________________ श्री औपपातिकसूत्रम् ___तं महप्फलं'ति यस्मादेवं तस्मान्महद्-विशिष्टं फलम्-अर्थो भवतीति गम्यं, 'तहारूवाणंति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, नामगोयस्सवित्ति नाम्नो-यादृच्छिकाभिधानस्य गोत्रस्य-गुणनिष्पन्नाभिधानस्य 'सवणयाए 'त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण'त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अङ्गेत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए 'त्ति अभिगमनम्- अभिमुखगमनं, वन्दनं-स्तुतिः, नमस्यनंप्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः, पर्युपासनं-सेवा, एतेषां भावस्तत्ता तया, तथा 'एगस्सवि'त्ति एकस्यापि आरियस्स' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स'त्ति धार्मिकस्य धर्मप्रयोजनत्वात्, अत एव सुवचनस्येति, 'वंदामो 'त्ति स्तुमