // अथ सिद्धानेव लक्षणत आह-'असरीरा' गाहा, उक्तार्था, सङ्घहरूपत्वाच्चास्या न पुनरुक्तत्वमिति // 11 // केवलनाणुवउत्ता, जाणंति सव्वभावगुणभावे / पासंति सव्वतो खलु, केवलदिट्ठीहिऽणंताहिं // 12 // ण वि अत्थि माणुसाणं, तं सोक्खं ण वि य सव्वदेवाणं / जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं // 13 // जं देवाणं सोक्खं , सव्वद्धापिंडितं अणंतगुणं / ण य पावइ मुत्तिसुहं, अणंताहिं वि वग्मवग्गूहिं // 14 // 'उवउत्ता दंसणे य नाणे य'त्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह'केवल'गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्त:करणोपयुक्ताः, भावतस्तदभावात्, 'जानन्ति सर्वभावगुणभावान्' समस्तवस्तु-गुणपर्यायान्, तत्र गुणा:-सहवर्तिनः पर्यायास्तुक्रमवर्तिन इति, तथा ‘पश्यन्ति सर्वतः खलु' सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभि:केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवलदृष्टिभिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति // 12 // अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-‘णवि अत्थि'गाहा व्यक्ता, नवरम् 'अव्वाबाह'ति विविधा आबाधा व्याबाधा तन्निषेधादव्याबाधा तामुपगतानांप्राप्तानामिति // 13 // कस्मादेवमित्याह-'जं देवाणं'गाहा, 'यतो' यस्मा-देवानाम्अनुत्तरसुरान्तानां 'सौख्यं' त्रैकालिकसुखं सर्वाद्धया-अतीतानागत-वर्तमानकालेन पिण्डितंगुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेश-पूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं Page #283 -------------------------------------------------------------------------- ________________ 209 सूत्र -195.] सिद्धिसुखवर्णनादिः देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवगैर्वगितमपि, तत्र तद्गुणो वर्गो यथा द्वयोर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गिर्तमपि। चूर्णिकारस्त्वाहअनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् / / 14 // सिद्धस्स सुहो रासी, सव्वद्धा पिंडितो जति हवेज्जा / सोऽणंतवग्गभइतो, सव्वागासे ण माएज्जा // 15 // सिद्धसुखस्यै-वोत्कर्षणाय भङ्गयन्तरेणाह-'सिद्धस्स'गाहा, 'सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को ‘राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तोअनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे'लोकालोकरूपे न मायात्, अयमत्र भावार्थ:- इह किंल विशिष्टाह्लादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाह्लादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूप: स्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवतिनो ये तारतम्ये-नाह्लादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं'सव्वागासे न माएज्जत्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति।। अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:-य एते सुख भेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहस्रं समयराशिस्तु शतं, सहस्रं च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनार्थं, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहस्रमेव, अतः पूज्यैरुक्तं 'समीभूत एवे'ति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः-यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिर्महानिति बुद्धिजननार्थं शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति / 1. मिति - खं. / श्री औप. 27 Page #284 -------------------------------------------------------------------------- ________________ 210 श्री औपपातिकसूत्रम् __ अन्ये पुनरिमां गाथामेवं व्याख्यान्ति-सिद्धसुखपर्यायराशिः नभःप्रदेशाग्रगुणितनभः प्रदेशाग्रप्रमाणाः, तत्परिमाणत्वात्सिद्धसुर्खपर्यायाणां, सर्वाद्धापिण्डितः-सर्वसमयसम्बन्धी सङ्कलितः सन्, स चानन्तैः अनन्तश इत्यर्थः, वर्गः-वर्गमूलैर्भक्त:-अपवर्तितः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिशंच्चेति (65536), स च वर्गेणापवर्तितः सन् जाते द्वे शते षट्पञ्चाशदधिके (256) सोऽपि स्ववर्गापवर्तितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येवमतिलघूकृतोऽपि सर्वाकाशे न मायाद्, एतदेवाह-'सव्वागासे न माएज्ज'त्ति // 15 / / जह नाम कोइ मेच्छो, नगरगुणे बहुविहे वियाणंतो / न चएइ परिकहिउं, उवमाए तहिं असंतीए // 16 // इय सिद्धाणं सोक्खं, अणोवमं नत्थि तस्स ओवम्म। किंचि विसेसेणित्तो, ओवम्ममिणं सुणह वोच्छं // 17 // अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह-'जह' गाहा, पूर्वार्धं व्यक्तं, 'न चएइ 'त्ति न च शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह- उपमायां तत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्- / / म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः / / अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः // 1 / / म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् / ' प्रापितश्च निजं देशं, सोऽपि, राज्ञा निजं पुरम् / / 2 // ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् / विशिष्टभोगभूतीनां, भाजनं जनपूजितः // 3 // ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च / वृतो विलासिनीसाथै ते भोगसुखान्यसौ / / 4 / / अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् / व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स मनोहरम् // 5 // जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति / 1. ०पर्याणां JB || 2. सिद्ध० खं. नास्ति / / 3. संजाता - खं. // 4. सिद्धि० खं. बाबु / / 5. JB | च-मु. नास्ति / / 6. खं. / त्वत्र-मु. बाबु || Page #285 -------------------------------------------------------------------------- ________________ 211 सूत्र -195] सिद्धसुखोपमा विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः // 6 // पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? / स स्वभावान् पुरः सर्वान्, जानात्येव हि केवलम् / / 7 / / न शशाक तकां तेषां, गदितुं स कृतोद्यमः / वने वनेचराणां हि, नास्ति सिद्धोपमा यतः // 8 / / / / 16 / / अथ दार्टान्तिकमाह-'इय' गाहा, 'इति' एवम्-अरण्ये नगरगुणा इवेत्यर्थः, सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेण ‘एत्तो 'त्ति आर्षत्वादस्य-सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्-उपमानम् 'इदं' वक्ष्यमाणं शृणुत वक्ष्ये इति // 17 // जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोई / तण्हाछुहाविमुक्को, अच्छेज्ज जहा अमियतित्तो // 18 // इय सव्वकालतित्ता, अउलं नेव्वाणमुवगया सिद्धा / सासयमव्वाबाहं, चिटुंति सुही सुहं पत्ता // 19 // सिद्धत्ति य बुद्धत्ति य, पारगतत्ति य परंपरागता य / उम्मुक्त-कम्म-कवया, अजरा अमरा असंगा य // 20 // णिच्छिन्नसव्वदुक्खा, जाइजरामरणबंधणविमुक्का / अव्वाबाहं सोक्खं, अणुहोंती सासयं सिद्धा // 21 // अतुलसुहसागरगता अव्वाबाहं अणोवमं पत्ता / सव्वमणागतमद्धं चिटुंति सुही सुहं पत्ता // 22 // 195 // // उववाइयसुत्तं सम्मत्तं // ग्रथांग्र 1164 // 'जह'गाहा, 'यथे'त्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेषं व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्त्या औत्सुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्त्याऽशेषौत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति // 18 // 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, 1. खं.। ०णाह-मु. / / 2. उववाईउवंगं समत्तं / शुभं भवतु / ग्रन्थाग्रं 1600 Y सूत्राणि त्रिचत्वारिंशत्, गाथाः 25 / श्री-मु. / 3. JB खं. / सुखार्थाभाव-मु. बाबु सं. / / Page #286 -------------------------------------------------------------------------- ________________ 212 श्री औपपातिकसूत्रम् सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः 'शाश्वतं' 'सर्वकालभावि 'अव्याबाधं' व्याबाधावजितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत्, नैवं दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुख-प्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दु:खाभावमात्रान्विता एवेति // 19 // साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह-'सिद्धत्ति य' गाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धा इति च केवलज्ञानेन विश्वावबोधात् पारगता इति च भवार्णवपारगमनात्, परंपरगयत्ति-पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्त्युपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति // 20 // निच्छिन्न गाहा ‘अतुल'गाहा व्यक्तार्थे एवेति / / 21 // 22 // 195 // इति श्रीऔपपातिकवृत्तिः समाप्तेति // .. चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः / कुसुमोपमस्य सूरेः गुणसौरभभरित भवनस्य // 1 // निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्वस्य / . शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः // 2 // A अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन / पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् // 3 // ग्रन्थाग्रम् // 3125 // इति श्रीमदभयदेवसूरिसूत्रितश्रीमद्रोणाचार्यशोधितवृत्तियुतमौपपातिकमाद्यमुपाङ्गं समाप्तम् // 1. ०वृत्ता : -JB || 2. सुखाभावामात्र० J // 3. ०मप्रतिपत्त्यु० खं. बाबु संस्करणे च / / 4. ०तलमुनिपुंगववर्ध० खं. // 5. ०भुवन० खं. // 6. AAचिह्नद्वयमध्यवर्तिपाठः खं. नास्ति // Page #287 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ अकारादिक्रमेण शब्दसूचिः अंकुर 22 14 83 82 07 अंगुल 206 शब्द पृष्ठ सूत्र पं. शब्द अंक 177 144 11 | अंतरायकम्म अंकित 33 19 19 अंताहार 201 184 26 अंतिय अंकुसय 166 117 .12 अंतेउर अंगण દર 28 4 अंतेउरिय अंगदेस अंतेपुर अंगपड़ 134 170 2 अंतेवासि अंगय अंतेवासि अंगय अंतेवासि अंगराग 94 51 अंतेवासि अंगारक 87 50 अंतेवासि | अंतोमुहुत्तिय अंगुलि 13069 अंतोमुहुत्तिय अंगुली अंतोसल्ल अंगुलेज्जग 92 51 19 अंधकार अंबड अंचेत्ता 43 अंबड अंजण 82 47 अंबड अंजणगिरि ___118 63 5 अंबड अंजणघण अंजलि 130 69 17 अंजलि अंबुभक्खि अंड 151 90 21 अंमड अंडय 62 29 1 अंमड अंतकम्म 93 51 27 | अइपडाग पृष्ठ सूत्र शब्द __ पृष्ठ सूत्र पं. 77 44 4 अइबल 136 71 10 67 35 अइमुत्तगलया 16 11 8 82 47 अइसेय 28 19 17 172 120 अकंटय 155 92 2 अकंटय 189 162 अकंडुयय 68 36 147 82 अकरंडुय 33 19 19 165 115 अकरण ___145 79 18 46 23 अकाम 150 89 48 24 2 अकामणिज्जरा 142 73 3 58 27 / अकिंचण 36 19 22 अकिंचण 59 27 1 198 182 14 अकित्तिकारग 183 155 अकुडिल 81 46 11 5 अकुसल 170 120 अकोसायंत 34 19 / 173 134 15 अकोह 143 74 174 135 1 अक्खय 28 19 1 174 137 अक्खय 44 21 4 175 138 5 अक्खसोय 173 122 7 175 139 अक्खीणमहाणसिय 49 24 2 / 94 14 अक्खेवणी 77 45 12 165 115 9 अखंड ___ 30 19 23 173 123 11 अगड 161 99 15 8 2 1 / अगड 12 19 10 152 90 18 69 37 अंचेइ अंबड अंबड Page #288 -------------------------------------------------------------------------- ________________ 214 श्री औपपातिकसूत्रम् अगमंग अगरल अगलुय अगामिय अगार अगार अगार 10 5 अगुली अगेज्झ अग्ग अग्गमहिसि अग्गसिहर 12 75 43 10 अग्गहत्था अग्गि अग्गि अचित्त अच्चंत पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. पृष्ठ सूत्र पं. 28 19 18 अच्छिद 11 5 15 / अट्ठम 189 162 10 136 71 13 अच्छिद्द 57 26 6 अट्ठमभत्त . 63 32 10 164 110 अच्छेज्ज 210 195 13 | अट्ठविणिच्छय 98 52 22 165 116 अछि। 32 19 18 अट्ठसइय ____ 128 68 3 143 75 22 अजहन 191 167 4 अट्ठसिर 144 77 अजिण 58 26 1 अट्ठारस 180 148 12 23 15 अजिय 128 68 5 अट्ठावत 179 146 11 अजीव 137 71 23 अट्ठि 111 63 20 अजोगत्त 198 182 13 अट्ठि . 189 162 8 अज्ज 179 146 13 अट्ठिमिंज 170 120 20 अज्जव 56 25 2 अडवी 165 116 16 अज्जव | अड्ढ 176 141 9 अज्जुण 15 9 21 अड्ढ 21 14 6 201 184 26 अज्झवसाण 184 156 अणंत 182 153 10 अज्झवसाण 184 156 अणंत अझोअरय 173 134 16 अणंत अज्झोववज्जिहिति 181 150 10 | अणंत 44 21 4 अट्ट 73 43 10 अणंतवत्तियाणुप्पेहा 75 43 / 84 47 17 अट्टणसाला 111 63 12 अणइक्कमणिज्ज अट्टालग अणईइ . अट्टियचित्त 143 74 - 1 अणगार अट्ठ 115 63 26 अणगार 203 190 3 119 64 9 अणगार 77 45 8 203 192 11 अट्ठ 143 74 7 / अणगारिय१४४ 76 17 12 7 अट्ठ 159 96 17 अणच्चासायणाविणय 71 "40 2 204 194 12 अणच्चासायणाविणय 71 40 182 154 23 अट्ठ 179 145 1 अणट्ठ 189 162 91 51 23 अट्ठ 189 162 अणट्ठदंडवेरमण 144 77 16 192 170 61 29 अणण्णमण 102 52 . 22 91 51 23 | अट्ठट्ठमिय 53 24 14 अणतिक्कमणिज्ज 170 120 18 30 19 20 | अट्ठम 172 120 1 | अणत्थदंड 162 104 17 अच्च अच्ची अच्चुए अच्चुत अच्चुय अट्ठ अच्चुय अच्चुय अच्छ अच्छ अट्ठ अच्छत्तय अच्छरगण अच्छरा अट्ठ अच्छरा अच्छि Page #289 -------------------------------------------------------------------------- ________________ अणह 189 163 / परिशिष्ट-१ 215 शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. अणत्थदंड 174 136 15 अणुपरियट्टित्ता 193 170 1 | अत्तगवेसणया 72 40 9 अणप्पगंथ 62 29 3 अणुपविसइ 110 59 1 अत्तुक्कोसिय 185 159 11 अणवकंखमाण 166 117 15 अणुपविसित्ता 110 59 1 अत्थ 179 146 9 अणवकंखमाण 168 117 3 अणुपुब्व 10 5 14 अत्थस्थित 127 68 अणवट्ठप्पारिह 70 39 10 अणुप्पेहंति 77 45 11 अस्थि 137 71 22 अणवत्रिय 86 49 अणुप्पेहा 42 9 अस्थिभाव 139 71 22 अणसण 63 31 1 अणुमत 167 117 22 अत्थु 43 21 20 अणसण 63 32 8 अणुरत्त 24 15 22 अथव्ववेय 160 97 अणुलिंपित्तए 164 110 अदंतवणय 182 154 23 अणाउत्त अणुलिहंती 119 64 13 अदत्तादाण 139 71 20 अणागार 207 195 19 अणुलोमवाउवेग 28 19 15 अदिठ्ठलाभिय 66 34 / / अणारंभ अणुव्वतिय 99 52 अदिण्णादाण 138 71 अणालोइय अणुव्वय 144 77 12 अदिण्णादाण 167 117 अणासव अणुव्वय 157 11 अदिन 164 111 12 अणिक्खेत्त 169 119 अणेग 5 15 अद्दचंदणा 82 47 21 अणिच्चाणुप्पेहा 74 43 अणेग 111 63 13 अद्धठ्ठम 176 143 23 अणिजिन्न 194 171 3 अणेग अद्धतेरस 105 54 15 अणिदाण 56 25 4 अणेग 4. 1 4 अद्धमागह 136 71 अणिल 60 अणेग अद्धमास 188 161 अणिसट्ठ 173 अणेगजा 205 195 3 अद्धमास 47 23 अणिहुतेंदिय अणेगदंत 30 19 24 अद्धमासिय 63 32 11 अणीय 88 51 12 अणेगविह 64 33 10 अद्धहार 163 108 18 अणुईन 10 5 18 अणोवाहणय 182 154 23 अद्धहार 92 51 15 अणुगच्छति अण्णोण्ण 207 195 15 अद्धहार 99 52 अणुगच्छित्ता 43 21 7 अण्हयकर 71 40 20 अद्धाढय 164 112 22 अणुगामिणी अण्हाणग 150 89 14 अद्धाढय 174 137 24 अणुचरिया अण्हाणग 155 92 6 अद्भुव 47 23 6 अणुत्तर 140 72 अण्हाणय 182 154 23 अधरोठे 30 19 अणुत्तर 79 16 अतसिकुसुम 82 47 16 अधिय 94 51 अणुत्तर 182 153 11 अतिहीसंविभाग 144 77 17 अनिढुहय अणुत्तर 203 190 3 | अतीसेस 37 19 2 | अनियट्टि 75 43 7 10 136 71 Page #290 -------------------------------------------------------------------------- ________________ 216 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं... शब्द पृष्ठ सूत्र पं. . . 6 6 50 . 6. . अन्न 9 20 अप्पडिकम्म अन्न 181 149 5 अप्पडिबद्ध अनउत्थिय 175 139 9 अप्पडिबद्ध अनगिलायय 66 34 4 अप्पडिलेस अन्नयर 141 72 4 / अप्पडिवाइ अन्नविहि 179 146 12 अप्पडिहय अनाणदोस 74 43 5 अप्पडिहय अन्नायचरय 66 34 3 अप्पडिहय अपच्छिम 144 77 17 अप्पतर अपज्जवसिय 201 183 अप्पपरिग्गह अपज्जवसिय 205 195 3 अप्पपरिग्गह अपडिकूलमाण 132 69 13 अप्पमत्त अपडिलोमया 72 40 10 अप्पसद्द अपडिहय 148 84 23 अप्पारंभ अपराजिय 203 192 12 अप्पारंभ अपरिग्गह 189 163 21 अप्पाहार अपरिपूय 164 111 12 अप्पिच्छ अपरिभूय 176 141. 12 अप्पिच्छ अपरिमियबल 136 71 11 अप्पेगइय अपलिक्खीण 194 171 अप्पेगइय अपसत्थकायविणय 72 40 2 अप्पोस्सुय अपसत्थमणविणय 71 40 18 अप्फुडिय अपस्समाण 165 117 22 अफुसमाणगति अपुट्ठलाभिय 66 34 4 अबद्धिय अपुणरावत्तग 28 19 1 अबहिल्लेस अपुणरावत्तग 44 21 4 अबहुपसन्न अपुणरुत्त 128 68 अबाहा अपुणरुत्त 136 71 15 अभंग अप्प 40 20 4 अब्भंगण अप्पकंप 60 27 अन्भंगण अप्पझंझ 64 33 21 | अब्भंगिय 32 15 अभंगिय 133 70 22 61 29 17 अब्भंतर . 13 6 5 अब्भक्खाण 138 71 8 अब्भपडल 114 63 अब्भहिय 125 65 6. अब्भासवत्तिय 72 अभितरतव 77 अभिंतरय 70 38 150 89 अब्भुग्गत 126 67 154 91 / / अब्भुट्ठाण 187 161 अब्भुट्ठिय अब्भुढेति अब्भुढेत्ता 154 91 7 अभयदय 26 19 13 187 161 2 अभयदय 43 21 23 64 33 12 अभिक्खलाभिय 66 34 4 91 7 अभिगच्छंति 132 69 4 अभिगच्छणया' 71 40 5 46 23 2 अभिगत 189 162 3 अभिगतट्ठ 189 162 8 56 25 - 4 अभिगम 132 69 4 30 19 23 अभिगमण 101 52 अभिगमण 97 52 20 अभिगय 170 120 15 56 25 4 अभिणंदिज्जमाण 130 69 14 अभिथुव्वमाण 130 69 13 203 192 13 अभिथुव्वमाणी 134 111 63 16 अभिमुह 132 69 11 119 63 17 अभिमुह 84 47 . 22 211 63 19 अभिमुही 95 51 24 111 63 16 | अभिरूव 14 7 10 18. Page #291 -------------------------------------------------------------------------- ________________ - अवहट्टु परिशिष्ट-१ 217 शब्द पृष्ठं सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 204 194 13 अयसिकुसुमप्पगास 19 13 3 अवणीयचरय 66 34 1 अभिरूव अरतिरइ ___138 71 8 अवत्तिय 185 160 23 अभिलसंति __41 20 16 अरसाहार __67 35 6 अवदालिय 30 19 20 अभिसेय 161 98 अरहंत अवदालेति 192 170 22 अभिहड . 173 134 17 अरहंत 166 117 20 अवदालेत्ता 192 170 22 अमच्च 25 18 12 अरहंत 43 21 20 अवन्नकारग 183 155 14 अमच्छरियता अरहंत अवमाणण 182 154 25 अमणागत 201 183 अरहंतचेइय 175 139 11 अवमाणण 78 46 10 अमणुव्बत्तमाणा 90 अरहग . अवयासिज्जमाण 177 144 16 अमम 35 19 अरहा 19 2 132 69 1 अमम 59 27 अरिहंते 139 11 अवहट्टु 43 21 4 अमम्मण 136 71 अरुय 28 19 1 अवहमाण 164 111 10 अमलित 116 63 22 अरुय 44 21 4 अवाईण 11 5 15 अमल्लीण 178 144 1 अलंकार 155 92 6 अवाउडय 68 36 1 अमाण 143 74 5 अलंकार 179 145 3 अवादीण 10 5 18 अमाय 143 74 6 अलंकित अवायविजय 74 43 15 अम्मड 159 96 18 अलंभोगसमत्थ 180 148 16 अवायाणुप्पेहा 75 43 अम्मड 166 117 अ-लाउपाय 162 105 25 अविओसरणया 132 69 अम्मड 167 117 1 अलियवयण 142 73 1 अविग्गह 198 182 अम्मड 169 118 7 अलोग 137 71 22 | अविग्घे 161 98 अम्मड 173 121 4 . अलोग 205 195 8 अवितह 102 52 18 अम्मड 175 140 17 अलोभ 143 74 6 / अवितह ___140 72 10 अम्मडे 176 141 7 अल्लीण 154 91 6 अवितह 58 26 अम्मा 154 91 6 अल्लीण 29 19 20 / अविष्पओगसतिसमन्नागय 73 43 13 अयण. 61 28 अवंगुत 189 162 10 अविमण 102 52 22 अयणे 160 97 अवंगुय 170 120 21 अवियारि 75 43 अयपात 162 105 अवक्खेवण 180 3 अविरत्त 24 15 22 अयबंधण 163 106 अवज्झाण 174 136 16 अविरय 148 84 23 अयल अवहित 31 19 22 अविरल 11 5 15 अयल 44 21 4 अवड्ढोमोदरिय 64 33 13 अविरल 114 63 19 अयसकारग 183 155 14 | अवणीयउवणीतचरय 66 34 2 | अविरल 30 19 23 श्री औप. 28 40 20 4 Page #292 -------------------------------------------------------------------------- ________________ 218 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 207 195 18 अहियतर 94 51 19 170 120 16 अहिलाण , 121 64 17 189 162 5 अहीण 176 143 24 124 64 7 / अहीण 23 15 10 179 146 18 - अहोराइय 53 24 आइक्खइ 140 72 128 68 7 आइक्खग 4 1 आइक्खग 8 2 आइक्खगपेच्छा : 162 आइक्खमाण 145 79 16 आइक्खह 145 79 आइक्खित्तए 145 79 आइगर 26 19 आइगर 41 20 आइन्न अविसंधि 140 72 10 अविस्साम 87 50 24 अवेदित 194 171 2 अव्वह 75 43 9 अव्वाबाह 208 195 11 अव्वाबाह अव्वाबाह असंकिलिट्ठ असंकिलिट्ठ 83 47 . असंखेज्ज 194 173 23 असंखेज्ज 198 182 11 असंखेज्ज 198 182 8 असंति 209 195 8 असंदिद्ध 102 52 18 असंदिद्ध 132 69 12 असंपत्त 83 47 10 असंमोह असंवुड 148 84 24 असंसट्ठचरय 66 34 2 असच्चामोसमणजोग 197 178 15 असच्चामोसमणजोग असच्चामोसवइजोग 197 179 21 असण 167 117 8 असण 172 120 2 असण 180 147 8 असण 189 162 11 असणग 19 13 2 असब्भाव 183 155 15 असब्भाव 185 160 25 असरणाणुप्पेहा 74 43 19 असरीर 201 183 1 असरीर असहेज्ज असहेज्ज असि असिलक्खण असुति असुर असुर असुरकुमार असुरिंद असुहाणुप्पेहा असोक असोग असोग असोग असोग असोग असोगलया अस्संजय आइन्न आइन आइन्न 16 11 7 148 84 23 202 189 . 19 आईणग अह आउक्खय आउय अह 5 1 15 19 13 176 141 7 194 171 3 198 182 16 77 44 3 21 14 9 अहक्खाय आउय आउय आउहागार 104 53 अहत अहापडिरूव अहापडिरूव 45 22 अहापडिरूव अहापरिग्गहिय 172 120 5 अहापरिग्गहिय 175 140 19 अहापरिग्गहिय 184 157 13 अहिकरण 170 120 16 अहिकरण 189 162 4 आएसण आओग आओग्ग आगंतार आगच्छेज्ज आगच्छेज्जा आगमेसि 21 14 108 57 16 104 53 4 198 180 1 44 21 12 141 72 7 Page #293 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 219 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. / शब्द पृष्ठ सूत्र पं. आयय 10 5 16 आयरिय 134 70 3 आयरिय 174 136 16 आयरिय 183 155 13 आयरिय 71 40 9 आयरिय 73 41 आयवत्त 116 63 आयवत्ता 90 51 आयाण 32 19 आयाम 18 13 22 आयाम 192 170 18 आयाम 203 192 14 आयामसित्थभोइ 67 35 6 आयारधर 77 45 आयारवन्त 2 1 आयावइ आयावण 169 119 16 आयावाय आयावेमाण 169 119 16 आयाहिणपयाहिण 102 52 1 आयोग 176 141 11 आरंभ 154 91 7 आरंभ 188 161 11 आरंभसमारंभ 154 91 8 आरण 203 192 11 आगम्म - 84 47 19 | आदिगर आगर 129 68 13 आपडिपुच्छमाण 130 69 आगार 180 148 13 आबाध 184 157 आगार 94 51 19 आभरण 40 20 आगास आभरणविधि 179 146 15 आगास 37 19 2 आभरणा 83 47 14 आगासातिवाइ 49 24 3 आभिणिबोहियणाणि 48 24 2 आघवेमाण . 161 98 6 आभिणिबोहियनाणविणय 70 40 आजीव 189 162 3 आभिणिवेस 183 आजीविय 184 158 19 आभिणिवेस 185 160 आडहति 110 59 आभियोग 185 159 आडहित्ता 110 59 आभिसेक्क 105 55 आढय आभिसेक्क 106 56 आणण 90 51 24 आभिसेक्क 108 57 आणत 88 51 11 आभिसेक्क आणत्तियं आभिसेक्क आणय 203 192 आभिसेक्क 119 64 8 . आणा 129 68 आमंतित्ता आणामिय 30 19 आमंतेइ आणारुइ 74 43 आमरणंतदोस 74 43 आणाविजय 74. 43 14 आमेल आणुराग 189 162 8 आमोसहि 48 24 6 आणुलेवण 84 47 आयंक आतवत्त 119 64 आयंत आतावण 157 94 आयंब 32 19 आदरिसफलग 59 27 3 आयंबिलय आदाण 58 27 15 आयंबिलवद्धमाण 51 24 / आदावाद 57 26 6 आयंसग 19 13 4 आदाहिणपयाहिण 84 47 20 आय 165 113 1 आदि 46 23 4 आयत 30 19 20 आदिकर . 44 21 6 आयतरक्ख 88 51 12 175 138 105 55 15 ____67 35 आरण . 88 51 आरबी 134 70 20 131 69 17 आराम . आराम आराम 69 37 आरामागार 104 53 4 Page #294 -------------------------------------------------------------------------- ________________ 220 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. | इट्ठ 167 117 21 इट्ठ 24 25 22 इड्डिसिय 127 68 11 इड्ढि 179 145 4 इड्ढि 84 47 . 16 इणट्ठ 151 89 8 इताणिं 166 117 9 इतिहास 160 97 13 इत्तरिय .. 63 32 . 8 140 72 10 इत्थिकहा 162 104 16 इथिलक्खण 179 146 16 69 37 17 इब्भ 118 63 1 इब्भ 46 23 : 4 इब्भ 98 52 20 182 152 | इरियासमिय 190 164 8 इरियासमिय 58 27 14 इसिं इत्थी शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. आराहग 151 89 8 आसम 129 68 14 आरिय 97 52 आसव 138 71 1 आरोहग 122 64 21 आसव 170 120 15 आलंकार 180 147 8 आसव 189 162 4 आलंकार 188 161 16 आसा 78 46 14 आलंकार 190 163 आसित्त 105 55 21 आलंबण 74 43 17 आसुर 189 162 5 आलोइय 168 117 4 आहाकम्मिय 173 134 15 आलोयणारिह 70 39 9 आहार 155 92 7 आवइकाल 166 आहार 196 176 3 आवकहिय 63 आहारमाण 64 33 11 आवकहिय आहारसरीरमीसा 196 176 4 आवज्जीतिकरण 194 आहेवच्च 129 68 14 आवणवीहिय 105 55 23 इंगाल 157 94 16 आवरण 108 57 13 70 21 आवरण 123 64 6 इंद 128 68. 6 आवलिया 61 28 इंदकील आवसह 104 53 147 82 आवसेस इंदिय 56 25 आवास इंदिय आविद्ध 113 63 3 इंदियपडिसलीणता 68 37 आविद्ध इक्कराइय आविद्ध 99 52 5 इक्खाग 125 66 20 इक्खिय 168 117 3 आस 162 101 3 इच्छापरिमाण आसण 176 141 10 इच्छित 91 51 आसण इच्छिय 102 52 आसण 21 14 इच्छिय 132 69 आसण 69 37 15 | इच्छिय 46 23 आसत्त इच्छियपडिच्छिय 102 52 आसधर 125 66 21 | इट्ठ 127 68 13 इंगित इरियासंमिय इंदभूइ इसि इसिवादिय इसीपब्भारात 86 49 4 205 195 1 आस 44 21 12 129 68 15 इहलोग ईसत्थ ईसर ईसाण ईसाण ईसाण 176 140 203 192 10 88 51 10 203 190 2 Page #295 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 221 उड्ढ 瓶瓶瓶瓶瓶 पृष्ठ सूत्र पं. 175 140 23 203 192 7 203 192 10 29 19 15 167 117 23 उच्छु उच्छूढसरीर 157 94 12 7 2 14 43 21 5 94 51 2 107 57 8 शब्द पृष्ठ सूत्र पं. शब्द ईसिं . 198 182 14 उग्गहित 21 8 उचारणद्धा 122 64 19 उच्चत्त 204 193 2 उच्चत्त 82 47 16 उच्चार ईसिउच्छंग उच्चावय ईसिणिया उच्चूलग ईसीपन्भारा 203 191 4 ईसीपब्भारा 203 192 13 ईसीपब्भारा 204 193 2 उच्छोलण ईसीपन्भारा 204 194 10 उज्जल ईसीसिलिंध 82 47 21 उज्जल 169 119 18 उज्जल 184 156 7 उज्जलित ईहामिय उज्जाण उक्कंचणया उज्जाण उक्कलिया उज्जाण उक्किट्ठि 100 उक्किण्ण 134 उक्कुडुयासणिय 67 उज्जुमति उज्जूसेडि उक्खित्तचरय 65 34 16 उज्जोइय उक्खित्तणिक्खित्तचरय 65 34 16 उज्जोइय उक्खिप्पमाण 117 63 उज्जोवित उक्खेवण 198 180 उज्जोवेंता उग्ग 147 82 3 उज्जोवेमाण उग्ग उज्जोवेमाणी उग्गत 117 63 22 उट्ट उग्गपव्वतित उट्टियासमण उग्गपुत्त 98 52 18 उट्ठिय उग्गह . 96 52 22 | उडुवइ पृष्ठ सूत्र पं. शब्द 62 29 1 198 182 14 उड्ढ 202 187 9 उड्ढतर 94 51 16 उण्णय 58 27 15 उण्ह 175 140 18 उत्तम 121 64 17 उत्तमजाति उत्तर उत्तरपुरस्थिम 99 52 4 उत्तरासंग उत्तरिज्ज 114 63 19 / उत्ताणग 12 5 1 उत्ताणय 116 63 उत्तिम 131 69 17 उदगदातार 4 1 4 उदगदातार 69 उदधि 30 19 उदयपत्त 82 47 17 | उदिट्ठ उदीण 198 182 18 उदुसुह उदंडग उद्दवणकर उद्दिट्ठ उद्देसिय 96 52 उज्जु उज्जु 204 194 11 29 19 19 165 117 22 166 117 3 85 48 13 69 37 2 189 162 10 10 5 17 114 63 24 157 94 13 71 40 20 172 120 1 173 134 15 131 69 16 78 46 14 78 46 22 14 22 14 117 63 24 उद्ध 94 51 162 101 3 184 158 21 45 22 11 29 19 20 उद्धम्ममाण उद्धायमाण उद्धिय उद्धिय उद्धृय Page #296 -------------------------------------------------------------------------- ________________ 222 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. उर उद्धव्बमाण उद्धुव्वमाण 125 65 126 67 5 1 7 3 14 उराल उवलद्ध उन्नय उवरिल्ल 205 195 2 . 170 120 15 उवलद्ध 189 162 4 उवलालिज्जमाण 177 उवलित्त 105 55 21 उववत्तार 117 63 148 83 20 5 शब्द पृष्ठ सूत्र पं. 136 71 12 128 68 1 उरितिय 92 51 16 उल्लंघण 72 40 4 उल्लंघेज्ज 180 2 उल्लिहिय 23 15 12 उबगरणदब्बोमोदरिया 64 33 6 उवगिज्जमाण 177 144 14 उवगूहिज्जमाण 177 144 15 / उवचिय उवज्झाय 183 155 13 उपदेस उप्पइय उप्पण्ण उप्पण्णसंसए उप्पत्तित्ता उप्परिल्ला उववाय 203 192 10 203 192 13 181 150 10 28 19 16 उप्पल उवसंत उवसंपज्जित्ता उवसग्ग उवसम उवसोभिय 154 91 . 69 37 18 168 117 1 145 79 17 119 64 14 उप्पल उप्पलविंटिय 184 158 20 उवज्झाय उप्पलहत्थग उवहिविउस्सग्ग 76 18 12 108 57 15 उप्पाइयपव्वय 7 उप्पाडणया उप्पाडियगा उप्पीलिय उवागच्छइ उवागच्छति उवागच्छित्ता उवागच्छित्ती 40 20 45 22 40 20 151 90 24 107 57 9 116 63 21 132 69 2 43 21 4 उप्पर उप्फेस उप्फेस उवाय 198 182 11 115 63 26 उवित उविद्ध उवज्झाय उवट्ठवेहि 105 55 21 उवट्ठाणसाला 105 55 20 उवट्ठाणसाला 25 उवट्ठाणसाला उवणगर 41 20 उवणिग्गय 11 5 16 उवणिमंतेहिति 181 149 6 उबणियअवणीयचरय 66 34 . 1 उवणीयचरय 66 34 1 उवणेहिति 180 146 3 उवदेसरुइ 74 43 16 उवनगर 39 19 9 | उवनच्चिज्जमाण 177 144 उवभोगपरिभोगपरिमाण 144 उवमा 209 195 उन्भावण उव्वलण उब्भावण उज्वलण उब्बिग्ग उब्बिद्ध 111 63 111 63 20 78 46 7 131 69 20 उभय उमद्दण उमुक्क उसत्त उम्मज्जग उसभ उम्माण 190 163 4 180 148 11 157 94 11 177 143 1 23 15 11 96 52 45 22 उसभ उम्माण उसभ उसित उम्मि उम्मिलित उयविय उवयार उवरि उवरिम 31 19 23 92 51 18 170 120. 21 150 87 2 18 13 22 उस्सण्ण 17 12 186 160 3 उस्सेह Page #297 -------------------------------------------------------------------------- ________________ 51 21 कंकड . 14884 10 148 कंचि m 60 कंठ परिशिष्ट-१ 223 शब्द पृष्ठ सूत्र पं. / | शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. ऊसवित 126 67 2 ओगिण्हित्ता 44 21 13 / ओहयसत्तु 22 14 19 ऊसित 189 162 9 ओगेण्हित्ता 96 52 22 ओहिनाण 169 119 ऊसिय 64 12 ओग्गह ____44 21 13 | ओहिनाणविणय 70 40 22 ऊसिय 90 ओचूल कंकग्गहणी 28 19 एकावलि 50 ओच्छन्न 123 64 6 एक्क ओट्ठ कंखंति 41 20 एक्कारस 47 23 ओणय . कंचण 61 29 एक्कारसग 156 93 ओमुइत्ता कंचणकोसी 122 64 एगंतदंड ओमुयति 43 कंचणिया 166 117 एगंतबाल ओमोदरिया 64 92 51 20 एगंतसुत्त 148 ओमोयरिय कंचुइज्ज 134 70 23 एगखंध ओयंसि कंचुइज्ज 177 144 12 एगजाय ओयविय कंटय 21 14 9 एगत्तवियक्क ओराल 147 82 4 136 71 12 एगत्ताणुप्पेहा ओरालिय 196 176 1 कंठमुरवि 163 108 एगत्तीभाव ओरालिय 198 182 17 कंठसुत्त 92 51 एगदंत ओरालियमीसा 159 96 एगमण ओरोह कंत 127 68 13 एगराइय 61 2 ओलंब कंत 167 117 21 एगसाड़िय ..132 ओलंबियग 177 143 2 एगसाडिय 43 21 ओवइय 23 15 11 एगाभिमुह ओवतिय 95 51 एगावलि 163 ओवनिहिय 66 34 4 / कंतार 173 134 17 एगावलि ओवम्म 209 195 10 कंतारमयग 152 90 एणी ओवम्म 209 195 9 कंति 130 69 एतारूव 62 30 17 ओसह 172 120 3 कति . 136 71 एत्थ 15 8 1 ओसह 189 162 12 कंति 46 23 46 23 4 ओसारिय 108 57 14 एसणासमिय 58 27 15 ओस्सण्णदोस 74 43 4 174 135 2 एसणिज्ज 172 120 2 ओहबल 136 71 10 कंदणया 74 43 1 एसणिज्ज 69 37 17 ओहय 21 14 9 कंदप्पिय 120 64 12 कंडु कंत एवं कंद . 157 94 कंद Page #298 -------------------------------------------------------------------------- ________________ 224 % 3D शब्द पृष्ठ सूत्र पं. शब्द | कंदप्पिय कंदमंत कंदर 159 95 5 2 13 | कडग कडगछेज्ज 92 69 16 कडि कंदर कंदाहार कंदिय कंदिय कंदु कंपिल्लपुर 99 कंपिल्लपुर कंपिल्लपुर कंपेमाण कंबल कणग कंबल कंबु कंसपाती कंसलोहपाय श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. कनपूर 164 109 2 180 146 1 कप्प 203 190 1 34 19 22 कप्प 61 29 16 163 108 20 कप्पणा 107 57 7 99 52 23 कप्परुक्ख 114 63 18 कप्पाय 134 70 3 कप्पालय 90 51 18 78 46 11 कप्पिय 113 63 3 114 63 21 कप्पिय 123 64 2 / कप्पेमाण 154 91 8 147 82 3 कप्पेमाण 187 161 4 कप्पेमाण 189 163 21 कब्बड __129 68 13 91 51 23 कमल 45 22 92 51 16 कमलाकर 45 22 11 कम्मंस 194 171 2 92 51 कम्म 139 71 23 163 कम्म 177 144 5 कम्म 194 172 19 93 कम्म 198 182 17 107 57 10 कम्म 61 29 18 92 51 18 कम्म 78 46 11 192 170 17 कम्मकर . 119 64 16 159 96 19 कम्मग 196 176 4 159 96 17 कम्मपगडी 143 74 7 20 3 कम्मविउस्सग्ग 76 44 19 202 185 5 कम्मविउस्सग्ग 77 44 1 8 2 1 कय 155 92 7 61 28 1 कय 179 145 3 164 111 11 कय 188 161 7 83 47 14 | कय 40 20 3 178 144 1 कडिसुत्त 157 94 कडिसुत्त 78 46 कडुय कढिण 157 94 कढिण 165 115 11 कणग 169 118 कणग 169 119 कणग 100 52 कणग 172 120 3 189 162 12 कणग 31 19 23 कणग 59 27 कणगगिरि 162 कणगणिगल 43 21 कणगावलि 91 51 कणगावलि 155 92 कणय 107 57 कण्णपूर 19 13 1 कण्णवालिय 29 19 17 कण्णिय कण्ह 44 21 8 कण्हपरिव्वाय 157 94 17 कत 182 154 24 कतर 42 21 कतवेतड्डिय 43 21 9 कत्थइ 163 108 20 कद्दमोदय 83 47 13 | कनपीढ 116 63 ककुह कक्कस कक्ख कच्छ कज्जल कज्जल कज्जहेतु कटु . कट्ठ कट्ठ कडक कडक कडग कडग Page #299 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 225 शब्द पृष्ठ सूत्र पं. कलहंस कलह शब्द पृष्ठ सूत्र पं. कय 99 52 4 कयपडिकिरिया 72 40 9 कयबलिकम्म 99 52 करंडग 167 117 कर . 116 63 कला शब्द पृष्ठ सूत्र पं. कसाय 78 46 12 कसायपडिसंलीणया 69 37 1 कसायविउस्सग्ग 76 44 कसिण 182 153 11 कसिण 30 19 19 कसिण 138 71 8 146 8 180 148 12 179 145 4 180 147 7 92 51 20 कला कलायरिय कलायरिय कर कर करकंडु करण 111 6 13 3 करण कलाव कलि कलित्त / कलिय कलिय कलिया कलिया 19 करण 111 63 177 144 5 179 145 2 179 146 9 188 कहक | कहक 8 2 18 कहा कहापेच्छा 162 102 7 कहिं 205 1956 कागणि 152 90 1 कागणिलक्खण 179 146 18 काणण 131 69 17 काम 181 149 6 करण करण करण करण 2 कलुण. कलुस कलुस कल्लं करण 51 21 / कामगम करतल कल्लाण करयल करेंता कल्लाण करेति. कल्लाणग 12768 कल्लोल कवय करोडिय करोडिया कलंक कलंकलीभाव कलंब कवाड 166 11 28 19 205 195 4 15 9 127 68 11 24 15 23 197177 13 63 31 2 67 36 14 58 27 16 195 175 22 196 176 1 198 180 1 198 182 11 198 182 12 / कामगम कामस्थिय 139 71 24 / कामभोग 83 47 14 काय 78 46 9 | कायकिलेस 116 63 2 कायकिलेस 195 174 5 कायगुत्त 5 1 12 कायजोग कायजोग 13 6 2 कायजोग 69 20 कायजोग 1 13 कायजोग 28 19 16 कायजोग 30 19 19 कायपाय 68 37 10 | कायबलिय कलकल 100 52 96 52 कवाड कविइत कविल कविल कविसीसग कवोत कवोल कलकल 46 कलकलेंत कलधोत कलस 116 63 119 64 17 12 10 162 105 21 48 24 3 | कसाय कलस श्री औप. 29 Page #300 -------------------------------------------------------------------------- ________________ 226 पृष्ठ सूत्र पं. 30 19 19 10 4 1 170 120 17 189 162 5 19 13 6 ... w m किन्नर श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. / कुंद 30 19 22 कुंदलया 16 11 8 कुंदुरुक्क 117 63 23 कुंदुरुक्क 131 69 20 कुंदुरुक्क कुक्कुइय 159 95 2 कुक्कुड 2 1 3 कुक्कुडअंडगप्पमाणमेत्त 64 कुक्कुडलक्खण. 179 146 17 34 1919 कुट्टिमतल 112 63 19 33 11 कुच्छि >> 189 162 4 19 13 1 127 68 12 कुडय 5 1 12 कुडिल कुडुंबिय शब्द पृष्ठ सूत्र पं. | शब्द कायविणय 72 40 1 किण्हब्भराइ कारंड किण्होभास कारवाहिय 127 68 12 किन्नर कारावण 188 161 12 किन्नर काल 141 72 3 काल किन्नर काल 61 28 किरण काल 82 47 15 किरिय कालमास 141 72 3 किरिया कालमास 150 87 3 किरिया कालमेह 108 57 किवाण कालागरु 117 63 किब्लिसिय कालागरु 131 69 किसलय कालागुरु कीयगड कालाभिग्गहचरय 65 34 15 कीलण कालायस 123 64 3 कीलावण काविल 159 96 16 कासाइ 113 63 कुंचिय किंकर 119 64 16 कुंजर किंचूणोमोदरिय कुंजर किंपाग 46 23 किंपुरिस 170 120 17 कुंडल किंपुरिस 189 162 कुंडल किंपुरिस 86 49 कुंडल किंसुय 45 22 किड्डकर कुंडल किणिकिणित 114 63 कुंडल किण्ह 10 4 कुंडल किण्ह 17 12 9 कुंडलधर किण्ह कुंत किण्हच्छाय 10 42 कुतुव कुत्तियावण 177 144 -11 164 110 8 कंकुम 120 64 9 57 26 7 181 150 10 18 12 10 कुमुय - कुमुयहत्थग कुम्म 19 -13 6 60 27.4 कुंडया कुर कुरुविंद कुल कुल कुंडल कुल 71. 40 10 कुल 73 41 3 कुलघर कुलबलसंपन्न कुलवंस कुलिव्वय | कुवलय 155 92 4 55 25 11 20 14. 22 159 96 16 19 13 1 कुंत Page #301 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 227 शब्द पृष्ठ सूत्र पं. कुस " कुसग्ग कुसल कुसल 15 8 46 23 111 63 170 120 16 189 162 5 69 37 9 94 51 13 6 कुसल . केउ कुसल कुसुम | केऊर कुसुम oo कुसुमासव कुसुमिय कुहंड कुहर 131 .69 118 63 188 161 कूड 29 19 शब्द पृष्ठ सूत्र पं. | शब्द शब्द पृष्ठ सूत्र पं. कूल 165 115 कोंचणिग्घोस ___ 136 71 12 कूलग 157 94 कोंडल 42 21 9 कूवग 80 46 कोंडलक केउ कोइल 87 50 कोउय 112 63 22 केउकर 21 14 कोउय 179 145 3 केऊर 163 108 कोउय 40 20 3 कोउय केऊर . कोउयकारग 185 159 11 केतु कोऊहल 98 52 केवल 140 72 कोऊहल्ल 148 83 केवल 182 151 4 कोकासिय 30 19 केवल 182 153 11 कोक्कुइय 120 64 केवलकप्प 192 169 3 / कोट्टण 188 161 14 केवलणाणि 48 24 3 कोट्टिम 178 144 1 केवलदिट्ठी कोट्ठबुद्धी 48 24 7 केवलनाण 208 195 कोट्ठागार 104 53 5 केवलनाण 71 40 कोट्ठागार 21 14 9 केवलनाणविणय कोट्ठोवगय 147 82 6 केवलि 182 154 19 कोडि 202 188 15 केवलि 192 169 1 कोडि केवलि 194 171 2 / कोडंडिय 118 63 केवलि 28 19 2 कोडुंबिय 25 18 केवलि कोडुंबिय 98 52 केवलिपरियाग 182 154 कोणिय 20 14 केसंत 29 19 19 कोत्तिय 157 केस 155 92 5 कोभंगक केस 182 154 24 कोमल केस 19 13 1 कोमल 32 19 18 केसभूमी 29 19 19 कोमल 45 22 10 | केसरिया 166 117 12 | कोमुइ 23 15 13 146 80 कूडागार कूणिए कूणिमाहार कूणिय कूणिय कूणिय कूणिय कूणिय 195 9 141 73 105 54 14 105 55 17 . 106 56 111 62 3 कूणिय 125 65 136 कूणिय कूणिय कूणिय कूणिय कूणिय कूणिय कूणिय कूल . 157 94 13 Page #302 -------------------------------------------------------------------------- ________________ 228 श्री औपपातिकसूत्रम् शब्द खुहा कोरंट कोरव कोरव्व कोसेज्ज कोह कोह खेम 61 खेल कोह कोह कोह कोह क्खावियग खंजण खंडरक्ख खंडियगण खंति खंति खंध खंधमंत खंधसमल्लीण गंग . पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 119 64 खद्ध 92 51 16 खुत्तग 152 90 17 46 23 3 खर 162 101 4 . 167 117 23 खरमुही 126 67 8 खेड 129 68 13 खल 61 28 3 खेत्त 61 28 2 खहयर 184 156 5 खेत्ताभिग्गहचरय 65 34 खाइ 203 192 खेमंकर 21 14 खाइम 167 117 8 खेमंधर 21 14 3 खाइम 172 120 3 22 14 20 खाइम 180 147 8 खेम 4 1 1 खाइम 189 162 12 खेय 112 63 16 152 खात खारवत्तिय खेलोसहि खिखिणि 114 63 20 खोखुब्भमाण खिखिणि 123 64 2 166 117 13 56 25 2 खिखिणि 123 64 5 . गंगाकूलग 157 75 43 10 खिखिणि 92 51 21 / गंगामट्टिया 164 110 8 खिसंणा 182 154 25 10 5 . 13 खीणकोह 143 74 5 गंगावत्तग खीणमाण 143 74 6 गंठिभेदग खीणमाय 143 74 6 / 121 64 17 19 13 5 खीणलोभ 143 74 - 6 / 155 92 6 गंतूण 156 93 9 / 177 144 10 / 113 63 1 खीरासव 49 24 1 117 63 24 खीरोदग 155 92 5 136 71 9 खुज्जा 134 70 18 180 147 8 159 96 20 | खुज्जा 177 144 11 188 161 16 21 14 2 / खुड्डाग 50 24 190 163 .5 | खुड्डिय 53 24 192 169 4 98 52 19 / खुड्डियवरणेउर 92 51 / / 292 170 22 गंगाय खंधावारमाण गंड खइयंतकम्म 83 47 13 खग्ग खीर खीर खग्ग खीर 27 खग्ग खग्गिविसाण खचित खत्तिय खत्तिय खत्तिय खत्तिय खत्तिय Page #303 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 229 शब्द पृष्ठ सूत्र पं.. शब्द 76 44 16 / गरुल 58 26 1 गरुल 179 146 8 गरुलवूह 88 51 13 गरुलायत 166 117 13 / गरूल 180 148 13 गललाय पृष्ठ सूत्र पं. 30 19 20 85 48 14 179 146 19 82 47 17 189 162 6 121 64 16 गंधजुत्ति गंधद्धणि . गंधवट्टिभूय गंधव्व गंधव गंधव गलवर गवक्ख पृष्ठ सूत्र पं. | शब्द 24 15 22 / गणविउस्सग्ग 28 19 16 गणिपिडगधर 8 2 17 गणिय 179 146 गणीसर 14 7 गणेत्तिया 8 2 18 गत 170 120 180 148 189 162 6 गत . गतपइय 112 गति 11 .5 गति 128 66 गतिरइय 136 71 गती. 136 71 13 गती गब्भत्थ गब्भत्थ 0 82 47 16 176 141 12 गंधव 86 गंधोदय गंभीर गवल गवेलग गवेलग गवेलगप्पभूए गवेसण गवेसण गवेसण गंभीर गंभीर गंभीर 'गती गंभीर गंभीर गंभीर 44 21 1 176 142 21 177 144 7 205 195 4 72 40 3 128 68 2 21 14 8 166 117 3 169 119 18 184 156 8 118 63 2 175 140 23 203 192 7 87 50 21 189 162 8 205 195 2 205 195 2 111 63 16 129 68 13 गगण गब्भवास गह गमण गगणतल गच्छागच्छि गच्छेज्ज 77 45 गमणिज्ज गहियट्ठ गाउत गाउय गय गण गय गात गण 183 155 13 189 162 6 203 192 7 | गय गाम गण गाम गण गय गाम . गण गयब्भय 105 55 19 180 148 15 35 19 15 5 1 12 81 46 21 179 146 16 88 51 15 182 154 26 170 120 17 गण गयलक्खण गामकंटग गायंत गाय 61 28 3 183 154 1 120 64 13 157 94 16 164 110 8 गणग गयवइ 25 18 117 63 25 गणणायक गरहणा गाय गणणायंग 25 गरुल Page #304 -------------------------------------------------------------------------- ________________ 230 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द गाह गाहि(गा) गाहिग गाहेइ श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. 203 192 11 107 57 9 186 160 3 92 51 17 गेविज्ज गेवेज्ज गेवेज्ज गेवेज्ज 34 19 22 130 69 15 172 120 198 182 11 198 182 & 3 गाहेत्ता 'F F + F गुण गिज्झिहिति गिण्हकाल गिण्हित्तए गिद्धपट्ठग गिम्ह गिरि 21 14 8 204 194 11 .30 19 22 गुणवेरमण 82 47 गिरि 56 25 1 गोक्खीर 177 144 6 / गोक्खीर 175 140 19 / गोक्खीर 144 77 13 गोक्खीर 198 182 15 गोच्छिय 46 23 गोण गोणलक्खण गोतम गोतम गोण 179 146 14 136 71 14 गुज्झ 128 68 3 गुण 110 59 6 गुण 110 181 15 165 115 10 166 117 152 90 गुणणिफण्ण 61 29 गुणब्वय 152 90 18 गुणसेढीय 178 144 1 गुणातिरेय 116 63 21 गुणोववेय 131 69 16 | गुत्त 173 134 18 गुत्तबंभयारि 73 41 2 गुतिंदिय 100 52 2 | गुतिंदिय 161 100 23 गुतिंदिय 188 161 5 गुप्पमाण 156 93 7 गुमगुमेन्त 159 95 2 गुम्म 86 49 4 / गुम्मागुम्मि गुम्मागुम्मि 130 69 19 / गुल 179 146 10 गुलइय 89 51 13 गुलगुलाइय 31 19 23 गुलिय | गुलुगुलुगुलंत 45 22 11 | गूढगोप्फ 161 99 16 | गेविज्ज 12 5 5 162 101 3 177 144 6 179 146 17 147 82 2 148 83 4 105 53 1 14782 2 गिरि गिरिकुहर गिरिवर गिलाण गिलाण गिल्लि गिल्लि गिल्लि गिहधम्म गीत गीतरइ गीतिय ~ ~ ~ गोत्त गोत्त 194 171 3 198 182 16 41 20 16 km * गोत्त गोत्त गोत्त गोपुर गोयकम्म गोयम गोयम 100 52 77 114 गीय 155 92 गीय 12 5 गीय 131 69 गोयम * गीवा 44 4 176 141 9 197 179 21 201 184 25 203 192 6 147 82 . 3 156 93 6 206 55 1 गुंजंत गुंजद्ध 108 57 15 35 19 16 203 190 3 गोयम गोर गोव्वइय | गोसीस गुंजालिय Page #305 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 231 शब्द पृष्ठ सूत्र पं. शब्द गोसीस चंपगलया ग्गहण चंपा पृष्ठ सूत्र पं. 16 11 7 100 52 6 104 53 22 105 55 21 110 60 19 ग्गाह चंपा घंट संपा घंटा घंटाजुयल घंटिय घंसितग 194 172 19 120 64 8 108 57 14 123 64 18 12 10 114 63 21 152 90 2 162 103 11 17 12 7 204 194 12 शब्द पृष्ठ सूत्र पं. घोरतवस्सि 147 82 4 / घोरबंभचेरवासि 147 82 / घोलंत 42 21 घोलितग 152 90 चंकमंत 108 57 चंचल 116 63 2 चंचल 121 64 46 23 चंचुच्चित 121 64 15 128 68 7 177 144 4 192 170 17 32 19 19 चंचल 19 घट्टणया चंपा घट्ठ चंपा घट्ठ घडिय घण 14 6 घण 7 2 47 23 105 55 चइत्ता घण 29 19 चउक्क घण 31 19 15 9 चउक्क घण चउक्क चउक्क चउक्क घण घण . 94 51 घणकडितकडिच्छाय 10 4 घणघण 69 चउत्थभत्त 19 घर 120 1 61 28 4 घरक 14 7 9 घरसमुदाणिय 184 158 20 घाण 193 170 2 घाणिंदिय घुम्म(ण्णं)त ___80 46 2 147 82 4 घोरगुण 14782 4 चंदण चंदण 164 110 . चंदण 61 29 16 चंदद्ध 29 19 चंदद्धसमणिडाला 94 51 चंदपडिमा 54 24 18 चंदमंडल 114 63 20 चंदमंडल 119 64 14 चंदविलासिणी 94 51 17 चंदसूरमालिया 92 51 20 चंदाणणा 94 51 17 चंदाहियसोम्मदंसणा 94 51 18 175 140 23 चंदिम 203 192 7 111 62 6 चंपग 178 144 2 63 32 10 172 120 1 74 43 14 137 71 63 32 96 52 105 55 127 68 चउद्दस चउप्पडोयार चउप्पय चउमासिय चउमुह चउम्मुह चउम्मुह चउरंगुल चउब्बिह चएइ चक्क . . . . चंदिम 61 28 2 घोर . . . चंप 209 195 8 32 19 19 Page #306 -------------------------------------------------------------------------- ________________ 232 %3 शब्द शब्द चक्क चक्क 94 51 चक्क पृष्ठ सूत्र पं. 35 19 39 19 5 5 1 12 92 51 - 18 138 71 2 27 19 7 चक्कय 41 20 चक्कवट्टि चक्कवट्टि चक्कवाय चाव चक्कवाल चक्कवाल चक्कवाल 134 70 23 177 144 12 192 170 16 179 146 19 127 68 86 49 चक्कवूह चक्किय चक्खिदिय चक्खुदय चक्खुदय चक्खुफास चक्खुहर 26 श्री औपपातिकसूत्रम् शब्द सूत्र पं. पृष्ठ सूत्र पं. चरण 23 15 चारु 180 148 13 चरण 56 25 1 चारु चरण 95 51 19 चारुवन्न 56 25 3 चरमाण चारुवेस 23 15 14 चरित्त चाव 120 64 8 चरित्तविणय 71 40 13 123 64 6 चरिम 149 86 19 चाव 30 19 19 चरिय 5 1 14 चिंता 78 46 8 चरु 164 111 13 चिंतित .. 134 70 22 चरु 174 137 28 चिंधगय 83 47 चलंत चिंधगय 85 48 चल 121 64 15 चिंधगय चलणमालिया चिंधमउड चवल चिड़ चवल 42 21 10 चिक्खल्ल 80 46 4 चाउद्दस 189 162 - 10 चिट्ठित 180 148 14 चाउरंगिणि 105 55 19 चिट्ठित 94 51 20 चाउरंत 27 19 7 चिढेज्ज 198 180 2 चाउरंतचक्कवटि चित्त 108 57 13 120 64 , 12 123 64 2 चामर 117 63 24 चित्त चामर 120 64 31 19 22 चित्त 86 49 22 चामरजुयल चित्तित 114 63 20 चामरज्झया 17 12 172 120 1 चार 179 146 चियत्त 189 162 10 चार 87 50 चियत्तोवकरणसातिज्जणया 64 33 8 चारग 151 90 22 चिरातीय चारण 138 71 6 चिलातिया 177 चारण 49 24 3 चिल्लग 86 49 22 चारि 23 | चिल्लिया 197 63 22 132 69 93 51 चच्चर 105 55 127 68 चच्चर चच्चर 131 69 चाट चित्त चच्चर चच्चर चित्त चच्चिय चामर चमर 116 63 18 र चमर 128 68 चियत्त चमर चमरी चमस चमस 121 64 17 164 111 13 174 137 162 105 87 50 22 चम्मपाय चरंति Page #307 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ 233 शब्द पृष्ठ सूत्र पं. शब्द शब्द पृष्ठ सूत्र पं. छड्डियल्लिया छत्त 94 51 179 146 16 11 163 108 चुनजुत्ति चूयलया चूलामणि चूलामणि पृष्ठ सूत्र पं. 155 92 3 119 64 11 132 69 2 204 194 11 7 छेयायरिय छेयारिह छोडिय जंतकम्म जंतकोस जंबुद्दीव | जंबूफल जइ जइण 70 39 29 19 123 64 21 14 छत्त 16 3 8 चेइय 175 छत्त चेइय 19 2 136 71 चेइय चेइय 108 57 25 18 जइण जक्ख 134 70 177 144 12 121 64 170 120 189 162 जक्ख जक्ख 162 105 23 जच्चकणग चेड चेडिया चेडिया चेतिय चेलपत्त चेलवासि चेलिया चोक्ख चोक्ख चोक्खायार चोत्तीस छत्तलक्खण 179 146 17 छत्ताइछत्त 18 12 9 छत्तागारछत्तोव 15 9 20 छन्त्रालय 166 117 12 छप्पद 13 6 4 छन्भाय 205 195 2 छम्मासिय 63 32 12 छरुप्पवाय 179 146 21 छवी छाया 28 19 छाया छिण्णग 151 90 छिन्नगंथ 59 | छिन्नग 151 90 छिन्नसोअ 59 27 छिन्नावात 165 116 छुहा 150 89 13 210 195 छेओवट्ठावणिय 111 63 छेय 114 63 छेय 134 70 छेयकर 71 40 20 छेयायरिय 107 57 7 157 94 14 134 70 161 98 43 21 161 98 8 37 19 2 63. 32 167 117 34 19 114 63 160 97 15 190 166 88 51 15 74 16 160 97 13 169 119 15 63 32 10 जडि 120 64 11 जण 2 1 2 जणबोल 96 52 16 जणमणूस जणवय 21 14 3 जणवयकहा 162 104 जणवाद 179 146 जणवाय 96 जणवूह जणसन्निवाय ___ 96 52 18 जणुल्लाव 96 52 17 चोद्दसभत्त चोर च्छरु 96 52 च्छाय छुहा छउमत्थ जणो छगल छज्जीवणिय जत्ता जदा . जधाणाम छट्ठ 105 55 20 44 21 11 190 164 8 157 94 11 57 26 6 जन्नइ छट्ठ छट्ठभत्त श्री औप. 30 जमइत्ता Page #308 -------------------------------------------------------------------------- ________________ 234 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द जमग जाय जमल जाय जमल 126 67 8 जल्ल 108 57 14 | जल्लपेच्छा 1 12 जल्लोसहि जव 78 46 7 जवमज्झ 203 192 12 जसंसि जमलिय जम्मण जयंत जाल जर जहण जालग जरढ जहण जरढ जहण्ण जाव जरमरण जहन्न पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 2 18 176 141 10 102 6 177 144 5 48 24 6 जायसड्ढ 148 83 4 जाल 114 63 21 54 24 18 जाल 123 64 2 55 25 13 32 19 18 23 15 15 92 51 16 95 51 19 जालग 92 51 22 206 195 14 198 182 7 जाव 16 10 - 4 जाव 16 11 10 .177 144 4 जाव 18 12 13 100 52 1 जावज्जीव ___167 117 2 105 55 21 जावय 44 21 2 जिईदिय 55 25 13 161 100 22 जिट्ठामूल 165 115 10 176 141 10 जिण . 27 19 8 188 161 5 28 19 188 161 6 जिण 41 20 जिण जिणभत्ति 104 53 जिणवयण 102 52 23 2 जिणसंकास 58 26 2 जिणाहि 128 68 5. 104 53 5 जिणिंद 90 . 51 18 109 58 14 / जितपरीसह 179 145 1 जिब्भ 60 27 5 जिभिदिय 59 27 3 | जिय 162 105 20 / जियणिद्द 55 25 13 55 25 11 | जियपरिस्सम 111 63 19 जाण जिण जाण जाण जरा 205 195 3 जाग जरा 207 195 13 जागरिय जलंत 45 22 जाण जलंत 60 27 6 जाण जल 152 90 जाण जल 161 98 जाण जल 181 150 जाण जल 46 23 जल 46 23 जलण 152 90 जलयर 18415 जाण जलयामलगंधिय 17 12 जाणगिह जलवासि 157 94 जाणपद जलाभिसेय 157 94 16 जाणय जलिय 35 19 20 जाणसाला जले 181 150 जाणसालिय जल्ल 150 89 14 जातग जल्ल 155 92 6 जातथाम जल्ल 28 19 18 | जातरूव जल्ल जातरूवपाय जल्ल 58 27 16 | जातिसंपन्न 21 14 151 Page #309 -------------------------------------------------------------------------- ________________ 235 शब्द | | शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. पृष्ठ सूत्र पं. 128 68 90 51 19 जुत्त 46 23 जियविग्यो जीयकप्प जीवंजीवक जीव 5 जुत्ति जोध जोयण जोयण जोव्वण जोव्वण जोव्वणग 46 23 3 136 71 16 203 192 13 83 47 10 95 51 19 137 71 22 189 162 3 198 182 10 204 193 201 183 2 207 195 18 105 55 19 जोह ज्ज जूय झल्लरि जीवघण जीवघण जीवदय जीवदय जीवपएसिय जीवितास जीविय जीवियारिह झस झाण झाण जीह .. 31 19 22 जोइ मुंग.. 188 161 5 197 177 12 जुंजइ. जुद्ध 108 57 13 जुद्ध 123 64 7 जुद्ध 179 146 19 जुद्धातिजुद्ध 179 146 20 जुयल 108 57 14 जुवति जुवलिय 179 146 11 जूय जूसण 144 77 18 जूसणा 168 117 2 147 82 1 159 96 16 जोइत जोइस 87 50 जोइसिय जोएइ 110 59 जोएत्ता 110 59 जोग 197 177 जोग 68 37 10 जोगनिरोह 182 13 जोगपडिसलीणया 69 37 6 जोगि 182 7 जोग्ग 111 63 13 जोणि 205 195 3 जोणिय 184 156 4 जोणिया 134 70 19 जोतिस 160 97 15 झाण झाणकोट्ठ झीणोदग झुसित झूसित्ता 40 98 52 19 180 148 15 154 91 7 126 67 8 33 19 / 147 82 6 70 38 2 73 43 10 77 45 13 165 117 21 168 117 2 282 154 22 28 19 2 44 21 4 72 40 67 36 15 176 141 8 150 89 19 194 171 4 177 144 3 87 50 23 120 64 12 22 14 123 64 / झुंजणया मुंजमाण जुजमाण जुंजमाण ठाण ठाण ठाण 196 176 197 178 14 198 180 1 31 19 24 198 182 17 100 52 14 7 161 100 . जुगव . BE FREE ठाणट्ठितिय ठिइक्खय ठिति ठिति ठितिवडिय ठियलेस डमरक डिंबडमर | णंदिघोस 84 47 105 55 23 15 Page #310 -------------------------------------------------------------------------- ________________ 236 श्री औपपातिकसूत्रम् शब्द णंदियावत्त णंदियावत्त गंदीमुह पृष्ठ सूत्र पं. | शब्द 119 64 10 | णाण 88 51 16 | णाणाविह 13 णात णक्ख णाम 32 19 203 192 8 णक्खत्त णगर 25 18 णामकम्म णामधेज्ज णामधेज्ज णामधेय णगर 61 28 पृष्ठ सूत्र पं. / शब्द पृष्ठ सूत्र पं. 55 25 12 | णिसीयति 44 21 9 14 7 9 णिस्संकित . 189 162 7 46 23 3 णीरय 204 194 12 198 182 16 णीव 15 9 22 77 44 3 णीसास 93 51 26 204 193 1 णीहारिम 14 7 8 28 19 2 123 64 3 44 21 4 णेयाउय 140 72 9 णेरइयत्त . 141 73 180 146 1 ण्हाण 188 161 93 51 26 ण्हाण 190 163 204 194 12 ण्हाय 179 145 189 162 7 पहाय 40 20 143 74 5 ण्हाय 99 52 णेमि णगर 61 29 णाय 13 णग्गभाव णच्चंत णमंसति णमंसमाण 190 165 120 64 44 21 132 69 णमो 43 21 णय 5 10 42 णयण तंति तंती 110 125 65 5 46 23 . 6 25 189 162 6 तंदुल तंब 130 152 90 32 19 125 65 82 47 125 65 णयरगुत्तिय णरवति णरवति णरवसभ णरसीह णरिंद णरिंद णवणवमिअ णवणीय णवणीय णालियाखेड्ड णासा णिक्कंकड णिक्कंखित णिक्कोह णिक्खेवण णिगम णिग्गंथ णिग्गंथ णिग्गह णिचय णिजुत्त णिज्जरा णिज्जाहिस्समि णिद्ध णिप्पंक णिम्मल णिम्मल णियल णिवाय णिव्वाघातिम | णिसीइत्ता 56 25 1 46 23 5 123 64 3 138 71 1 तंब तंबपाय , तंबिय तंबुवीणीयपेच्छा तउयपाय 162 105 163 108 22 125 65 42 21 162 105 19 तक्कर 95 51 णाऊण णाग णाग 47 23 125 66 170 120 189 162 5 31 19 23 125 66 21 204 194 12 201 183 2 204 194 12 151 90 22 192 170 23 63 32 15 44 21 10 तच्चित्त 102 52 21 तज्जण 188 161 14 तज्जणा 182 154 26 तज्जातसंसठ्ठचरय 66 34 2 तडितडित 35 19 . 20 तणु 154 91 5 तणु 30 19 19 णाग णाग णागधर Page #311 -------------------------------------------------------------------------- ________________ 237 शब्द पृष्ठं सूत्र पं. शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. 87 50 23 तल तारा तल ततिय 128 68 7 175 140 23 203 192 8 118 63 2 130 69 19 तत्त EE तणुतणु - 204 193 2 तरुण 89 51 11 तारगा तणुयरी 192 19 / तरुणीपडिकम्म 179 146 15 तारय तण्हा 89 13 130 69 19 तारय तण्हा 165 117 21 तल 204 194 10 तण्हा . 210 195 13 89 51 13 तारा 156 93 6 तलभंगय 83 47 10 तारा ततिय 177 144 4 तलभंगय तारागण 147 82 4 तलवर ताल 30 19 24 तलवर . 25 18 11 ताल तलवर- 98 52 20 ताल तत्तिव्वज्झवसाण तलाग 161 99 15 तालणा तदज्झवसिय तलाय 4 1 4 तालयंट तदट्ठोवउत्त तलिण 32 19 18 तालायर तदप्पियकरण 102 तलोवम 19 13 4 तालायर तदुभयारिह 70 39 9 तल्लेस 102 52 21 | तालु तद् 2 1 1 तव 147 82 3 ताव तद्देवसिय . 25 16 7 तवणिज्ज 29 19 18. तावस तब्भावणाभाविय 102 52 22 तवणिज्ज 30. 19 24 तम 114 63 तवणिज्ज 82 47 19 तिक्खुत्तो तमाल तवस्सि 73 41 3 तिक्खुत्तो तम्मण 102 52 तवारिह 70 39 10 तिग. तय * 157 94 तवोकम्म 175 140 19 तिग तया 111 63 तवोकम्म 184 157 13 तिघरंतरिय तयामंत 10 5 तवोकम्म तिणिस तयाहार 157 94 तवोविहाण 62 30 18 तिण्ण तरंग 34 19 तस्स तिण्ण तरंग 78 46 तहारूव 182 151 4 तित्थकर तरंगहत्थ 116 63 ताडण 188 161 14 तित्थगर तरमल्लि 121 64 26 19 13 तित्थगर तरु 152 90 18 44 21 1 तित्थगर तरुण / 34 19 19 | तायत्तीस 88 51 12 तित्थगर 89 51 13 182 154 26 126 67 126 67 5 4 1 30 19 24 157 94 16 157 94 84 47 102 52 43 21 तिक्खुत्त 96 52 184 158 20 123 64 2 27 19 44 21 ताण 18 ताण 41 20 43 21 96 52 Page #312 -------------------------------------------------------------------------- ________________ 238 श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. तुंग 206 195 9. 63 32 11 55 25 13 तुडिग PER 136 71 . 11 198 182 17 45 22 12 तुडिय तुडिय तुडिय | तुडिय तेल्ल . Handlauludlane शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द तित्थाभिसेय 161 98 5 80 46 7 तेत्तीस तिदंडय 166 117 11 82 47 17 तेमासिय तिप्पणया ___74 43 2 तुंबवीणित 8 2 19 तेयंसि तिप्पणिज्ज 111 63 तुंबवीणिय तेयंसि तिभाग 206 195 तुट्ठ 40 20 1 तिमास 47 23 163 108 तिमासिय 51 24 तुडिय 130 69 19 तिय 42 21 तिय 127 68 तिय 131 69 17 तिरिक्ख 184 156 4 | तुडिय तेयलेस्स तिरिक्खजोणिणी 138 71 3 तेरासिय तिरिय 76 44 तुयट्टण 72 40 तेल्ल तिरियक्खेवण 198 180 3 तुयढेज्ज 198 180 तिरीड 90 51 23 तुरग 121 64 18 तेल्लापूत तिलग 19 13 तोण तिलग 19 तोमर तिलय तुरग तोयपट्ठ * तिवई तुरिय तोरण तिवलीय तुरुक्क 117 63 तोरण तिवास तुरुक्क 131 69 त्तिभाग तिव्व तुरुक्क स्थिमिय तिब्बखिसण तुल्ल 34 19 थंभणया तिव्वच्छाय तुसार 204 194 तिब्बोभास 94 51 थंभिय तिसर तूणइल्ल थण तिसरय तूणइल्ल थण तिहि 179 145 2 तूणइल्लपेच्छा 162 102 8 थलयर 7 2 14 थवइय 122 64 19 19 13 7 थारुणिया 30 19 21 | तेणाणुबंधि 74 43 3 / / 147 82 5 185 160 24 155 92 7 156 93 9 192 170 16 123 64 6 124 64 7 16 तुरग तुरग 78 206 195 162 थंभित तुसार तीसे 23 15 95 51 184 156 5 12 5. 5 134 70 157 94 11 188 161 10 तूल EE थालइ Page #313 -------------------------------------------------------------------------- ________________ 239 शब्द शब्द पृष्ठ सूत्र 121 64 164 111 पं. 17 दसण दंसणविणय दंसणिय थासग " थिमिउदय थिर थिल्लि थिल्लि थिल्लि थूभिया दक्ख दक्खिण 100 52 2 . 161 100 23 188 161 5 203 192 13 दग . थूलगपाणाइवाय 41 115 दड्ढ दंडणायग दंडलक्खण दंडाइय दद पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. 98 52 22 दयपत्त 21 14 2 71 40 1 दरित 177 144 4 दरिसणावरणिज्ज 77 44 2 111 63 18 दरिसणिज्ज 14 7 10 157 94 12 दरिसणिज्ज 19 13 4 दरिसणिज्ज 194 13 204 194 10 दरिसणिज्ज 6 1 15 78 46 14 दरिसणिज्ज 94 51 1 दलइत्त 180 147 10 146 12 दलइत्ता 105 54 16 19 22 दलइत्ता 44 21 11 82 47 19 दलइस्संति 180 147 10 201 184 26 दलयइ 105 54 16 152 90 16 दलयति 44 21 176 142 22 | दव 120 64 12 5 1 14 | दव 14 86 49 5 177 144 8 दवग्गि 152 90 180- 147 7 / | दव्व 61 28 2 179 145 1 / दब्वतो 61 28 179 146 दव्वविउस्सग्ग दव्वाभिग्गहचरय 65 34 180 148 11 / दव्वोमोदरिया दस 83 47 11 88 51 15 दसण 151 90 24 155 92 6 दसणहं 40 दसदसमिअ 119 64 दसमभत्त 63 32 17 12 7 दसमुद्दियाणंतय 163 108 20 34 19 20 दहिवन्न 15 9 21 111 63 दाइज्जमाण 130 69 16 134 70 20 | दाण 161 98 5 182 151 4 दग . दगमट्टिय दगरय 115 दगरय 195 174, 4 25 18 11 दड्ढग. 179 146 18 68 36 1 120 64 11 दढपइण्ण 122 64 19 दढपइण्ण 122 64 दढपइन्न 30 19 दढपइन्न 56 25 दढपइन्न 82 47 दढापइण्ण 162 105 23 दद्दर 157 94 11 / दद्दर 150 89 14 दधि 167 117 2 दधि 177 143 2 दप्पण 182 153 11 दप्पण 207 195 18 दप्पण 44 21 2 दप्पणिज्ज 55 25 12 | दमिली दढ 982 दंतपाय दंतुक्खलिय दंस दसण दसण दंसण दसण दसण Page #314 -------------------------------------------------------------------------- ________________ 240 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. दाम दाम 126 67 2 दिवस 94 51 16 / दिवायर 89 51 19 दिव्व 179 145 2 51 11 94 51 दायंता श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. / दुचिण्ण 139 71 23 दुद्धरिस . 60 27 5 दुपडोयार 98 52 दुपय 137 71 21 दुब्बल 21 14 दुब्भिक्ख 152 90 21 दुभिक्ख 22 14 / दुभागपत्तोमोदरिय 64 33 दुभिक्ख दार दिसा 189 162 10 5 1 14 दार दारग 176 142 21 दिसा दिसाकुमार दिसापोक्खि दिसिवय दिसीभाय दीणारमालिया दीव 85 48 157 94 144 77 दारय दारुपाय दुमास दारुय दालिम दालिम दुवार दीव 177 143 2 162 105 25 123 64 3 15 9 22 29 19 18 176 141 11 21 14 8 176 141 11 21 14 8 10 5 17 दुवार / दुवालसंगि दास दीव 1 192 170 26 19 44 21 85 48 111 63 159 96 4723 8 170 120 21 189 162 10 57 26 203 192 13 64 33 12 47 23 9 39 19 9 दास दीव दुवालस दुवालस दीवणिज्ज दीवायण दुवास दीह 20 14 दूइज्जमाण दूइज्जमाण 41 20 20. दासी दासी दाहिण दिट्ठलाभिय दिणकर दिण्ण दित्त दित्त 45 22 12 206 195 32 19 61 28 165 116 125 65 5 दीहकाल दीहमद्ध दीहिय दीहिय 161 99 दूत , दूतिज्जत दूरुढे दूरूढ दूसरयण दित्त दित्त 176 141 9 21 14 6 दुंदुभि दुंदुभि दुक्ख 118 63 5 . 119 64 9 113 63 2 12868 7 136 71 1 138 71 4 15088 7 189 162. 5 189 162 6 76 44 25 126 67 136 71 140 72 197 177 61 29 78 46 94 51 2 184 158 20 दुक्ख दुक्ख दुक्ख दिन्न दिपंत दिप्पंत दिवस 118 63 2 94 51 19 177 144 3 दुगुल्ल | दुघरंतरिय Page #315 -------------------------------------------------------------------------- ________________ 241 शब्द देवकिब्बिसिय देवकुल देवकुल देवगुत्त देवत्त धंत पृष्ठ सूत्र पं. 102 52 23 166 117 22 44 21 7 187 161 187 161 2 189 163 धण “पृष्ठ सूत्र पं. शब्द 183 155 18 / दोस 131 69 17 दोस 69 37 159 96 19 141 72 4 धण 175 139 10 138 71 4 176 141 धणिय 141 72 4 धणु. 170 120 धणु 170 120 13 धणुव्वेय 41 20 देवय धण देवलोग देवलोग देवलोय 44 21 पृष्ठ सूत्र पं. | शब्द 138 71 8 धम्माणुराग 28 19 18 धम्मायरिय धम्मायरिय धम्मिट्ठ 176 141 10 धम्मिय धम्मिय 46 23 5 धम्मिय 80 46 6 धम्मोवदेसक 206 195 9 धम्मोवदेसग 5 1 12 179 146 21 धरच्छ 128 68 1 188 161 8 धरणि 46 23 5 धरिज्जमाण 157 94 13 धरिज्जमाण धरिसण 143 75 .22 161 98 5 धवल 176 142 22 धवल देवा धर धन धरण देवाणुप्पित देवाणुप्पिय देवाणुप्पिय देवाणुप्पिय धन 166 117 44 21 92 51 128 68 43 21 116 63 126 67 78 46 15 9 118 63 122 64 धमग 201 धम्म 11 धम्म धव 21 23 15 131 69 15 8 207 195 17 162 104 धम्म धम्म . . धम्म धवल धम्म धवल 74 43 14 धवल धवल 6 . . . धवल धाई देसकहा देसकालनुया देसभाय देसावगासिय देसेभाग देहधारि दोकिरिय दोणमुह दोमासिअ दोमासिय दोवारिय दोस. श्री औप. 31 धाउरत्त धम्मकहा धम्मक्खाइ 187 161 2 33 19 धम्मचिंतकअविरुद्ध 156 93 7 185 160 धम्मज्झय 39 19 6 129 68 धम्मपलज्जण 187 161 3 24 20 धम्मपलोइ 187 161 3 63 32 11 धम्मवर 44 21 1 25 18 12 धम्मसमुदायार 187 161 3 114 63 23 | धम्माणुय 187 161 2 धाउरत्त 90 51 93 51 27 177 144 10 163 107 16 166 117 13 114 63 24 160 97 109 58 111 62 धाडण धारग धारिणि धारिणि Page #316 -------------------------------------------------------------------------- ________________ 242 शब्द धारिणि धारिणी धारिणी धावण धिति धुयकेसमंसुलोम धुर धूमकेतु श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. . शब्द पृष्ठ सूत्र पं. पृष्ठ सूत्र पं. 146 81 16 नच्चंत 116 63 24 नयरी 7 2 14 नच्चण 159 95 2 नर 94 51 14 नच्चणरति 86 49 6 नरग 138 71 2 121 64 16 / नट्ट 179 146 10 नरपवर 21 14 4 नट्ट 180 148 13 नरवइ नट्टग 4 1 2 नरवामा 10 5 16 नट्टग 8 2 18 नलवण 57 26 नट्टपेच्छा 162 102 5 नलिण 181 150 नड नलिणहत्थग . .18 12 11 नड नलिणि नडपेच्छा 162 102 5 नवंग 180 148 12 नत्थिभाव 139 71 22 | नव 11 5 16. नमंसण 97 52 20 / नव नमसमाण ___ 102 52 2 नवणिय 155 92 7 नमसमाण 84 नवणीत 156 93 9 91 51 नमंसमाणी 135 70 15 नवत्थणिय 136 71 11 121 64 नमसमाणी 95 51 24 नह 155 92 5 127 68 . 12 नमंसित्ता 44 21 9 नाइ 181 150 15 नमो 166 117 20 नाग 128 68 7 128 68 5 नय 56 25 3 नागपति / नयण 130 69 नागफड धूविया धोत धोत धोय धोय धोरण नंगलिय नंदणवण नंदा नंदियावत्त नंदिरुक्ख नयण नागलया नयण नाण 182 153 11 207 195 18 नक्क नयण नाण नक्खत्त नयण नाण 151 90 22 175 140 23 179 145 2 129 68 13 नक्खत्त नयण नगर 19 13 3 नगरमाण नाणविणय 70 40 21 नाणा 182 154 25 नाणावरणिज्ज 77 44 2 | नाणाविह नाणाविह 163 107 15 नयणकिइ नयरी नयरी | नयरी नग्गइ 159 96 21 20 14 39 19 21 9 नग्गभाव 182 154 23 Page #317 -------------------------------------------------------------------------- ________________ 243 पृष्ठ सूत्र पं. 2 22 पृष्ठ सूत्र पं. शब्द 61 29 18 निद्धोभास निन्हग 29 19 15 / निन्हग निष्पंक निष्पकंप 56 25 2 निब्भय 146 20 निभ 170 120 16 निम्मज्जग 10 4 185 160 185 160 17 12 80 46 81 46 29 नाम 157 निम्मल 17 12 192 169 3 193 170 5 निम्मल निम्मल निम्मल नासा निम्मल 47 शब्द __ पृष्ठ सूत्र पं. | शब्द नात . 98 52 18 निग्घाय नाति 155 92 4 निघस नाभि 34 19 20 निचिय नाम निच्चं नाम 194 171 3 निच्च नाम निच्छय नाम 20 14 21 निजुद्ध निज्जर नाम 7 2 14 निज्जर नामधेज्ज 177 144 6 निज्जरा नायग 67 5 निज्जरा नारय निजाणमग्ग निज्जिय निंदणा 182 154 25 निज्जीव 115 63 25 निज्जुत्त निउण निहित निउण | निठुर निउण 94 51. 20 निडाल निकाय निदाण निकुरुंन 29 29 निद्धत निक्कंकडच्छाय निद्धत निक्खित्तउक्खित्तचरय 65 34 निद्धत निक्खित्तचरय 65 34 निद्ध निगरित निद्ध निगुरंब निद्ध निग्गंथ निद्धकेस निग्गंथ 145 79 14 | निद्धघण निग्गंथ 189 162 7 निद्धच्छाय निग्गंथ 48 24 2 निद्भूम निग्धंटु 160 97 13 | निद्भूय निउण 180 146 2 85 48 15 183 2 / निम्मल निम्मल निम्मल निम्माण निम्माय नियग नियग नियग नियग नियम निरंगण 143 74 135 70 155 92 4 181 150 99 52 24 56 25 59 21 81 28 19 17 60 27 1 60 27 182 153 11 140 72 8 46 22 निरंतर निरवकंख 19 13 3 | निरातंक निरालंबण 35 19 20 निरालय निरावरण Page #318 -------------------------------------------------------------------------- ________________ 244 शब्द पृष्ठ सूत्र पं. शब्द निरंभइ पंच निस्सास निहय 28 19 निहय निहूय नीणेइ पंचम 91 श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 28 19 17 / 24 25 22 21 14 9 पंचग्गि 157 94 22 14 19 पंचधणुसय 202 187 10 81 46 160 97 109 59 21 पंचमासिय 63 32 109 59 21 पंचराइय 61 17 12 पंचवण्णगा 201 183 2 पंचाणुव्वइय 145 78 10 41 पंचिंदिय . . 176 143 पंचिंदिय 198 182 7 82 47 15 | पंचिदियवह 141 पंचेंदिय 23 15 19 13 पंच्चक्खर पंजलिउड 132 69 11 136 71 16. पंजलिकड 84 47 22 138 71 पंडग 150 87 पंडिय 51 9 नीणेत्ता नीरय नीरय नील नील नील नीलच्छाय नीलुप्पल नीलोभास नीहारि नेरइय नेरइय नेरइय पपवर 182 8 निरुवद्दव निरुवम 28 19 निरुवलेव निरुवलेव 59 27 1 निरुवलेव 60 27 निरुवहय 116 63 निरुवहय निरुवहय निरूत्त 160 97 निरेयण 201 183 2 निरोयय निल्लोभ 143 74 निवेदेज्जासि 44 निवेदेति 25 16 43 21 निवेसेत्ता निव्वण 29 19 निव्वत्त 177 144 5 निव्याघात 178 144 2 निव्वाघाय 182 153 11 निव्वाणमग्ग 140 72 9 निव्वात 178 144 2 निव्वीतिय 67 निबुत 4 निव्वुय निव्वेयणी निसग्गरुइ निसीएज्ज 198 180 2 निसीयण 72 40 4 10 4 . . . निवेसेइ 76 44 नेल 29 19 . . . पड़ 91 51 पंडुर 67 36 . नेवत्थ नेवत्थ नेसज्जिय नोवलिप्पइ पंक पंक 44 21 1 181 150 पंडुर 150 89 15 पंताहार 155 92 6 पइट्ठा 181 150 12 पइट्ठा 181 150 पइन्ना 152 90 17 पइसेज्ज 8 2 2 | पउंजमाण 177 144 10 | पउट्ठ पंक 176 142 22 पंकोसन्नग पंचंगुलि | पंच 120 64 14 31 19 24 Page #319 -------------------------------------------------------------------------- ________________ 245 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 150 10 पउम 16 11 7 पडबुद्धी पडल पउर्तिवाउय 104 53 1 पच्चक्खाण 175 140 19 पज्जुवासणा 102 52 3 पउम पच्चक्खाय 84 23 पट्टण 129 68 14 19 16 पच्चक्खाय 167 117 पट्टणा 81 46 19 पउमलय पच्चणुब्भवमाणी पडउत्तरिज्ज 134 70 6 पउमलया . पच्चप्पिणति 108 57 पडग्ग 47 23 6 पउमहत्थग 18 12 10 पच्चप्पिणाहि 106 55 48 24 7 पउर 176 141 पच्चप्पिणेज्ज 198 180 114 63 24 पउर 21 14 पच्चामित्त 21 14 पडह पऊसिया 134 70 पच्चायंति 139 71 पडागाइपडाग पएस 207 195 पच्चावडंत 116 63 पडिंसुआ 131 69 पएसघण 205 195 पच्चुनमति 43 21 पडिकप्पेति 108 57 16 पओग 21 14 पच्चुत्रमित्ता पडिकप्पेत्ता पओयलट्ठि 110 - 59 5 | पच्चुवेक्खइ 110 59 पडिकप्पेहि 105 55 18 पकड्ढिज्जमाण 39 19 7 पच्चुवेक्खेइ पडिक्कंत 168 117 पकामरसभोइ 64 33. 18 पच्चुवेक्खेत्ता पडिक्कंत 183 155 17 पक्कणी 134 70 20 पच्चुवेक्खेत्ता पडिक्कमणारिह 70 पक्खंदोलग 152 90 19 पच्चोणिवयंत 78 पडिग्गह 172 120 3 पक्खालण 164 111 13 पच्चोरुभंति 135 पडिग्गह 189 162 12 पक्खालणट्ठाय 174 137 28 पच्चोरुभित्ता पडिचार 179 146 19 पक्खालिय१६१ 98 | पच्चोरुहति ___42 21 11 पडिच्छमाण पक्खि 137 71 21 पच्चोरुहित्ता 42 21 पडिच्छय पक्खुभित 78 46 8 पच्छय 108 57 पडिच्छिय पगइविणीतत 142 73 पच्छिम 116 63 21 पडिच्छिय 132 69 12 पगतिभद्दया 142 73 1 पज्जत्तग 184 156 4 पडिणिय 183 155 13 पगिज्झिय 169 119 15 पज्जत्तग 198 182 7 पडिदुवार पग्गहित 126 67 1 पज्जवसाण पडिनिक्खमइ 40 20 पग्गहिय 62 29 1 पज्जुवासंति 84 47 22 पडिनिक्खमित्ता 40 20 पचलित 42 21 9 पज्जुवासंति 85 48 16 पडिनियत्तति 197 177 पचलिय 92 51 22 पज्जुवासणया 71 40 6 पडिपुच्छंति 77 45 पच्चक्खाण 172 120 5 | पज्जुवासणया 97 52 21 | पडिपुच्छण 97 52 135 70 Page #320 -------------------------------------------------------------------------- ________________ 246 श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. . . . पडिपुन्न शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पडिपुच्छणा 73 42 9 / पडिसंसाहणया 71 40 6 पत्त पडिपुण्ण 176 143 23 | पडिसाहरइ 195 174 6 / पत्त पडिपुण्ण 192 170 17 पडिसाहरति 43 21 9 पत्तच्छेज्ज पडिपुण्ण 21 14 8 पडिसाहरित्ता 43 21 9 पत्तट्ठ पडिपुन्न 140 72 9 पडीण 10 5 16 पत्तणिकर पडिपुत्र 177 143 1 पढम 177 144 3 पत्तमंत पढ़म 198 182 8 पत्तल पडिपुन्न पढम पत्तल पडिपुन्न पणग पत्ता पडिपुन्न पणत पत्ताहार पडिपुन्न पणतीस 19 2 पत्तोमोदरिय पडिबंध 61 28 पणमिय 12 56 पत्थय पडिबोधित 180 148 पणयालीस 203 192 14 पत्थर पडिमट्ठाइ 67 36 पणव 126 67 8 | पत्थित पडिमा 51 24 पणवत्रिय 'पत्थेंति पडियग पणियगिह 104 53 पडियय 152 90 पणियगिह 69 पधारिज्जा पडियाइक्खिय 166 117 पणियसाला 104 53 5 पधोत पडिरूव 14 7 पणियसाला 69 37 17 | पब्भ . पडिरूव 19 13 4 पणियावण 6 1 12 पभा पडिरूव 204 194 पणीतरसपरिच्चाय 67 35 6 / पभाकर पडिरूव 6 1 15 पण्णत्त पभाय पडिलाभेमाण 189 162 13 पण्णत्त पभासेमाण पडिलाभेमाणे 172 पण्णत्त 71 40 8 पडिवज्जइ 198 182 पण्णवेमाण 161 98 पमाण पडिवन्न 198 182 पण्हविया पमाण पडिविसज्जेहिंति 180 147 पतिट्ठावय 37 पमाण पडिवूह 179 146 18 10 5 18 पमाणपत्त पडिसलीणता 63 31 2 157 94 15 पमाय पडिसलीणया 68 37 9 | पत्त 189 162 15 पमुइय 48 24 5 .. 49 24 3 180 146 1 111 63 18 19 13 2 10 5 30 19 20 82 47 16 203 192 18 157 94 15 64 33 15 164 111 9 78 46 12 134 70 22 41 20 15 . . . . 86 49 152 10 पदेस ___, 131 . . . 71 99 52 94 51 84 47 114 63 45 22 10 84 47 18 170 120 13 177 23 15 29 19 20 64 33 17 174 136 16 पभु पत्त Page #321 -------------------------------------------------------------------------- ________________ 247 141 11 77 शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. पमुदित 34 19 21 परिकम्म 68 36 2 परिताविय 155 92 6 पम्ह 14782 3 परिकहिलं 209 1958 / परिपूय 164 111 11 पम्हल 63 1 परिकिलेस 188 161 14 परिभव 78 46 11 पयइ 154 91 5 परिक्खित्त 177 144 12 परिभवणा 182 154 26 पयण 188 161 13 परिक्खित्त 5 1 13 परिभुज्जमाण 177 144 13 पयरग परिगत 114 63 21 परिमंडल 114 63 23 पयलिय 114 63 21 परिग्गह. 138 71 7 परिमंडिय 121 64 18 पयाणुसारि 48 24 7 परिग्गह 139 71 21 परिमंडिय पयाता परिग्गह 144 76 3 परिमद्दण 111 63 18 पयावण परिग्गह 167 117 3 परिमद्दण 111 63 19 पयाहिणावत्त 29 19 परिग्गहिय 175 139 10 परिमितपिंडवातिय 66 34 पयाहिणावत्त परिघोलमाण 53 11 | परिमिय 23 15 पयोग परिचत्त 92 7 परियति पयोधर 110 59 5 परिचिय 116 63 25 परियट्टणा 73 42 परक्कम . 151 89.8 परिचुंबिज्जमाण 177 144 17 | परियाग 165 114 5 परघर परिच्छेय परियाग 190 166 17 परघरप्पवेस 182 परिजण परियाय 47 23 7 परछंदाणुवत्तिय 72 40 8 परिजुसिय 73 135 70 परपरिवाइय 185 159 11 परिट्ठावणिय 58 परियाल परपरिवाय 138 71 8 परिणत परियाल 99 52 24 परमट्ठ 189 162 9 परिणमइ 137 71 परियाव 150 89 15 परमसोमणस्सिय 40 20 / परिणय 180 148 परियावणकर 71 40 20 परमहंस 159 96 16 परिणाम 137 71 22 परिरंगिज्जमाण 178 144 1 परलोग 151 89 परिणाम 152 90 21 परिरय 203 192 16 परलोग 61 29 परिणाम 184 156 6 परिलिंत परवातिपमद्दण परिणाम 28 19 16 परिवंदिज्जमाण 177 144 16 परवाय परिणिव्वाण 138 71 परिवच्छिय 107 57 8 पराइय 14 20 परिणिव्य 138 71 5 परिवड्ढिस्सति 178 144 2 परासर 159 96 18 परिणेब्वाइ 197 177 10 परिवत्त 80 46 5 परिअट्टय 37 19 1 परिणेव्वायति 140 72 11 परिवसइ 20 14 21 - 189 162 10 154 24 परियाल Page #322 -------------------------------------------------------------------------- ________________ 248 श्री औपपातिकसूत्रम् शब्द शब्द पृष्ठ सूत्र पं... शब्द पृष्ठ सूत्र पं. परिवायग पलंबमाण पलंबवण 161 परिव्वाय परिव्वाय परिव्वायग परिव्वायय परिव्वायय पल पृष्ठ सूत्र पं. 165 115 9 159 96 98 5 166 117 22 167 117 1 169 118 136 71 157 94 पवाल पवाल पवालमंत पविइन्न 84 47 14 28 19 17 32 19 17 30 19 21 .82 47 17 10 5 14 6 1 12 166 117 12 / 163 108 22 25 17 9 25 16 7 पलिउच्छूढ पलिच्छन्न पल्लंघण पल्लंघेज्ज पवित्तए 72 40 5 198 180 2 परिस पल्लव 116 63 88 51 पल्हायणिज्ज पल्हायणिज्ज पवंच 188 161 6 PP पवक 112 63 80 46 111 63 16 128 68 2 205 195 4 4 1 3 8 2 18 162 102 7 108 57 15 85 48 पवित्तय पवित्तिवाउअ पवित्तिवाउय पवित्तिवाउय पवित्थर पविमोयण | पवीजित पवीणेति / पवीणेत्ता पवेसि पव्वइय पव्वइहिति पव्वहणा परिसडिय परिसर परिसा परिस्संत परिस्सम परिहत्थ परिहायमाणी परिहारविसुद्धि परिहिंडमाण परिहिय परिहिय परिहीण परिहीण 1 पवग पवगपेच्छा पवण पवणथणिय 126 67 109 59 22 109 59 22 172 120 1 , . 46 23 3 182 151 5 182 154 26 78 46 8 102 52 4. पवणाहय 25 16 7 पवत्ति पवत्तिवाउय पसंग पवयण पसंत 40 20 83 47 198 182 11 198 1828 92 51 168 117 155 92 5 161 98 185 160 24 37 19 1 परिहेरग पवयण | पसंत पवर पसढिल 22 14 21 90 51 23 184 156 6 23 15 12 पवर 40 20 4 परीसह परूढ परूवेमाण पलंब पसत्थ पवर पसत्थ पवरमल्ल 84 47 14 / पसत्थ पलंब पवहण पलंब पवहण पलंब 107 57 119 64 92 51 134 70 42 21 पवा 100 52 2 . पसत्थ 161 100 23 पसत्थ 131 69 17 69 37 16 पसत्थकायविणय 72 40 12 5 1 | पसत्थमणविणय 71 40 18 पसत्थ पलंबमाण 6 पवा पलंबमाण | पवाल Page #323 -------------------------------------------------------------------------- ________________ शब्द पसत्यार पसत्थार पसरिय 55 20 पृष्ठ सूत्र पं. | शब्द 46 23 3 / पागडभाव 98 52 19 पागार पाडियक्क पाडिहारिय 57 26 पाडिहारिय 145 79 पाडिहारिय 137 71 पाडिहेर. 78 46 22 14 119 64 172 120 4 पसासेमाणे पसिण पसिणा पसु पसु पाण पहकर पाण पहकर पाण पाय पहट्ठ 29 19 पाण पाय पहरण पाण पहरण 108 57 13 123 64. 6 46 23 5 पाण पहाण पाण 249 पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 59 27 3 पाद 189 162 12 पाद 23 पादपीढ पादपीढ 189 162 13 पादव 15 8 2 198 180 3 पादुप्पभात 45 22 9 पामिच्च 173 134 17 167 197 8 पामोक्ख 105 55 19 168 117 2 पामोक्ख 109 58 15 172 120 3 174 137 28 176 141 11 176 143 24 180 1478 / पाय 69 37 13 181 149 5 पायच्छित्त 179 145 3 189 162 12 पायच्छित्त 70 38 2 204 193 4 / पायच्छित्त 99 52 150 87 3 पायजालघंटिया 92 51 88 51 11 पायत्त 119 64 203 192 11 पायत्ताणीय 124 64 8 179 146 12 पायदद्दर 100 52 5 138 71 6 | पायपुंछण 172 120 3 139 71 20 10 5 13 144 76 2 पायाल 189 163 22 पारंचियारिह 70 39 176 143 24 पारग 160 97 पारगामि 61 29 पारसी 134 70 134 70 पालंब 163 108 32 19 19 / पालंब 42 21 164 111 13 | पालंब पाण 12565 पाणघाति पहाण पहारेत्थ पहीण पहेलिय 140 72 पाणत पाणय 179 146 13 105 55 22 पहेसु पाणविहि पाईण पाणाइवाय पाउग 10. 5 16 165 114 6 198 182 13 पाणाइवाय पायव पाउणइ पाणाइवाय 78 पाउत्त 92 51 15 पाणाइवाय पाणि पाउन्भवित्था पाउन्भवित्था पाणि पाउया पाउया पाणि पाणि पाणिपाद पाणिलेहा 69 37 पालंब पाओवगमण पाओवगय पाओवगय श्री औप. 32 166 117 168 117 3 3 पाद Page #324 -------------------------------------------------------------------------- ________________ 250 श्री औपपातिकसूत्रम् शब्द पालंब पीण पालग पिडिय पीण पालयाहि पालेहि ब पाव पाव पाव 105 54 पावकम्म पावकम्मोवएस पावय पीवर पावयण पावयण पावयण पावयण पुंज पावयण पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. . | शब्द पृष्ठ सूत्र पं. 99 52 5 पिंडिम 14 7 8 30 19 19 . 29 19 15 पीण ___31 19 24 129 68 155 92 3 33 19 21 128 68 154 91 6 पीणणिज्ज 111 63 14 137 71 21 14 2 पीतिगम 88 51 139 71 पिट्टण 188161 14 पीतिदाण 44 21 189 162 4 पिट्ठतरोरुपरिणय 28 19 16 | पीतीदाण 148 84 23 पिणद्ध 108 57 14 | पीतीदाण 180 147 10 पिणिद्धित्तए 163 पीलितग 152 90 2 139 71 पिता 138 71 140 72 पित्तिय 167 117 पीवर 32 19 18 145 79 14 पिबिइत्तए 164 111 12 पीहंति 41 20 15 189 162 6 पियंगु पुंछण 189 162 12 189 162 7 127 68 13 8 2 4 56 25 167 117 21 | पुंडरीय 43 21 21 120 64 पिय 143 2 पुंडरीयहत्थग 18 12 11 पियदंसण 23 15 12 पुक्खरगत . 179 146 10 44 21 पियदंसण पुक्खरपत्त 60 27 1 179 146 11 पियय पुक्खरिणि 58 27 15 | पुच्छियट्ठ 189 162 8 131 69 पिव 27 1 | पुट्ठ 207 195 15 14 7 पिवास पुट्ठलाभिय 66 34 3 204 194 पिवासा 167 117 94 51 16 पिसाय पुढविसिलापट्टय 18 .13 22 173 134 18 120 64 9 पुणब्भव 205 195 4 114 63 19 172 120 4 पुणरवि 116 63 2 134 70 5 189 162 13 पुण्ण 136 71 14 13 6 2 198 180 4 पुण्ण 137 79 . 23 120 64 11 / E9 37 पुण्ण 189 162 4 12 5 4 | पीढमद्द 25 18 12 | पुण्णभद्द 39 19 10 पास पास पासइ पासग पासवण पिया पासाद पासादीय पासादीय पासादीय पाहुणग पिंगल पिंगल पिंगलक्खग पिंछि पिंडि Page #325 -------------------------------------------------------------------------- ________________ पृष्ठ सूत्र पं. पूसमाणव शब्द पुण्णभद्द पुण्णभद्द पुण्णभद्द पुण्णमासिणी पुत्त 127 68 133 70 13 24 पेज्ज पुनकलस पेज्ज 6 1 130 69 12 138 71 7 167 117 22 189 162 8 114 63 21 93 51 27 पुत्रभद्द पुनभद्द 104 53 21 14 पेरंत पुनभद्द पुनभद्द पुनभद्द पुष्फ पुष्फ पुष्फ पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. | | शब्द 44 21 13 | पुरिसआसीविस 21 14 5 पुरिसक्कार 151 89 7 पूसमाणव 9 3 3 | पुरिसपोंडरीय 21 14 5 पेच्छंता 189 162 10 | पुरिसलक्खण 179 146 16 / पेच्छणिज्ज 179 146 16 25 18 10 पुरिसवग्घ 21 14 5 पेच्छिज्जमाण 139 71 24 पुरिसवर 21 14 4 119 64 11 | पुरिसवरगंधहत्थी 43 21 21 100 52 7 पुरिसवरपुंडरीय 26 पुरिससीह 41 20 पुरिससीह 26 19 12 पेलव पुरिससीह 43 21 21 पेसुन 14 | परिसत्तम 43 21 21 पोंडरिय पुरिसोत्तम 26 19 12 पोंडरीय पुरिसोत्तम 96 52 20 पोक्खरणि 157 94 15 पुरोवय पोग्गल 180 147 8 पुरोहिय पोग्गल पुलंपुल पोत्तिय पुलग पोत्थय 134 70 20 पोराण 121 64 15 पोरेकव्व पुव्व 202 188 15 पोरेवच्च पुवकम्म 191 167 1 पोस 157 94 15 पुव्वजातिसरण 184 156 8 पोसह 63 21 | पुवपुरिस 7 2 15 पोसह पुवरइय 198 182 15 पोसहोववास पुहत्तवियक्क 75 43 6 पोसहोववास 31 19 25 पूइयकम्म 173 134 16 पोसहोववास 165 115 11 161 98 8 प्पमद्दि 119 64 16 पूयण 98 52 21 / प्वाल 43 21 21 164 109 1 | प्पवेस 181 150 11 30 19 20 161 99 16 192 169 3 193 170 2 157 94 11 120 64 9 पुष्क 21 14 4 पुष्फ पुष्फ पुलिंदी पुलित पुष्फग पुष्फपगास पुष्फपूरग पुप्फमंत पुष्पाहार पुष्फोदय पुरत्थाभिमुह पुरत्थाभिमुह पुरवर पुरिमताल पुरिस पुरिस 179 146 11 129 68 14 28 19 16 172 120 2 189 162 11 144 77 17 पूय 175 140 19 180 148 15 188 161 9 189 162 10 | पूरिम Page #326 -------------------------------------------------------------------------- ________________ 252 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द प्पवेसिय 68 37 | बद्ध पृष्ठ सूत्र पं. 107 57 9 107 57 9 172 120 बद्ध प्पसाह फड्डाफड्डि 69 37 बद्धखंध 10 5 पृष्ठ सूत्र पं. | शब्द फासिंदिय फासुय फासुय फिडिय 188 161 15 190 163 5 फुड फुल्लग फणस 46 23 बद्धग फरिस फरिस फरिस 136 71 13 192 169 3 बद्धमाण बब्बरिया बरहिण 151 90 133 70 134 70 24 18 . 92 फरुस फुल्लुप्पल 45 22 बल फरुस फुसइ फुसति फल फल फल 139 71 23 157 94 16 174 135 2 120 64 9 172 120 4 198 180 4 फलग फु संतु फेण फेण फेण फोडेमाण 78 फलग फलग . . . . . . . . 100 52 159 96 138 71 .2 21 14 9 105 55 162 101 179 145 3 40 20 3 114 63 24 7 2 14 119 64 16 15 8 1 176 141 10 176 143 23 21 14 8 46 23 फलग फलमंत फलह फलहक 139 71 बलदेव 207 195 17 / | बलवं 168 117 1 बलवाउ 30 19 बलाभिओगेण बलिकम्म 82 47 बलिकम्म बहल 137 71 बहीया , 170 120 16 188 161 1 189 162 4 78 46 9 194 171 4 203 192 10 56 25 3 88 51 बहुउदग 150 89 182 154 बहुजायरूव 160 97 बहुदोस 168 117 बहुधण 176 140 2 बहुपसन्न 123 64 6 बहुमाण 189 162 1 182 154 24 189 162 13 157 94 15 फलहक बंध फलाहार बंधण बंभ बंभ 170 120 21 फलिय फलिह फलिह फलिह फलिहा बंभ . बहुजण बंभचेरवास बंभचेरवास फाणिय बंभनय . . 159. 96 21 14 21 14 7 74 43 4 21 14. 7 164 111 11 21 14 1 फालियग फास 19 13 7 बंभलोग बंभलोय बत्तीस फास 192 169 5 Page #327 -------------------------------------------------------------------------- ________________ शब्द पृष्ठ सूत्र पं. शब्द 23 बहुरय बहुल बहसम बुज्झइ बुज्झिहिति बुद्ध बारसभत्त बुद्ध बालतवोकम्म बुद्ध बुब्बुय बुह. बालभाव बालविहवा बालवीयण बावत्तरि बावत्तरि बोंडय बाहल्ल बोंदि बाहिर बोंदी भत्त बोल बाहिर बाहिरिया बाहु बोहअ बोहय बाहु पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. 197 177 भड 98 52 19 182 151 4 भणित 180 148 14 27 19 भणित 94 51 20 भणिय 23 15 14 भणियब्व 16 10 4 भति 104 53 2 भति 25 17 8 भत्त 104 53 2 भत्त 168 117 2 भत्त 173 134 17 205 195 7 भत्त 176 141 11 25 17 8 100 52 4 भत्तकहा 162 104 16 भत्तपच्चक्खाण 63 32 14 27 19 भत्तपच्चक्खाण 63 32 44 21 भत्तपाणदब्बोमोदरिया 64 33 182 151 भत्तपाणदव्योमोदरिया 64 33 34 19 भत्तपाणविउस्सग्ग 76 44 71 40 भत्तिचित्त 19 13 भद्द 128 68 167 117 भद्द 58 27 15 भद्दग 154 91 5 14884 23 भद्दपडिमा 51 24 18 166 117 20 भद्दा 128 68 5 43 21 भद्दा 45 22 भद्दासण 159 96 भद्दासण 134 70 129 68 14 भद्दासण 17 12 भममाण 78 46 15 46 23 3 | भमर 203 192 63 32 142 73 3 / 180 148 155 92 132 69 179 146 180 148 203 192 13 6 62. 30 25 18 180 148 180 148 32 19 17 179 146 20 46 23 7 30 19 21 82 47 198 182 83 47 9 156 93 6 174 135 2 201 184 26 48 24 7 10 5 14 157 94 15 140 72 11 बोहय बाहु बोहि बाहुजुद्ध बोहित बिंदु बोहियनाण भंगुर भंड भंत 'बिंबफल बिबफल बिंबफल बिइंदिय बितिय बीतिय बीय बीय बीयबुद्धी बीयमंत बीयाहार भगवंत भगवंत भगवत् भग्गइ भट्टित्त भड बुझंति | भड Page #328 -------------------------------------------------------------------------- ________________ 254 श्री औपपातिकसूत्रम् शब्द भमुह भर भुया भिंग | भूत भूमि पृष्ठ सूत्र पं. / शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. भमर 29 19 17 | भावोमोदरिया 64 33 5 भुंजित्तए 166 117 8 30 19 20 भासंत 12064 13 भुजग .... 8 2 19 भयंत 191 167 1 भासा 136 71 16 भुज्जतर 150 89 16 भयंता 141 72 3 / भासा 180 148 13 / भुयग 88 51 15 22 14 20 भासासमि 182 152 9 / भुयगवइ भासासमित भुयगीसर भासासमिय 27 भुयमोयग भरह भासुर 47 भरिय 108 57 13 भुया - 83 47 11 भरिय 123 64 6 भिंगार भूइकम्मिय भव 194 172 19 भिंगारग भूओवघातिय 71 40 20 भवक्खय 176 141 7 भिंडिमाल 124 64 7 204 193 भवक्खय 207 195 14 भिभसार भूतवादिय भवण 131 69 16 भिंभसार ___106 56 13 100 52 5 भवण 176 141 10 भिभसार 119 64 182 154 24 भवण 21 14 6 भिभिसार 111 62 भूमि , 203 192 7 भवण 61 14 / भिंभिसार 136 71 86 49 2 भवणवासि 85 48 - 11 भिभिसार 146 80 भूयपेच्छा 162 102 9 भाग 203 192 7 भिंभिसार ___25 18 43 21 9 भाग भिंभिसार 40 20 107 57 9 भाति भिंभिसार भूसण 114 63 भार 11 5 16 भिक्खलाभिय भूसण 42 21 भारुडपक्खि 60 27 4 भिक्खायरिया 63 31 2 भूसण 83 47 भाव 10 5 15 भिक्खायरिया 65 34 14 भेयकर 71 40 20 भिक्खायरिया 66 34 5 भेरि 126 67 8 भावमाण भिगुव्व 159 96 भेसज्ज 172 120 4 भावविउस्सग्ग 76 44 भिसंत भेसज्ज 189 162 12 भावविउस्सग्ग 77 44 5 भिसंत 119 64 14 भोग 181 149 5 भावाभिग्गहचरय 65 34 भिसंत 89 51 18 32 19 17 भावोमोदरिया 64 33 20 भिसिया 166 117 12 46 23 6 भूमि भूया भूसण , भाव भोग Page #329 -------------------------------------------------------------------------- ________________ 255 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. भोग 78 134 70 8 मंदर मंदर भोग भोगस्थिय मंस पृष्ठ सूत्र सत्र पं. | शब्द पं. 20 14 22 मघंती 60 27 3 मघमत मच्चुभय 152 मच्छ 155 92 7 मच्छ 156 93 मच्छिय 111 भोगपव्वतिय भोगपुत्त . भोयण भोयण 98 188 161 6 210 195 12 मंस मंसल मंसल मज्ज 17 12 6 203 192 18 155 92 7 156 93 9 177 144 10 112 63 18 मंख मज्ज मंख मंसल ___17 / मज्जण मज्जण मंसु मउड मउड 31 19 22 | मज्जणघर 125 65 मज्जाविज्जंति 163 108 22 मझमज्झेण 42 21 मज्झंमज्झेण 83 47 14 मझमज्झेण 100 52 6 मउड मंगलग मउड 40 206 मंगलग मउड मज्झ मउड मज्झ 15 8 151 90 34 19 206 195 मउय मंगल मंगल 179 145 3 मंगल 40 20 3 मंगल 99 .52 4 119 64 9 17 12 5 मंगल्ल 128 68 मंचाइमंचकलिय 105 55 मंजरि 12 5 मंजुमंज मंडण 177 144 10 मंडल 12364 4 मंडलगइ . 87 50 24 मंडवग मंडिय 109 59 23 मंडिय मज्झ मउय 95 51 मउल 91 51 121 64 83 47 14 मज्झिम मज्झिम मट्टिय मट्टियपाय 11 98 मउलि. मकर 162 मगर मट्ठ मगरमुहविरायमाणनेउर मट्ठ 17 12 204 194 12 29 19 19 मगहग 92 51 140 72 83 47 मग्ग मग्गण 129 68 मग्गण मग्गण 166 117 3 169 119 18 मण 184 156 7 मण 26 19 13 मणउदीरण 43 21 23 | मणगुत्त 108 57 197 177 69 37 9 58 27 16 25 18 12 195 174 5 मग्गदय मग्गदय Page #330 -------------------------------------------------------------------------- ________________ 256 श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. | शब्द मरण 78 46 7 मरणभय 189 163 76 44 24 मरुंडी 69 37 मरु 114 63 24 150 89 15 125 65 6 138 71 21 14 138 71 88 51 128 68 मल मल 95 51 21 मलय मणजोग 195 175 21 / | मणुय मणजोग 197 178 14 मणुय मणजोग 198 182 8 मणुय मणजोग मणुयराय मणणिरोह 69 37 9 मणुस्स मणपज्जवनाणविणय 70 40 22 मणुस्सिंद मणबलिय ___48 24 3 मणुस्सी मणविणय 71 40 17 मणोगम मणहर 14 7 8 मणोभिराम मणाम 128 68 1 मणोरह मणाम 167 117 22 मतपइय मणि 112 63 19 मति मणि 113 63 3 मत्त मणि 114 63 21 मणि 116 63 1 मणि 134 70 6 मत्त मणि 178 144 1 मत्त मणि 188 161 8 मत्तकुंजर मणि 130 69 मलित 155 92 मलिय 107 57 मल्ल 108 57 15 मल्ल 122 64 मल्ल . 21 14 1 155 92 5. 164 109 2 180 1478 188 161 16 190 163 5 28 19 18 मत्त मल्ल 57 26 6 मल्ल 58 27 मल्ल मल्ल मद्दण मल्ल मणि मद्दव 5 मल्ल 94 51 16 188 161 154 91 56 25 75 43 मणि मद्दव मल्लइ मणि मद्दव मल्लजुद्ध | मधुकरि मल्लदाम मणिकणग मणिपाय मणिलक्षण 111 63 13 119 64 14 125 65. 7 मय 6 मल्लदाम 162 105 22 179 146 18 39 19 152 90 मयग मणुअ 191 16 मयणसाल मयणिज्ज मल्लदाम मल्लपेच्छा मल्लिय मणुक्कोस 111 63 162 102 6 121 64 14 150 89 14 मणुन मरगय 19 13 3 मसग 167 117 21 मरण मसग मणुन मणुय 205 195 3 207 195 13 | मसार 167 117 24 19 13 3 129 68 11 मरण Page #331 -------------------------------------------------------------------------- ________________ 257 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. / मसिधर महं महंत 159 96 15 8 14 22 40 20 4 महामगर | महामेह महामेह >> महग्घ महायस महारंभया महग्घ महज्जुइय महालय महर महतरग 83 47 12 177 144 12 134 70 23 & MLrn महत्तर 80 46 | महिस 10 4 118 83 47 12 / महुयरकर 141 73 22 / महुयासव 50 24 2 . 78 46 15 महर 176 141 9 191 167 2 / महुर 203 192 12 महोरग 26 19 महोरग 41 20 माइ / 21 माइय 45 22 माइय माइल्लया महुर महद्धण महावत्त महाविदेह महाविमाण महाविमाण महावीर महावीर महावीर महब्बल महब्बल 3 | महावीर * ~ महयरत्त 129 68 महयाहिमवंत 20 .14 महरिह 134 70 महरिहगोसीसरत्तचंदण 134 70 महल्ल 78 46 महल्लिअ 54 24 महा 147 82 81 46 महाकदिय महाणुभाग माउ पृष्ठ सूत्र पं. 88 51 15 155 92 7 156 93 9 107 57 10 49 24 1 128 68 3 13 6 3 136 71 12 136 71 170 120 189 162 155 92 12 5 33 19 21 142 73 1 21 14 2 209 195 6 162 102 9 164 112 22 174 137 24 175 138 5 164 111 9 179 146 13 25 18 11 98 52 20 138 71 154 91 177 143 1 188 161 10 23 15 11 महावीर महावीर महावीर महावीर महासुक्क 55 25 माएज्ज मागहणपेच्छा महा 58 27 203 192 88 51 मागहय महासुक्क मागहय महानइ 165 115 82 47 15 mom महानील 83 47 12 महासोक्ख महिंदसार महिड्ढिय महिय महिवइपह महिस महिस मागहय मागहिय मागहिय माडंबिय माडंबिय महापह महापह 127 68 10 ME >> . माण 96 52 18 162 101 4 176 141 12 माण महिस माण महापह महापोंडरिय महापोंडरिय महाभद्दपडिमा महामंति श्री औप. 33 माण 51 24 25 18 महिस | महिस 21 14 8 31 19 23 | माण Page #332 -------------------------------------------------------------------------- ________________ 258 शब्द पृष्ठ सूत्र पं. माण 55 25 61 28 13 5 माण 162 8 माण माणससर 116 63 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. माहिंद 88 51 10 मुच्चइ __197 177 10 मुज्झिहिति ... 181 150 9 मिउ 154 91 5 मुट्ठिजुद्ध 179 146 20 29 19 मुट्ठित 8 2 18 मुट्ठिय मिच्छत्त 183 155 मुट्ठियपेच्छा 162 102 6 मिच्छत्त 185 160 25 मुणाल 204 194 10 मिच्छादसण मुणालिया 30 मिच्छादसणसल्ल 139 71 मुणालिया | मुणि 136 33 19 21 माणुस्सय मिग 88 51 मातंग माता 57 26 6 138 71 3 203 192 18 माता माय 55 25 13 माया मित 128 68 माया मित मुत्त 138 71 154 91 61 28 138 71 144 9 1 1 1 माया मुत्त मित्त मायामोस मारणंतिय 155 92 4 181 150 15 | मुत्त मुत्त 128 68 6 / मुत्ताजाल मित्तपक्ख मारि मिय 137 71 मुत्तालय मुत्तावलि , मालधर मिय 157 94 81 19 13 5 204 193 3 163 108 19 204 193 3 208 208 195 13 56 25 2 75 43 10 माला 2 माला 116 63 94 51 116 63 | मुत्ति & 2 2 2 2 9 12 मास 1 मास मिरीइ मिरीइ मिसिमिसिंत 188 161 7 मिहुण 7 23 8 | मीसजाय 61 29 15 | मीसिअ 182 154 21 63 32 11 मुंडभाव मुत्ति मास 140 72 9 मास मासिय मासिय माहण मुंडि 134 16 | मुत्तिमग्ग 61 28 3 मुद्दा 144 76 1 मुद्दिया 182 154 23 मुद्ध 120 64 11 126 67 9 मुद्धाभिसित्त 29 14 2 मुयंता 8 2 4 / मुरव 59 27 2 माहण माहण 17 / मुइंग 98 52 19 / मुइय 136 71 11 | मुक्क 176 140 2 / मुक्कतोय 134 70 29 19 43 21 21 14 14 7 9 126 67 .8 151 90 23 माहप्प माहिंद मुरव Page #333 -------------------------------------------------------------------------- ________________ 259 शब्द मुल्ल मुसंढि पृष्ठ सूत्र पं. 32 19 17 102 52 23 मुसल 163 107 15 45 22 मुसावाय मुसावाय मुसावाय मुहभंडग मुहमंगलिय मुहुत्त मूल पृष्ठ सूत्र पं. | शब्द 162 105 24 / मोसवइजोग 5 1 12 / मोसाणुबंधि 34 19 20 / मोह 138 71 6 मोहणिज्ज 139 71 20 मोहणीय 167 117 2 मोहरिय 121 64 17 यजुब्वेय. 127 68 12 179 145 2 रइत 157 94 15 174 135 1 रइत पृष्ठ सूत्र पं. | शब्द 197 रत्ततल 74 43 3 रत्तमण 78 46 15 रत्ता रत्तासोग 77 44 3 . रत्थंतर 159 95 2 रमणिज्ज रमणिज्ज 78 रमणिज्ज रमणिज्ज रमणीय रंगंत 105 55 112 63 33 19 82 47 20 94 51 2 203 192 7 10 4 4 मूलमंत रइत मूलारिह रइतवच्छ मूलाहार इय रम्म 70 39 10 157 94 14 209 195 180 14 92 51 173 134 17 31 19 24 मेच्छ रइय 177 144 17 114 63 24 181 150 12 204 194 10 रइय REP रक्खंत 111 63 रक्खस 120 64 14 170 120 17 189 162 5 139 71 रक्खस 94 51 1 167. 117 रक्खस 53 24 रक्खिया 137 71 रज्ज 116 63 1 मेत्त मेहल मेहावि मेहुण मेहुण मोअपडिम मोक्ख मोक्ख मोक्ख मोणचरय मोत्तिय मोयग मोयय मोसमणजोग मोसमणजोग 170 120 रज्जिहिति रतणप्पभा रति 189 162 5 66 34 188 161 9 44 21 3 27 19 8 155 92 3 रयण 22 14 21 रयण 181 150 9 रयण 203 192 7 रयण 159 95 2 रयण . 136 71 14 रयण 189 162 8 रयणकरंडग 82 47 17 रयणप्पभा 8 2 2 रयणामय 30 19 24 | रयणावलि रत्त 51 178 14 रत्तचंदण | रत्ततल 17 12 163 108 7 19 197 178 16 Page #334 -------------------------------------------------------------------------- ________________ 260 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 206 195 11 | शब्द राइंदिय रुत 53 24 13 46 23 3 श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. 19 13 7 * 73 43 10 17 12 11 33 19 19 23 15 13 रयणि रयणिकर रयणी रयणी राइन 202 राइन रुप्पपट्ट रुयग रयणोरुजाल रुयग राइसर राईसर | राईसर राग रयत 115 63 26 रुयग रयत रुरु रयत 176 141 10 राम रूवं रययपाय राय रवि राय 91 51 24 19. 13 6 179 146 10 175 140 23 . 176 141 10 188 161 16 190 163 5 203 192 8 24 15 22 रूव रूव रूव रुव रूव रस रसपरिच्चाय रसपरिच्चाय रूव रूव 200 रूवग रूवग 34 19 19 43 21 4 156 93 8 रायककुह 132 69 1 188 161 15 रायकहा 162 104 17 190 163 5 रायरुक्ख 16 9 1 192 169 5 रायलक्खण 21 14 1 24 15 22 राया 20 14 21 रासि 209 195 67 35 5 87. 50 रिउव्वेय 160 97 105 55 19 रिक्ख 118 63 123 64 7 रिट्ठय 19 13 . 2 131 69 19 रिद्ध 14 7 9 रिसि 138 71 4 161 100 22 रीतियापाय 162 105 22 180 148 15 114 63 188 161 5 192 170 16 रुइल 10 5 15 30 19 19 125 66 21 रुक्खमूल 104 53 6 रुक्खमूल ___ 15 8 2 176 143 24 | रुक्खमूलिय 157 94 14 रूवधारि रोग . 95 51 19 188 161 8 19 13 4 86 49 22 168 117 1 78 46 11 74 43 2 112 63 16 33 19 22 155 92 5 रोग रोम संद रोमराइ रोमा लंख रहसंगल्लि लंख रहित लंखपेच्छा लंघण 8 2 . 19 162 102 8 121 64 15 राइंदिय Page #335 -------------------------------------------------------------------------- ________________ शब्द पृष्ठ सूत्र पं. शब्द | शब्द पृष्ठ सूत्र पं. 203 192 10 लद्धि लेह लंतक लंतग लंतय लंबंत पृष्ठ सूत्र पं. 169 119 19 121 64 16 121 64 15 180 148 14 12 5 5 ललंत ललित ललित 22 लंबियग 2 लवइय लोग 152 90 16 10 लउग लहु लउय 15 9 लय 81 46 106 55 124 647 लउल लउसिया लाउल्लोइय लाउल्लोइय 134 70 लेसा 84 47 18 179 146 7 लोगंत 205 1951 लोग 137 71 22 195 174 5 लोगनाह 43 21 | लोगपईव 43 21 लोगपज्जोअगर 43 लोगहिय 43 21 | लोगुत्तम 43 21 लोगोवयार लोगोवयारविणय 72 लोण 155 लोद्ध 15 9 21 लोभ लोभ लोभ लक्खण 177 143 लाघव लक्खण 207 195 लाघव & 93 51 लोभ लोभ 0. लक्खण 23 15 लाभत्थिय लक्खण 29 19 लाम लक्खण 29 19 16 लाला लक्खण 32 19 लावन लक्खण लावन लगंडसाइ 68 36 1 लासक लग्ग 47 23 6 लासक * 55 25 12 लासगपेच्छा लज्जातवस्सि लासिया लट्ठ 2 1 लिंगसामण्ण लट्ठ लूसणया लट्ठि लूहाहार लडह 33 19 22 लूहियंग लण्ह 17 12 7 लेच्छइ लण्ह 204 194 12 लेच्छइपुत्त लताजुद्ध . 179 146 20 ले? लद्धट्ठ 104 53 1 लेण लद्धट्ठ 189 162 8 लेसणया लद्धावलद्धवित्तीअ 182 154 25 | लेसा लोय & mms & 162 103 162 102 7 78 46 9 134 70 19 लोय 182 154 24 185 160 192 169 2 लोयग्ग 204 193 3 67 35 7 लोयग्ग 205 1958 113 63 1 लोयग्गथूभिया 204 193 3 लोयग्गपडिबुज्झण 204 193 4 98 52 19 लोयवाल 61 29 16 लोल 181 149 6 लोह 69 37 4 162 103 11 / लोहिय 17 12 184 1566 वंक Page #336 -------------------------------------------------------------------------- ________________ 262 श्री औपपातिकसूत्रम् %3D शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. वंचणया वंजण 142 73 1 177 143 1 23 15 10 वग्घारिय वच्चंसि | वणिच्छेत्त वण्णक .190 163 4 वण्णसंजलणया 71 40 12 वंजण 55 25 13 107 57 9 33 19 19 वच्छ वंद वच्छ वत्त 123 64 वंदण 27 52 20 वच्छ वत्तिय 98 52 21 वज्ज वत्थ 147 वंदण वंदणघड वंदति वंदामि वंदित्ता वंस वइउदीरण वइकच्छ 28 163 107 15 172 120 3 180 147 8 181 149 6 189 162 12 83 47 83 47 9 179 146 12 115 63 25 179 146 18 42 21 8 वत्थ वट्ट वटट वइजोग वइजोग वइजोग वइजोग वइणिरोह वइर वइर 198 182 9 ____69 37 7 ___69 37 11 34 19 21 वच्छ वत्थ 61 29 15 वज्जरिसभनाराय वत्थ वज्जरिसभनाराय 28 वत्थ वज्जिय वत्थ वज्झ वत्थ वज्झवत्तिय 10 5 15 वत्थविहि 192 170 16 वत्थि : वट्ट 5 1 13 वत्थुविज वट्ट | वदण , वट्टखेड्ड 179 146 21 वदासी वट्टमग्ग 190 59 6 वदलिया वट्टमाण 83 47 10 वद्धमाण वट्टलोहपाय वद्धमाणग वटिज्जमाणचरय 65 34 वद्धमाणय वट्टिय वद्धावइत्ता वट्टिय 31 19 वद्धावेइ वट्टिय वडभिया वडिंसयधर 12 5 वणमाला वनग वणलय 19 13 6 वनगविलेवण वणलया 16 11 8 वनराग वणसंड 9 3 3 वप्पिण 127 68 13 162 105 वइरमज्झ वइरामय 40 20 115 63 25 17 12 11 40 20 वइरामयदंड वइरोसभनाराय वइविणय 34 19 192 169 46 23 वग्गण 111 63 13 वग्गण 188 161 15 113 63 वग्गवग्गू वग्गावग्गि 3 208 195 100 52 3 128 68 3 163 107 15 4.1 4 वग्गु Page #337 -------------------------------------------------------------------------- ________________ 263 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. वम्मिय वराह वाइय 107 57 8 197 177 13 31 19 23 88 51 15 वय वाउद्धृय वाकरण वय वराह वरिस वरिस वरिसधर वरिसधर वाकरण 58 27 वयगुत्त / वयजोग 134 70 23 177 144 12 __197 179 20 वाकवासि वागरमाण वाघातिम 89 51 13 119 64 12 160 97 15 57 26 6 157 94 14 58 26 2 63 32 157 94 150 89 86 49 2 166 117 13 114 63 23 वयण 130 वलक्ख वयण वलत वयण वाणपत्थ वाणमंतर वाणमंतर वलय वलित वलित वयण m वयण / 19 वाणहा वयण 95 51 19 ववगय वात ववगय 93 51 26 वयबलिय वयलोय वर ववगय 167 117 48124 3 166 117 10. 15 8 2 182 153 11 155 92 155 92 22 14 95 51 152 90 . 152 90 वात वातिय वाद वामणिया ववगय 120 64 12 वसट्ठ 31 वसण वामद्दण 134 70 111 63 114 63 34 60 27 वामप्पमाण 92 26 वसभ | वसहि वसही वसाहि वसुंधरा 43 21 वरकंचण ..115 63 वरकमल वरनाणदंसणधर 69 37 205 195 128 68 4 82 47 वामुत्तग वामेक्क वायंत वायंति 120 60 27 22 | वसु 3 42 8 वरपट्टण वरफेण वायणा वायभक्खि 117 63 78 46 109 59 121 64 वरभंडक 188 161 78 46 164 111 वायाम वरभूसण वारण | वहमाण | वहली वरमल्ल 94 51 70 वाल 157 94 14 111 63 13 34 19 22 167 19 13 126 67 2 43 21 5 117 वरमुत्तदाम वहू 114 63 117 63 वरवण्ण वाइय 130 69 19 179 146 10 वालग वालवीजणी वालवीयण वरवास 94 51 वाइय Page #338 -------------------------------------------------------------------------- ________________ 264 9 वासी 13 वित्त विचित्त शब्द पृष्ठ सूत्र पं. शब्द वालुया 166 117 14 विक्कम वावि 161 99 16 | विक्कय वावी विक्खंभ वासंतियलया 16 11 8. विक्खंभ वास 117 63 23 विक्खंभ वास 47 23 विक्खेवणी वास 61 29 विगति वासरेणु 131 69 विगसित वासा 61 29 विचरण 61 29 विचित्त वासुदेव 138 71 विचित्त वाहण 132 69 2 विचित्त वाहण 176 141 10 वाहण 188 161 6 विच्छड्डिय वाहण 43 21 5 विच्छड्डिय वाहणसाला 59 23 विच्छिप्पमाण वाहणाइण्ण 21 14 6 विजय वाहुय 133 70 24 विजय विहणिज्ज 111 63 15 विज्ज विउलमइ 49 24 3 विज्जाहर विउव्वणिड्ढि 49 24 3 विज्जाहर विउस्सग्ग 70 38 2 विज्जु विउस्सग्ग विउस्सग्गारिह विज्जु विओसरणया 132 69 4 विज्जुअंतरिय विकप्प 107 विडिमा विकसिय 42 21 8 विणय विकिट्ठ विणय विकुस 15 8 2 | विणय विक्कम 35 19 15 | विणय श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. पृष्ठ सूत्र पं. विणिच्छितट्ठ 189 162 8 188 161 7 विणिमय 12 5 6 18 13 22 विणिमुयंत 116 63 2 192 170 18 विणिवाद 78 46 11 203 192 14 विणीया 134 70 22 77 45 12 / विण्णय 180 148 11 . 156 93 वितिमिर 116 63 1 82 47 47 16 | वितिमिर 201 183 2 116 63 वितिमिर 90 51 23. वित्त 21 14 6 83 47 14 वित्ति 154 91 8 94 51 वित्तित 7 2 15 वित्थड 136 71 12 21 14 वित्थिण्ण 10 5 17 130 69 वित्थिण्ण , 21 14 6 119 64 वित्थिन 176 141 9 203 192 12 / विदित 57 26 5 56 25 विदेह 159 96 21 138 71 विधि 188 161 6 49 24 वित्राण 46 23 4 | विपुल 10 5 16 85 48 12 / | विपुल 147 82 5 94 51 176 141 10 विपुल 21 14 6 विपुल विपुल 31 19 22 विपुल विपुल 78 46 9 70 40 18 / 108 5 विज्जु विपुल विपुल Page #339 -------------------------------------------------------------------------- ________________ विरत 107 83 42 21 शब्द - पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. विप्पओगसतिसमन्नागय 73 वियाणंत 209 195 7 विवागसुय 77 45 विप्पजहइ 198 182 18 वियालचारि 180 148 15 विवायविजय विप्पजहणा 198 182 17 वियोग 78 46 8 विवित्त 69 37 विष्पमुक्क 194 172 21 | विरइअ 107 57 10 / विवित्तसयणासणसेवणता 68 37 11 विष्पमुक्क 207 195 13 विरइय 114 63 21 | विविह६ 1 12 विप्पमुक्क विरइय विवेग 139 71 21 विष्पमुक्क ___ 191 168 14 | विवेग विप्पमुक्क 6 विरसाहार ___67 35 7 | विवेग विप्परिणामाणुप्पेहा 75 43 12 विरहिय 69 37 17 विवेगारिह विप्पहाइय 10 5 17 विराइयंगमंग 14 1 | विस 114 63 विप्पोसहि 48 24 6 विराइय विसज्जित 44 21 विफलीकरण 69 37 2 / विराइय | विसन्निविट्ठ विभूसा 68 * 36 2 / विरागत 81 46 विसभक्खिय 152 90 विभूसिय 179 145 3 विरायंत विसम 194 171 4 विमउल 6 1 : 14 विरायमाण 5 1 13 विसय 29 19 16 विमल 116 63 22 विरिय 136 71 विसय 68 37 13 विमल 204 194 10 विरुद्ध 156 93 7 विसयवेगा(सा) 116 63 25 विमल विलवणता 74 43 विसर(य) 136 71 13 विलविय 78 46 विसारय 180 148 13 विलसित विसाल 122 64 19 विमल विलास 180 148 विसिट्ठ 31 19 25 विमल विलास विसुज्झमाण 184 156 7 विमलदंड विलास विसुद्ध 15 8 2 विमाण विलास विसुद्ध 20 14 22 विमुक्क विलास 95 51 विसुद्ध 201 183 3 विमोयणी 136 71 15 विलेवण 188 161 विह 24 15 22 विम्हावण 169 119 20 विलेवण 190 163 4 विहग 19 13 6 वियट्टछउम 27 19 8 विले वणविहि विहग 60 27 3 वियट्टछउम 41 20 18 विवणि 5 1 15 | विहरइ 22 14 21 वियड 34 19 20 | विवर 131 69 16 | विहरति 45 22 14 श्री औप. 34 विमल विमल Page #340 -------------------------------------------------------------------------- ________________ 266 शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द 3 संख 56 25 205 195 वेदण संख श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. 126 67 8 157 94 13 159 96 16 188 161 9 204 194 10 / 30 19 22 . 88 संख सख वेयण SA सख विहरमाण विहरमाण विहरेज्जा विहाडेंति विहिय वीइपसरित वीची वीण वीतियंग वीतीक्कंत वीतीवतित्ता वीरासणिय वीरिय वीसत्थ वुग्गाहेमाण वुग्गाहेमाण 138 71 1 149 86 17 194 171 3 198 182 16 77 44 2 संख संख 82 47 18 162 105 23 162 102 8 160 97 14 संखपाय संखपेच्छा संखाण संखादत्तिय संखित्त : संखिय 20 18. वेद 41 20 21 वेमाणिय 143 74 2 वेयण 23 15 14 वेयणा वेयणिज्ज 120 64 9 वेयणिज्ज 117 63 25 वेयणिज्ज 176 143 24 वेयणीय 176 140 2 वेयावच्च 67 36 15 वेयावच्च 169 119 19 वेरग्ग 4 1 1 वेरमण 183 155 16 वेरमण 186 160 1 वेरमण 156 93 7 183 155 16 वेरुलिय 186 160 1 वेलंबग 169 119 18 वेलंबग 179 146 18 वेलंबपेच्छा 184 156 7 169 119 19 196 176 2 196 176 3 वेसमण 149 86 17 वेसासिय 203 192 12 वेहाणसिग 119 64 12 वोच्छ 162 105 21 संकिट्ठ 164 109 1 | संकुल 139 71 145 79 172 120 115 63 119 64 संगत वुड्ढ वेरुलिय 14782 5 127 68 12 .180 148 13 23 15 14 94 51 19 33 19 20 108 57 16 वुप्पाएमाण संगत संगत संगय संगामिय संगोवंग वुप्पाएमाण 8 2 18 162 102 6 वूह संघ संघ वेस वेविय वेउब्विय वेउब्बियमीसा वेएमाण वेजयंत वेजयंती वेडंतियपाय 180 148 13 / 94 51 19 / संघयण 125 65 8 संघयण 167 117 संघयण 152 90 संघयण संघाइम संघाय 78 46 12 | संजमासंजम 73 41 4 147 82. 3 202 185 5 28 19 15 84 47 16 164 109 1. 84 47 16 142 73 3 195 10 वेढिम Page #341 -------------------------------------------------------------------------- ________________ शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. संधि सपउत्त 47 16 195 13 संवर 19 . 22 संजाय 148 83 5 संथारय 189 162 13 संलाव 180 148 14 संजोग 61 28 5 संदभाणिय 100 52 2 संलाव 23 15 14 संजोग 78 46 8 संदमाणिय 161 100 23 संलाव संठाण 147 82 2 संदमाणिय 188 161 5 संलेहण 182 154 22 संठाण 192 170 16 संदमाणीय 6 1 संलेहणा 144 77 18 संठाण 192 170 16 31 19 संलेहणा 166 117 14 संठाण 202 186 7 संधिवाल 118 63 संलेहणा 168 117 2 संठाण 204 194 11 संधिवाल 25 18 13 संवट्टेड 109 59 21 संठाण संपउत्त 176 141 11 / संवदृत्ता 109 59 21 संठाण संपओगसंपउत्त संवर 138 71 1 संठाण संपक्खाल 157 94 संवर 170 120 16 संठाणमणित्थंथ संपडिवज्जंति 102 52 संवर 189 162 4 संठाणविजय 74 043 15 संपत्त 166 117 80 46 6 संठित 194 11 संपत्त 44 21 संववहार 188 161 8 संठित संपमज्जेइ 109 59 संवाह 129 68 14 संठित संपमज्जेत्ता 109 59 संवाहणा 112 63 16 संठिय 147 82 3 संपरिक्खित्त 9 3 4 संवाहिय 112 63 16 संठिय संपरिवुड 25 18 13 संविधुणित्ता 47 23 6 संठिय 192 170 संपललित 46 23 6 संवुड्ढ 181 150 संठिय 192 170 संपलियंकनिसन्न 166 117 19 संवेदणी 77 45 12 संठिय 28 19 संपाविउकाम 28 19 2 संसट्ठचरय संठिय 31 19 संपाविउकाम 44 21 संसत्त 69 37 17 संड संपाविउकाम संसय 136 71 15 संडेय संपिंडित | संसय 148 83 4 संत 111 63 संपुण्ण 176 143 24 संसार 205 195 4 संथरेत्ता 166 117 संबंधि 155 92 4 संसार 61 29 संथारग 198 180 4 181 150 15 संसारभय 78 46 7 संथारग 69 37 संभिन्नसोय संसारविउस्सग्ग 76 44 18 संथारय 166 117 14 संभोगि 71 40 10 | संसाराणुप्पेहा 74 43 19 संथारय 172 120 4 | संमज्जिअ 105 55 21 संसुद्ध 140 72 9 52 20 संबंधि Page #342 -------------------------------------------------------------------------- ________________ 268 % 3D शब्द संहरिज्जमाण सउज्जोय सउण सण्ह सउणरुत सउणि सत सकक्कस सकिरिय सकिरिय सकोरेंट सक्कार 22 सज्ज सक्कार सक्कारेइ सक्कारेति सक्कारेत्ता सक्कारेत्ता सक्कारेत्ता सक्कारेहिति श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. 177 144 13 | सच्च 56 25 3 सण्णाहेहि 106 56 14 17 12 8 | सच्चमणजोग 197 178 14 |सण्णीपंचिंदिय .. 184 156 4 13 6 3 | सच्चवइजोग 197 179 20 17 12 7 179 146 8 सच्चसेव सह 204 194 12 . 28 19 16 | सच्चामणजोग 197 178 16 169 118 8. 71 40 19 | सच्चामोसमणजोग 197 178 15 सतपत्तहत्थ 18 12 12 148 84 24 सच्चामोसमणजोग 197 178 16 सतपाग 111 63 14 40 19 सच्चामोसवइजोग 197 179 21 सत्त 202 187 10 65 7 सच्छत्त 204 193 4 179 145 4 सछत्त 108 57 13 सत्त .99 52 1 सजोगि 198 181 सत्तघरंतरिय 184 158 20 105 54 16 108 57 सत्तम 156 93 6 44 21 11 सज्जिय 115 63 25 / सत्तमासिय 51 24 21 105 54 16 सज्जिहिति 181 150 9 / सत्तराइंदिय 51 24 21 180 147 9 सज्जीव सत्तसत्तमिय 53 24 14 44 21 11 सज्झय सत्तसिक्खाइय 145 78 180 147 9 सज्झय सत्ति . 124 64 7 161 100 22 सज्झाय 70 38 2 सत्तिवन 15 9 21 173 123 11 सज्झाय 73 42 सत्तुपक्ख 128 68 188 161 5 सद्वितंत 160 97 सत्तुस्से ' 179 146 19 सडंगवि सत्तुहत्थूस्सेह 28 19 2 30 19 22 सड्ढ 157 94. 11 160 97 15 सणंकुमार 176 140 2 सत्थवाह 118 63 1 161 98 9 सणंकुमार 203 190 2 सत्थवाह 25 18 108 57 13 | सणंकुमार 203 192 10 सत्थवाह 81 46 19 | सणंकुमार 88 51 सत्थवाह 98 52 119 64 11 सत्थोवाडियग 61 28 3 | सणबंधण 19 13 सदारसंतोस 140 72 8 सणिच्छर 87 50 188 161 15 37 19 2 | सण्णाहेत्ता 106 190 163 4 सगड सगड सगड 147 82 2 सगडवूह सगल सत्थ सगल सग्ग सघंट सघंट सचामर सण सचित्त 144 77 15 सच्च सच्च Page #343 -------------------------------------------------------------------------- ________________ 269 शब्द पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. सद्द - पृष्ठ सूत्र पं. 24 15 114 63 22 | शब्द सबरी सभिंतर सभिंतरबाहिरिय 134 70 21 समप्पभ 114 63 20 167 117 22 सद्दाल 62 30 समय समय सद्दालभूसण सद्दित सभा 131 69 समय 13 6 137 71 सद्दण्णइत . सद्ल सद्धि सभासा समंता 31 19 समरीचिय समलंकरेइ समलंकरेत्ता समवसरण सम . 114 63 194 171 समाइण्ण सन्नद्ध सत्रहेहि सनिकास सन्निभ 61 28 4 204 194 13 109 59 22 109 59 22 104 53 4 136 71 13 57 26 61 29 161 98 154 91 8 188 161 समाण सम समाण सन्निभ समायार समारंभ 6 .1 14 136 71 14 167 117 24 समइक्कंत समइच्छमाण | समइय समग समचउरंस समचउरंस सन्निमहिया सन्निवाइय सन्निवाइय सन्निविट्ठ सनिवेस सन्निहिय 130 69 194 173 23 126 67 147 82 28 19 समारंभ समावडिय 78 46 68 14 समट्ठ 151 89 सन्त्री 2 1 156 8 108 57 14 समण 17 12 सपडांग सपडाग सपडिकम्म सपडिदंड 63 32 116 63 2 समाहय 78 46 समाहि 189 162 समाहिपत्त 168 117 समिद्ध समिद्ध 21 14 2 समिरीय समुइय 116 63 समुग्ग 35 19 15 समुग्गय 192 170 22 समुग्घात 194 171 1 समुग्घात 195 175 21 समुग्धाय 192 169 1 समुग्धाय 197 177 10 समुच्छिन्नकिरिय 75 43 7 समुदय 179 145 4 22 सपयर सपाउयाजोग सपादपीढ समण 45 22 9 समणगपति 37 19 1 समणगविंद समणवर समणुबद्ध 115 63 25 समणोवासग समणोवासय 144 77 समणोवासय 170 समणोवासिया 144 77 19 समण्णिति 89 51 समताल 179 146 10 114 63 119 64 सप्पभ सप्पि सप्पि 156 93 49 24 9 2 सपिआसव Page #344 -------------------------------------------------------------------------- ________________ 270 श्री औपपातिकसूत्रम् शब्द शब्द समुद्द समुपज्जिहिति समुप्पण्ण समूसिय समोगाढ 207 195 15 सर सर समोसरिउकाम समोसरिज्जा समोहणंति समोहय 29 19 सम्मज्जग सम्मट्ठ पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. | पृष्ठ सूत्र पं. 192 170 15 सयराह 173 122 8 / सललिय 107 57 10 182 153 12 सयवत्त 82 47 16 सललिय 23 15 14 148 83 6 सयसहस्स 105 54 15 सललिय 94 51 20 119 64 14 सयसहस्सपत्तहत्था 18 12 12 सलाग 115 63 26 सयसहस्सपाग 133 70 22 सलिल 41 20 22 123 64 6 सलोमहत्थ 44 21 12 सल्लगत्तण 140 72 9 194 171 1 सरगत 179 146 10 सवण 192 169 2 सरण 27 19 7 सवणया 41 20 157 94 12 सरण 44 21 1 सविचारि 75 43 6 सरणदय 26 19 13 सविलेवण 192 170 21 सरणदय 43 21 23 सव्वंग 105 54 16 सरभ 19 13 6 सव्वंग 23 15 11 44 21 11 सरस | सव्वंग 91 51 26 105 54 16 सरसि 161 99 16 126 67 5 180 147 9 सरस्सती 136 71 15 सव्व , 136 71 44 21 11 सरहस्स 160 97 13 सव्व 180 147 9 सरागसंजम 142 73 2 सव्व 15 9 22 43 21 सरिसं 173 123 12 सव्व 17 12 7 सव्व 179 145 3 5 1 12 सरिस सव्व 189 163 22 176 141 10 सरिस सव्व 197 177 11 181 149 6 सरिस सव्व 198 182 17 181 150 15 सरिस सव्व 203 192. 13 188 161 6 सरिस सव्व 204 193 4 21 14 6 सरिसव 156 93 10 69 37 15 167 117 21 सबओभद्द 88 51 17 179 146 13 सरीर 176 143 24 सव्वकाम 191 168 14 181 150 12 सरीर 28 19 18 सव्वकामगुणिय 210 195 12 114 63 20 | सरीरविउस्सग्ग 76 44 16 | सव्वक्खर 136 71 14 सम्माण सम्माणेइ सम्माणेति सम्माणेत्ता सम्माणेत्ता सम्माणेत्ता सम्माणेहिति सयंसंबुद्धा सव्व सय सरिस सयग्घि सयण सयण सयण सयण सयण सव्वओ सयण सरीर सयणविहि सयपत्त सयभत्ति Page #345 -------------------------------------------------------------------------- ________________ 271 पृष्ठ सूत्र न पं. | पं. शब्द | शब्द ससि ससि ससि 177 143 2. सागार साणुक्कोसया सातिरेग सादिजित्तए पृष्ठ सूत्र पं. 207 195 19 142 73 2 179 145 1 166 117 8 201 183 1 205 195 3 84 47 21 ससि ससि सादीय 92 51 155 92 18 4 सादीय साधित्ता शब्द पृष्ठ सूत्र पं. सव्वक्खरसन्निवाति 58 26 1 सव्वखुड्ड 192 सव्वगात 68 सव्वगुण 21 14 2 सव्वज्जुण . 204 194 11 सव्वट्ठसिद्ध 191 167 2 सव्वट्ठसिद्ध 203 192 12 सवण्णु 44 21 3 सवण्णू 28 19 1 सव्वतो सव्वतोभद्दपडिमा 51 24 18 सव्वदरिसि 28 - 19 सव्वदरिसि 44 21 सव्वदरिसी 41 सव्वदी सव्वद्धा . 208 195 सव्वफासविसह 60 सव्वभाव 208 195 ससुरकुल सस्सिरीय सहसंबुद्ध सहसंबुद्ध | सहस्स साधेति 115 63 26 सहस्स सहस्स सामलया सामलि | सामवेद 160 97 12 सामाइय 144 76 3 सामाइय ___144 77 17 सामाइय 71 40 14 सामाणिय सामित्त सामुच्छेइय 185 160 23 सारक्खणाणुबंधि 74 43 / सारग 160 97 14 सहस्सपत्त 181 150 12 सहस्सपत्तहत्था 18 12 12 सहस्सपाग 111 63 14 सहस्सरस्सि 45 22 सहस्सार 184 157 सहस्सार 203 192 सहस्सार 88 51 . 192 सव्वभासा सारय सहा सहिय 60 27 3 साइ साइम साइम सव्वभासाणुगामि 58 सव्वराग 191 सव्वसंग 191 सव्वसिणेह 191 168 14 सव्वागास 209 195 6 सव्विंदिय 111 63 सव्विंदियकायजोग सब्बोउय 94. 51 सव्वोसहि 48 24 ससंभम 42 21 ससणः 35 19 साइम 114 63 सारय 84 47 सारस 167 117 8 साल 172 120 3 साल 180 147 8 / सालमंत 189 162 12 सालि 161 99 16 सावग 60 27 2 सावगधम्म 198 182 19 | सावज्ज साइम साला साउ सागर . 156 93 145 78 71 7 6 सागर सागार Page #346 -------------------------------------------------------------------------- ________________ 272 % पृष्ठ सूत्र पं. | शब्द 121 64 16 / सिरिवच्छ 140 72 11 सिरिवच्छ 197 177 10 सिरिवच्छ सिरिस 202 185 5 सिरी सिरीस 82 47 17 सिरीसिव 116 63 105 55 सिल 138 71 सिल 201 183 सिलोग श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. 119 64 10 17. 12 88 51 16 95 51 20 94 51 16 15 9 21 सिल 188 161 301 82. 47 17 सिद्ध 205 195 सिव 180 92 51 सिव 179 146 14 114 63 24 128 68 1 22 14 21 28 19 1 साहु शब्द पृष्ठ सूत्र पं. शब्द सावाणुग्गहसमत्थ 48 24 4 | सिक्खित सावंत 120 64 13 | सिझंति सासंत 120 64 13 | सिज्झइ सासत 201 183 3 सिज्झइ सासय 205 195 5 सिज्झमाण साह 10 5 18 सिणाइत्तए साहटु 43 21 7 सित साहप्पसाह 10 5 15 सितकमल साहम्मिय 73 41 3 सित्त साहय 19 20 सिद्ध साहरिज्जमाणचरय 66 34 1 | सिद्ध साहरित 102 52 4 / साहसिय सिद्धस्थिय 189 163 22 सिद्धवसहि सिंगभेद 19 13 2 सिद्धाण सिंगार 180 148 13 सिद्धालय सिंगार 23 15 13 सिद्धालय सिंगार 94 51 सिद्धि सिंघाडग 105 55 सिद्धि सिंघाडग 127 68 सिद्धि सिंघाडग 131 69 सिद्धि सिंघाडग सिद्धिगइ सिंघाडग 96 52 सिद्धिगति 58 27 16 सिद्धिमग्ग सिंभिय 167 117 24 सिप्पिय सिंहासण 19 13 7 सिर सिक्खा 144 76 4 सिरय सिक्खाकप्प 160 97 14 / सिरय सिक्खावईय 99 52 2 | सिरय सिक्खावय 144 77 13 | सिरसावत्त सिव 142 74 16 206 195 8 143 74 204 193 138 71 5 194 172 21 204 193 2 सिव सिविय सिहंडि 44 21 14 7 120 64 '10 4 3 10 11 2 सीत 114 28 19 150 89 44 21 सीतातव सीतायव सीतोभास सीमंकर सीमंधर सीमा सिंघाण 21 14 .3 21 14 3 15 सीय 29 19 29 19 सीय 100 52 2 161 100 23 167 117 22 188 161 5 106 Page #347 -------------------------------------------------------------------------- ________________ 273 सुति सुतिसुह पृष्ठ सूत्र पं. 30 19 105 55 22 114 63 22 179 146 8 180 148 12 180 146 1 92 51 16 74 43 16 सीह सुत्ता सीह सीह सुक्क सुक्क 60 __ पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. | शब्द सीय | सुकय 125 65 4 सुणिद्ध सीयच्छाय सुकय 94 51 2 सील 159 95 2 सुकुमाल 113 63 1 सीलइ 159 96 20 / सुकुमाल 12 5 1 सुत्त सीलब्बय 172 120 सुकुमाल 133 70 22 / सीलव्वय 175 140 19 सुकुमाल 176 143 24 | | सुत्तखेड्ड सीस 151 90 23 सुकुमाल 23 15 10 सुत्तग सीसगपाय 162 105 20 सुकुमाल सुत्तरुइ 31 19 23 सुकुमाल सुक्क सुदुत्तार सुद्ध सीहनाय . 100 52 सुद्धहियय सीहनिक्कीलिय सुक्किल्ल सुद्धसणिय सीहनिक्कीलिय 50 सुगंध सुद्धोदय सीहपुंछियाग 152 90 16 | सुगंध 8 2 17 सुनिद्ध सीहली सुगंधतेल्ल 111 63 14 सुनिम्मल सीहासण सुगंधवरकुसुमचुन्न 131 69 20 सुनिवेसिय सीहासण सुगंधि 14 7 8 सुन्नागार सीहासण . 42 21 94 51 15 सुपडियाणंद सीहासण 44 21 9 सुचिण्ण 139 71 22 सुपडियाणंद सुंदरंग 177 143 1 सुच्छय 115 63 26 सुपण्णत्त सुंदर सुजात सुपण्हसास सुजात सुपरिणिट्ठिय सुंदर सुजात 15 11 | सुप्पभ सुंदर सुजात सुप्पमाण सुअक्खाय 145 79 सुजात 32 19 17 | सुप्पमाण . 161 98 सुजात 33 19 19 सुप्पसारिय सुइरुइल सुजात सुप्पसूत सुकत 134 70 6 सुणह 209 195 10 सुबद्ध * सुकय 123 64 3 / सुणिउण 107 57 8 सुबद्ध श्री औप. 35 112 63 21 29 19 18 115 63 26 19 सुगंधि 5 14 संदर 104 53 187 161 4 189 163 145 79 14 81 46 20 160 97 16 204 194 13 18 13 31 19 23 10 5 21 14 29 19 15 31 19 25 19 15 Page #348 -------------------------------------------------------------------------- ________________ 274 -- पृष्ठ सूत्र | शब्द सुभग 24 / सुवण्ण 133 70 181 150 सुवण्ण सुभग सुभगहत्थग सुभद्दा सुवण्ण सुवण्ण सुभद्दा सुवण्ण सुभद्दा 133 70 136 71 145 79 145 79 सुभाविय सुभासित सुभिक्ख सुभिक्ख सुमहग्य सुमहुर 2 113 63 114 63 13 6 70 40 सुवण्ण सुवण्णक सुवण्णजुत्ति सुवण्णपाग सुवयण सुविणीय सुविभत्त सुविभत्त सुविभत्त सुव्वत सुव्वत्त सह सुय सुयनाणविणय श्री औपपातिकसूत्रम् पृष्ठ सूत्र पं. | शब्द पृष्ठ सूत्र पं. 113 63 3 | सुस्सवण 29 19 20 134 70 6 सुस्सूसग , 154 91 6 170 120 17 सुस्सूसणाविणय 71 40 2 / 188 161 8 सुस्सूसमाण 102 52 85 48 12 सुस्सूसमाण 132 69 10 99 52 5 सुस्सूसमाण 84 47 204 194 11 सुस्सूसमाणी 135 70 179 146 14 सुस्सूसमाणी 95 51 179 146 21 सुहंसुहेणं 97 52 22 सुहंसुहेण . 41 13 14 7 सुह 5 1 14 सुह : 46 23 189 163 21 / 136 71 14 | सुहसीतल , 117 63 25 187 161 4 | सुहावह . 204 193 4 | सुहुत सुहुम 198 182 10 29 19 16 19 17 / सुहुम 83 47 107 57 8 / सुहुमकिरिय सुहुमसंपराय सुहोदय 112 63 21 104 53 177 144 4 32 19 19 123 64 3 31 19 24 187 161 4 / 81 46 19 | सूर सुयमुह 61 29 सुव्वय सुयाग सुरइय सुरभि सुरभि सुरभि . . . सुरभि 94 51 सुरम्म सुरम्म सुरम्म . . सुसंपउत्त सुसंभास सुसंवुत सुसंहय सुसज्ज 14 7 सुसमाहिय सुसमाहिय सुसाण 88 51 13 सुसामण्णरय 177 143 2 . सुसिलिट्ठ 15 सुसिलिट्ठ सुसील 95 51 22 | सुसुइ . सुरवधु 95 51 सुरवर सुरूव 23 सुरूव सुरूव सुरूव Page #349 -------------------------------------------------------------------------- ________________ शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. सूर 23 15 11 सूरमंडल सोम्म सूरिम सूरिय सोय सूल सूलभिन्नग सूलाइयग सेउ | सेह सेउकर सेज्जा सेज्जा सेज्जा सेज्जा सेज्जा सेट्ठि सेट्ठि सेट्ठि 51 19 सेय सेय सेयवर 203 192 सेलपत्त 124 64 7 सेलबंधण 152 90 16 सेलेसि 152 90 सेवणया सेवालभक्खि - 21 14 सेस 172 120 4 182 154 24 सोंडीर 189 162 13 सोऽणंतवग्ग 198 180 सोइंदिय 69 37 18 •सोक्ख 118 631 सोगंध 25 18 13 सोगंधियहत्थग 46 23 सोणंद 98 52 सोणिसुत्तग सोत्थिय 82. 47 सोत्थिय 118 63 सोभग्ग सोभण 98 52 सोभण सोभित 129 68 15 सोभिय 125 65 7 सोभिय 204 194 10 सोम सोम 105 55 19 | सोमणस 150 89 14 | सोमलेस 208 195 12 56 25 74 43 2 63 32 204 194 157 94 133 70 17 12 6 130 69 15 176 140 2 203 190 1 203 192 88 51 10 पृष्ठ सूत्र पं. शब्द 155 92 6 / सोमागार 28 19 18 | सोम्म 39 19 162 105 सोय 163 106 10 198 182 14 सोयणया 69 37 सोलसभत्त 157 94 सोल्लित 189 162 सोल्लिय 73 41 सोवत्थिय 60 27 4 सोवत्थिय 209 195 6 सोहग्ग 68 37 सोहम्म सोहम्म 181 150 सोहम्म सोहम्म 34 19 92 हंस 119 हंसवधूय 32 19 हट्ठ 46 23 5 हडप्फ 179 145 2 184 156 6 12 5 1 हत्थ 114 63 22 6 1 14 हत्थ 177 143 2 95 51 21 हत्थमालय 88 51 16 / 60 27 2 | हत्थि सोहि सेट्ठि सेढी 30 19 सेढी 25 18 इदि सेणाव सेणावइ सेणावइ सेणावई सेणावच्च 56 25 159 96 117 63 40 20 120 64 151 90 31 19 22 107 57 8 151 90 22 164 111 13 174 137 46 23 हत्थ / सेत हत्थ. EE हत्थि 92 51 131 69 162 101 18 3 Page #350 -------------------------------------------------------------------------- ________________ 276 श्री औपपातिकसूत्रम् शब्द पृष्ठ सूत्र पं. शब्द पृष्ठ सूत्र पं. शब्द पं. हसंत 157 94 105 55 पृष्ठ सूत्र 188 161 47 23 8 7 हसित हत्थितावस हत्थिरयण हत्थिरयण हत्थिरयण 179 144 हसिय हसिय 111 62 4 100 52 हस्स 120 64 13 . हिरण 180 148 हिरण्ण हिरण्णजुत्ति 94 5 | हिरण्णपाग 198 182 206 195 7 हीलणा 121 64 14 हुंबउट्ठ 163 108 18 हुडुक्क 42 21 हीण हस्स 179 146 21 206 195 8 182 154 25 157 94 11 126 67 8 131 69 हायण हार RREE हुतासण हुयवह हयलक्खण हुयवह हुयवह हुलित हरित हरितमंत हरितोभास हरिमेला हेट्ठा हेमंतिय हेम हरिय 162 105 204 194 125 65 17 12 61 28 - 114 63 . 123 64 21 5 179 146 10 4 हार 10 4 1 हारपुडगपाय 121 64 14 हारवण्ण 11 5 16 हारोत्थय 162 103 11 हालिद 174 135 2 हास 10 4 3 हासक 92 51 19 हिंसप्पयाण 95 51 22 हिंसाणुबंधि 2 1 2 हियय हियय 193 170 1 / | हियय 10 6 हेम-जाल 89 51 12 120 हरिय हरिय हरियच्छाय हरिस हरिसिय हल हलधर हेमजाल हेसिय . 92 51 15 123 64 2 131 69 18 157 94 10 2 1 1 174 136 16 हेमवय 74 43 3 / 130 69 14 | होत्तिय होत्था 40 20 3 हल हव्व Page #351 -------------------------------------------------------------------------- ________________ परिशिष्ट-२ [* विश्वभारती (सानु) द्वा२प्रशित ' सुत्ता''संपा६४ीय'माथी मौ५पाति સૂત્ર' જોવાનો નિર્દેશ ભગવતીસૂત્ર વગેરેમાં કરવામાં આવ્યો છે તે અહીં સાભાર રજૂ કરીએ છીએ.] भगवती सूत्र 7/175 एवं जहा ओववाइए जाव 7176 एवं जहा उववाइए (दो बार) 7/196 जहा कूणिओ जाव पायच्छित्ते 9 / 157 "जहा ओववाइए जाव एगाभिमुहे।" "एवं जहा ओववाइए जाव तिविहाए"। 9 / 158 "जहा ओववाइए जाव सत्थवाह"। "जहा ओववाइए जाव खत्तियकुंडग्गामे"। . 9 / 162 ओववाइए परिसा वण्णओ तहा भाणियव्वं / 9 / 204 "जहा ओववाइए जाव गगणतलमणुलिहंती" / "एवं जहा ओववाइए तहेव भाणियव्वं"। 9/204 जहा ओववाइए जाव महापुरिस 9 / 208 जहा ओववाइए जाव अभिनंदता 9 / 209 एवं जहा ओववाइए कूणिओ जाव निग्गच्छइ 11 / 59 . जहा ओववाइए जहा ओववाइए कूणियस्स जहा ओववाइए जाव गहणयाए 11 / 88, 198 एवं जहेव ओववाइए तहेव 11 / 138 जहा ओववाइए तहेव अट्टणसाला तहेव मज्जणघरे 11 / 154 एवं जहा दढपइण्णस्स 111156 एवं जहा दढपइण्णे 11 / 159 जहा ओववाइए 11 / 169 जहा अम्मडो जाव बंभलोए / 11 / 61 11 / 85 1. આમાં સૂત્રના ક્રમાંક જૈન વિશ્વભારતી પ્રકાશિત અંગસુત્તાણિ મુજબના છે. ટીકાના પત્ર ક્રમાંકો આગમોદય સમિતિ વગેરે સંસ્કરણના છે. Page #352 -------------------------------------------------------------------------- ________________ 278 श्री औपपातिकसूत्रम् 12 / 32 13 / 107 14|107 14|110 15 / 186 15 / 189 25/569 25/570 25 / 571 एवं जहा कूणिओ तहेव सव्व जहा कूणिओ ओववाइए जाव पज्जुवासइ एवं जहा ओववाइए जाव आराहगा एवं जहा ओववाइए अम्मडस्स वत्तव्वया एवं जहा ओववाइए दढप्पइण्णवत्तव्वया एवं जहा ओववाइए जाव सव्वदुक्खाणमंतं जहा ओववाइए जाव सुद्धेसणिए जहा ओववाइए जाव लूहाहारे जहा ओववाइए जाव सव्वगाय पत्र 318 भगवती सूत्र वृत्ति पत्र 7 औपपातिकात् सव्याख्यानोऽत्र दृश्यः / पत्र 11. औपपातिकवद्वाच्या पत्र 317 "एवं जहा उववाइए" त्ति तत्र चेदं सूत्रमेवम् "एवं जहा उववाइए जाव" इत्यनेनेदं सूचितम् / 319 "जहा चेव उववाइए" त्ति तत्र चैवमिदं सूत्रम् पत्र 462 "जहा उववाइए" त्ति तत्र चेदं सत्रमेवं लेशतः पत्र 463 "जहा उववाइए" त्ति तदेव लेशतो दर्श्यते पत्र 463 "एवं जहा उववाइए" तत्र चैतदेवं सूत्रम् पत्र 463 "जहा उववाइए" त्ति चेदमेवं सूत्रम् पत्र 463 "जहा उववाइए परिसावन्नओ" त्ति यथा कौणिकस्यौपपातिके पत्र 476 "जहा उववाइए" त्ति एवं चैतत्तत्र पत्र 479 "जहा उववाइए" त्ति अनेन यत्सूचितं तदिदम् पत्र 481 "जहा उववाइए" त्ति करणादिदं दृश्यम् पत्र 482 "एवं जहा उववाइए" त्ति अनेन यत्सूचितं तदिदम् पत्र 519 "जहा उववाइए" इत्येतस्मादतिदेशादिदं दृश्यम् पत्र 520 "एवं जहा उववाइए" इत्येतत्करणादिदं दृश्यम् पत्र 521 "एवं जहेवे" त्यादि "एवम्" अनंतरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहननाद्युक्तं तथैवेहापि पत्र 521 वाक्यपद्धतिरौपपातिकप्रसिद्धाऽध्येता Page #353 -------------------------------------------------------------------------- ________________ परिशिष्ट-२ 279 पत्र 542 . "जहा उववाइए तहेव अट्टणसाला तहेव मज्जणघरे" त्ति यथौपपातिकेऽट्टणसाला व्यतिकरो...... पत्र 545 "जहा दढपइन्ने" त्ति यथौपपातिके दृढप्रतिज्ञोऽधीतस्तथाऽयं वक्तव्यः तच्चैवम् पत्र 545 "एवं जहा दढपइन्नो" इत्यनेन यत्सूचितं तदेवं दृश्यम् पत्र 548 "जहा उववाइए" इत्यनेनयत्सूचितम् पत्र 549 "जहा अम्मडो" त्ति यथौपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः पत्र 563 "एवं जहा उववाइए जाव आराहग" त्ति इह यावत्करणादिदमर्थतो लेशेन दृश्यम् "एवं जहे" त्यादिना यत्सूचितम् पत्र 696 "एवं जहा उववाइए" इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति / पत्र 924 "जहा उववाइए" त्ति अनेनेदं सूचितम् पत्र 924 "जहा उववाइए" त्ति अनेनेदं सूचितम् पत्र 924 "जहा उववाइए" त्ति अनेनेदं सूचितम् पत्र 563 ज्ञाता०वृत्ति पत्र 2 वर्णकग्रन्थोत्रावसरे वाच्यःविपाक सूत्र 1 / 1 / 70 जहा दढपइण्णे 2 / 1 / 36 जहा दढपइण्णे 2 / 10 / 1 जहा दढपइण्णे राजप्रश्नीय सूत्र सू० 3, 4 असोयवरपायवे पुढविसिलापट्टए वत्तव्वया ओववाइयगमेणं नेया सू० 688 एगदिसाए जहा उववाइए जाव अप्पेगतिया राजप्रश्नीयसूत्र वृत्ति पृ०३ सम्प्रत्यस्या नगर्या वर्णकमाह- (यहां औपपातिक का उल्लेख नहीं) यावच्छब्दकरणात् “सद्दिए कित्तिए नाए सच्छत्ते" इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः पृ०१० अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया। यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्तम पृ०८ 1027 Page #354 -------------------------------------------------------------------------- ________________ 280 पृ० 30 पृ०३९ श्री औपपातिकसूत्रम् यावच्छब्दकरणात् "आइकरे तित्थगरे" इत्यादिकः समस्तोपि औपपातिकग्रन्थप्रसिद्धो भगवतद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः बहवे उग्गा भोगा इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्रापि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते "एवं जहा उववाइए तहा भाणियव्वं" इति एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यम् / तच्च एवं इत्यादिरूपा धर्मकथा औपपातिकग्रन्थादवसेया पृ०११६ पृ० 288 जम्बुद्वीप प्रज्ञप्ति 2 / 65 एवं जाव णिग्गच्छइ जहा ओववाइए जाव आउलबोलबहुलं 2 / 83 एवं जहा ओववाइए सच्चेव अणगारवण्णओ जाव उटुंजाणू 3 / 178 एवं ओववाइयगमेणं जाव तस्स जम्बुद्वीप प्रज्ञप्ति शान्त्याचार्यवृत्ति शा०वृ० पत्र 14 "वण्णओ" त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिकोपाङ्गप्रसिद्धः समस्तोपि वर्णको द्रष्टव्यः चिरातीतमित्यादिवर्णकस्तत्परिक्षेपि वनखण्डवर्णकसहितऔपपातिकतोऽवसेयः "वण्णओ" त्ति अत्र राज्ञो “महयाहिमवन्तमहन्ते" त्यादिको राश्याश्च “सुकुमालपाणिपाये" त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं "तए णं मिहिलाए णयरीए सिंघाडगे" त्यादिकं "जाव" पंजलिउडा पज्जुवासंती ति पर्यन्तमौपपातिकगतमवगन्तव्यम्........... एवोपाङ्गादवगन्तव्यमिति शा०वृ० पत्र 143 "यथौपपातिके" एवं यथा प्रथमोपाङ्गे..........निपातः, औपपातिकगमश्चायं शा०वृ० पत्र 154 यथौपपातिके सर्वोऽणगारवर्णकस्तथाऽत्रापि वाच्यः शा०वृ० पत्र 155 कियद्यावदित्याह-ऊर्ध्वजानुनी येषां ते ऊर्ध्वजानवः.........अत्र यावत्पदसंग्राह्यः "अप्पेगइया दोमासपरिवाया" इत्यादिक: औपपातिकग्रन्थो विस्तरभयान्न लिखित इत्यवसेयम् शा०वृ० पत्र 264 एवमुक्तक्रमेण औपपातिकगमेन-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महारवाः शा०वृ० पत्र 325 वृक्षवर्णनं प्रथमोपाङ्गतो ऽवसेयम् Page #355 -------------------------------------------------------------------------- ________________ परिशिष्ट-२ 281 सूर्य प्रज्ञप्तिवृत्ति पत्र 2 यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णकः आइन्नजणसमूहा इत्यादिको द्रष्टव्यः पत्र 2 तस्यापि चैत्यस्य वर्णको वक्तव्यः स चौपपातिकग्रन्थादवसेयः पत्र 2 तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः पत्र 2 समवसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयम् पत्र 3. "बहवे उग्गा भोगा" इत्याद्यौपपातिकग्रन्थोक्तम् पत्र 3 अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तं द्रष्टव्यम् चंद्रप्रज्ञप्ति हस्तलिखित वृत्ति पत्र 5 औपपातिकग्रन्थप्रसिद्धः समस्तोपि वर्णको द्रष्टव्यः स च ग्रन्थगौरवभयान्नलिख्यते केवलं तत एवौपपातिकादवसेयः पत्र 5 औपपातिकग्रन्थोक्तो वेदितव्यः पत्र 5 तस्य राज्ञस्तस्याश्च देव्या औपपातिकग्रन्थोक्तोवर्णकोऽभिधातव्यः पत्र 5 समवसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयम् पत्र 6 "बहवे उग्गा भोगा". इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसेयम् उवंगा 1 / 141 2 / 13 जहा दढपइण्णो जहा दढपइण्णो दसाओ / 10 / 2 रायवण्णओ एवं जहा ओववातिए जाव चेल्लणाए१०।१४-१९ सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइयगमेणं नेयव्वं जाव पज्जुवासइ दसा. हस्त. वृत्ति वृत्ति पत्र 11 द०५/५ ह०वृ० पत्र 11 द०५।६ वृ० पत्र 11 द०१०।२ ह०वृ० पत्र 25 श्री औप. 36 औपपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णको वाच्यः स चेह ग्रंथगौरवभयान्न लिख्यते केवलं तत एवौपपातिकादवसेयः / दसा. 5 / 4 चैत्यवर्णको भणितव्यः सोप्यौपपातिकग्रन्थादवसेयः औपपातिकोक्तं पाठसिद्धं सर्वमवसेयं.......... "तस्य वर्णको यथा औपपातिकनाम्नि ग्रन्थेऽभिहितस्तथा" Page #356 -------------------------------------------------------------------------- ________________ 282 श्री औपपातिकसूत्रम् द०१०।२ ह०वृ० पत्र 25 विस्तरव्याख्या तूपपातिकानुसारेण वाच्याद० 10 / 3 ह०वृ० पत्र 25 आदिकरः यावत्करणात्......समस्तो औपपातिकग्रन्थप्रसिद्धो....... केवलमौपपातिकग्रंथादवसेयःद० 106 ह०वृ० पत्र 26 . जावति यावत्करणात् जणवूहे इ वा.......उग्गा भोगा इत्याद्यौपपातिकग्रन्थोक्तम्द० 10 / 14-19 ह०१० पत्र 28 उववातियगमेणीति औपपातिकग्रंथोक्तकौणिकवंदनगमनप्रकारेणायमपि निर्गतः द० 10 / 21 ह०वृ० पत्र 29 इहावसरे धर्मकथा औपपातिकोक्ता भणितव्या राज प्र. जंबु. सू०३६ अन्य आगमों में ओवाइयं के सूत्रःऔपपातिक सूत्र ___ भगवती सूत्र सू० 32 25 / 559-563 सू० 33 25/564-568 25576-579 25/582-598 सू० 43 25/600-612 25 / 613-618 9 / 204 सू०६५ सू०६६ सू० 44 सू०६४ सू० 49-55 3 / 178 3 / 180 3 / 179 Page #357 -------------------------------------------------------------------------- ________________ 'परिशिष्ट-३ शब्दान्तर और रूपान्तर व्याकरण और आर्ष-प्रयोग-सिद्ध शब्दान्तर एवं रूपान्तर भाषा-शास्त्रीय अध्ययन की दृष्टि से महत्त्वपूर्ण हैं / इसलिए उन्हें पाठान्तर से पृथक् रखा है। सूत्र 1 कुक्कुड - कुंकड . (ख) सूत्र 19 °च्छरु° °थरु° (वृ) " 1 °मुसुंढि° मुसंढि° (क, ख) " 19 गुप्फे गोफे. (ग) 1 °वंक °वक्क " 19 °वीढेणं . ०पीढेणं (क, ख) " 1 भत्त °हत्त (क) 21 जया जदा °कीला °खीला (क, ख) 26 आयावाया आदावाया (ग) 1 तुरग° °तुरंग (क) " 26 परवाया परवादा (ग) 1 दरिसणिज्जा दरिसणीया (क, ख) / " 31 ओमोयरिया अवमोयरिया कालागरु (क) " 32 बारसभत्ते बारसमभत्ते 2 °कहग° °कहक (क, ख, ग) | बारसमेभत्ते (ग) 4 °निकुरंबभूए °णिउरंबभूए " 32 चउद्दस चोद्दसम° (क, ख) (क, ख) चोद्दसमे° 5 गुलइय गुलुइय (क) " 32 सोलस सोलसम (क, ख) 6 अभितर अब्भंतर सोलसमे बाहिर बहिर . " 32 चउमासिए चउम्मासिए 9 णीवेहिं णितेहि " 33 °भोइत्ति भोईत्ति " 13 हलधर °हलहर " 34 दव्वाभि दव्वभि (क) 19 °हणुए " 40 एंतस्स . इंतस्स (ग) 19 भुयगीसर भुयईसर " 43 °पउत्ते °पजुत्ते (ग) " 19 अकरंडुय° अकरंदुय° (क, ख) |" 43 उसण्ण. ओसण्ण (क, ग) कालागुरु (क) 1 वारसाणज्जा दरसणिज्जा (ग) / (ख) (वा (क) 1. v सं४२५ना 'संपादडीयमाथी सामार मा परिशिष्ट सही अपाय छे. क, ख, ग वगेरे. v સંસ્કરણમાં ઉપયુક્ત કાગળની હસ્તલિખિત પ્રતોના સંકેત છે. વૃ = ઔપપાતિકવૃત્તિ સમજવું. પ્રસ્તુત સંસ્કરણના પાઠમાં ક્યાંક ફેરફાર પણ સંભવે છે. Page #358 -------------------------------------------------------------------------- ________________ 284 श्री औपपातिकसूत्रम् सूत्र 43 °रूई रुयी (ग) सूत्र 64 सखिखिणी° °सकिंकिणी (क) " 44 दरिसणावरणिज्ज दंसणावरणीय (ख) " 67 °मुइंग मुदंग° (ग) 46 °वीची °वीती " 68 भट्टित्तं भट्टत्तं (क) 46 तोयपटुं तोयवटुं (क) 71 °कोंच °कुंच (ग, वृ) 49 °वण्णिय° °पण्णिय° . (ग) " 82 वइर वज्ज (ख) " 50 विहस्सती वहस्सती 82 °णिघस °निकस 51 °तिरीडधारी किरीडधारी 86 वेयणिज्जं वेदणिज्ज (क, ग) 52 महप्फलं सेज्जे " 90 से जे महाफलं (क, ख, ग) (क, ख) " 92 से जाओ सेज्जाओ 52 गयगया गतगता (क) " 92 °उरियाओ ___ °पुरियाओ 52 पच्चोरुहंति पच्चोरुभंति (ग) " 95 कुक्कुइया कोकुइया (ख, ग) 58 पाडियक्कपाडियक्काई पाडिएक्कपाडिएक्काई (ख) 977 °अहव्वण अथव्वण° (क, ख, ग) " 59 पओय-लट्ठि पतोद-लट्ठि 105 अलाउ लाउ° . पयोत्त-लदि 117 चरिमेहि चरमेहि (क) " 63 अभिगेहिं अब्भंगेहिं (क) " १५८°वेंटिया °वंटिया " 63 °मिसिमिसंत° °मिसमिसंत° (ग) 159 भूइ° भूई° . (क, ख, ग) " 63 °सुसिलिट्ठ सुसलिट्ठ / (क, ग) " 164 अणगारा . अणकारा (क, ग) " 63 °वीइयंगे वीजियंगे (क) | " 170 तेल्ला तिल्ल°, तेल, (क, ख) " 64 कूवग्गाहा कूतुयग्गाहा (ग) 175 वय वइ° (क, ख, ग) 64 °तुरगाणं . °तुरंगाणं (क) " 195 गा.१ पइट्ठिया पत्तिट्टिया (क, ख) नोट-लटि (क) (ख) Page #359 -------------------------------------------------------------------------- ________________ परिशिष्ट-४ अवतरणसूचिः विशेषनामसूचिश्च पृष्ठ पंक्ति नं. अवतरण अवतरण पृष्ठ पंक्ति नं. 37 40 44 13 / 21 22 138 138 139 140 149 17 23 1 6 49 20 156 157 164 164 199 199 15 17 7 8 199 200 एवमेगेसिं नो नायं भवइ देहं विमलसुयंधं वक्ता हर्षभयादि वित्ती उ सुवण्णस्सा . एयं चेव पमाणं नन्दीश्वराख्यं एगाती पंचंते एगाई सत्ता पडिवज्जइ एयाओ कंसे 1 संखे 2 जीवे कुंजर 12 वसहे 13 सीहे . जुषी प्रीतिसेवनयो सज्झायझाणतव आषोडशाद्भवेद्बालो चूडामणिफणिवज्जे भवणवणजोइसोहंमी कणगत्तयरत्ताभा हावो मुखविकारः हस्तपादाङ्गविन्यासो स्थानाऽऽसन-गमनानां स्यात्सम्भाषणमालाप: कृष्णादिद्रव्यसा खिद दैन्ये असि-लद्धिकुंत-चावे दंडी मुंडी सिहंडी गायंता वायंता भंभा 1 मउंद 2 मद्दल रसोर्लसौ(शौ) मागध्या संसरति बध्यते मुच्यते नाभुक्तं क्षीयते कमें प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् भस्मीभूतस्य शान्तस्य सत्तविहबंधगा होति गावीहि समं निग्गम अविरुद्धो विणयकरो दो असईओ पसई चउपत्थमाढयं तह पज्जत्तमेत्तसनिस्स तदसंखगुणविहीणं हस्सक्खराई मज्झेण तदसंखेज्जगुणाए सव्वं खवेइ तं पुण मणुयगइजाइतस संभवओ जिणनामं रागादिवासनामुक्तं गुणसत्त्वान्तरज्ञाना अणिमाद्यष्टविधं से हु चाइत्ति वुच्चई उच्चत्तं चेव कुल 0 कूर्मापुत्रेण 0 नामकोषे 0 मरुदेवी 0 मरुदेवी 0 लोकायत 0 साङ्ख्य 0 ऋषभस्वामि 200 200 200 201 1 201 12 201 15 205 23 207 1 202 13 113 17 206 22 207 5 138 15 138 17 202 12 121 121 121 123 137 8 10 12 10 18 चिह्नङ्कितानि विशेषनामानि इति ज्ञेयम् / Page #360 -------------------------------------------------------------------------- ________________ 286 श्री औपपातिकसूत्रम् 30/ 80/ (श्री महावीर जैन विद्यालय - जैन आगम ग्रंथमाला) ग्रथांक 1 नंदिसूत्तं अणुओगद्वाराई संपादक : मुनिश्री पुण्यविजयजी 40/ ग्रथांक 2 (1) आचारांग सूत्र संपादक : मुनिश्री जम्बूविजयजी 40/ ग्रथांक 2 (2) सूयगडांग सूत्र संपादक : मुनिश्री जम्बूविजयजी ४०/ग्रथांक 3 ठाणांग सूत्र : समवायांग सूत्र संपादक : मुनिश्री जम्बूविजयजी 120/ ग्रथांक 4 (1) वियाहपण्णत्ति सूत्र : भाग-१ संपादक : पंडित बेचरदास जीवराज दोशी 40/ ग्रथांक 4 (2) वियाहपण्णत्ति सूत्र : भाग-२ संपादक : पंडित बेचरदास जीवराज दोशी 40/ ग्रथांक 4 (3) वियाहपण्णत्ति सूत्र : भाग-३ संपादक : पंडित बेचरदास जीवराज दोशी 50/ ग्रथांक 9 (1) पन्नवणा सूत्र : भाग - 1 संपादक : मुनिश्री पुण्यविजयजी ग्रथांक 9 (2) पन्नवणा सूत्र : भाग - 2 संपादक : मुनिश्री पुण्यविजयजी 30/ ग्रथांक 15 दसवेयालिय सूत्र, उत्तरज्झयण्णाइ, संपादक : मुनिश्री पुण्यविजयजी 50/ आवस्सय सूत्र ग्रथांक 17 (1) पन्नवणा सूत्र : भा-१ टीकासह संपादक : मुनिश्री पुण्यविजयजी ग्रथांक 17 (2) पन्नवणा सूत्र : भा-२ टीकासह संपादक : मुनिश्री पुण्यविजयजी 80/ ग्रथांक 17 (3) पन्नवणा सूत्र : भा-३ टीकासह संपादक : मुनिश्री पुण्यविजयजी 60/ ग्रथांक 5 णायाधम्मकहाओ : संपादक : मुनिश्री जम्बूविजयजी 125/ ग्रथांक 18 (1) अनुयोगद्वार सूत्र : भा-१ टीकासह संपादक : मुनिश्री जम्बूविजयजी 450/ ग्रथांक 18 (2) अनुयोगद्वार सूत्र : भा-२ टीकासह संपादक : मुनिश्री जम्बूविजथजी 450/ ग्रथांक 19 (1) श्री स्थानांग सूत्र : भा-१ टीकासह संपादक : मुनिश्री जम्बूविजयजी 550/ ग्रथांक 19 (2) श्री स्थानांग सूत्र : भा-२ टीकासह संपादक : मुनिश्री जम्बूविजयजी 550/ ग्रथांक 19 (3) श्री स्थानांग सूत्र : भा-३ टीकासह संपादक : मुनिश्री जम्बूविजयजी 550/ ग्रथांक 20 (1) श्री समवायांग सूत्र टीकासह संपादक : मुनिश्री जम्बूविजयजी 450/ (प्राप्तिस्थान 1) श्री महावीर जैन विद्यालय दूसरे माले, श्री कच्छी विशा ओसवाल जैन महाजन वाडी, 99/101, केशवजी नायक रोड, चींच बंदर, मुंबई-४००००९ 2) श्री महावीर जैन विद्यालय पालडी, बस स्टेन्ड पासे, पालडी, अमदावाद-३८०००७ Page #361 -------------------------------------------------------------------------- ________________ પ્રાચીન ગ્રંથો મળ્યા પછી પણ એનો ઉપયોગ કેમ કરવો, એ માટે ખૂબ ધીરજ અને ઊંડા તથા વિશાળ અનુભવની જરૂર પડે છે. હસ્તલિખિત ગ્રંથોમાં આદિથી સળંગ લખાણ જ હોય છે. જુદા જુદા પેરેગ્રાફ જેવું કંઈ હોતું જ નથી. સામાન્ય રીતે પદચ્છેદ તથા અલ્પ વિરામ આદિ વિરામ ચિહ્નો પણ હોતા નથી. કોઈક ગ્રંથમાં આ બધું હોય, તો તે પણ તેની રીતે હોય છે. એથી બહુ ખ્યાલ આવી શકે નહિ. વળી પહેલાં પડિમાત્રા (પૃષ્ઠમાત્રા)માં ગ્રંથો લખાતા હતા. એટલે પડિમાત્રા વાંચવામાં ભૂલો થતી હતી. એથી લહિયાઓ લખવામાં ભૂલો કરી બેસતા. એટલે હસ્તલિખિતમાંથી મુદ્રણ યુગ શરૂ થયો, ત્યારે અનેક પદોને ક્યાં છૂટા પાડવાં તથા ક્યા ક્યા અલ્પવિરામ આદિ વિરામ ચિહ્નો મૂકવાં, એ મોટો વિકટ પ્રશ્ન હતો. તે સમયના સંપાદક-સંશોધકોને કેટલો બૌદ્ધિક તથા શારીરિક શ્રમ પડ્યો હશે, તેની આપણે કલ્પના પણ કરી શકીએ નહિ, આવા અપ્રમત્ત જ્ઞાનયોગી મહાપુરુષોએ કરેલી શ્રુતસેવાના આપણે સૌ ઋણી છીએ. પૂર્વના મહાપુરુષોનો ઘણો પ્રયત્ન હોવા છતાં નાની મોટી ભૂલો રહી જવી તે સ્વાભાવિક છે અને સંતવ્ય છે. પુનર્મુદ્રણ કરનારાઓને હવે આ ભૂલો સુધારી લેવી જોઈએ. ઉદાહરણ તરીકે આગમોદય સમિતિથી પ્રકાશિત સટીક સમવાયાંગમાં આવા અનેક પાઠભેદો શ્રી પુણ્યવિજયજી મહારાજે નોંધેલા છે. આજથી ત્રીસ વર્ષ પૂર્વે ધામા (શંખેશ્વરજી તીર્થ પાસે ઝીંઝુવાડા પાસેનું ગામ)માં આ. શ્રી વિજય કલાપૂર્ણસૂરિજી મ. વગેરે અમે પંદર જેટલા સાધુઓ પુણ્યવિજયજી મહારાજે નોંધેલા પાઠભેદોવાળી પ્રતિને આધારે જ્યારે વાંચન કરતા હતા, ત્યારે છસો-સાતસો જેટલા શુદ્ધપાઠો અમને એમાં મળ્યા હતા. સમવાયાંગ-સૂત્રમાં પાંત્રીસમાં સ્થાનકમાં સત્યવચનના (તીર્થકરોની વાણીના) અતિશયો વર્ણવેલા છે. એમાં ૨૭-૨૮માં અતિશયમાં ‘‘મદ્ભતત્વમ્ ગતિવિત્નવતત્વ 2 પ્રતીતમ્ '' આવો પાઠ છે. ખરેખર પ્રાચીન હસ્તલિખિતમાં ‘ડુ' ના સ્થાને 'ટુ' જ છે, પણ લિપિનો મરોડ બરાબર ન સમજવાથી ડું' વાંચવાની ભૂલનું જ આ પરિણામ છે. આ ભૂલ વર્ષોથી ચાલ્યા જ કરે છે અહીં ડૂત નહિ, પણ દૂત સાચો પાઠ છે. એટલે તીર્થંકર પરમાત્માની વાણી પ્રદ્યુત = જલ્દી જલ્દી નહિ તેમજ તિવત્નશ્ચિત નહિ, આ એનો સાચો અર્થ છે. વિક્રમ સં. 206 ૧માં શ્રી મહાવીર જૈન વિદ્યાલયથી પ્રકાશિત થયેલા સટીક સમવાયાંગ સૂત્રમાં આવા અનેક પાઠો સુધારી લેવામાં આવ્યા છે. (કલ્યાણ : વર્ષીક 6 6 અંક-૮, નવેમ્બર, 2009) માંથી સાભાર Page #362 -------------------------------------------------------------------------- ________________ नवागीटीकाकृद् आचार्यप्रवरश्नीअभयदेवसूरिविहितवृत्तिसहितम् स्थविरभगवन्तरचितम् उववाइसुत्तं आचार्य विजब मुनिचन्द्रसूरिः प्रकाशकः श्री महावीर जैन विद्यालय KIRIT GRAPHICS - 0B898490091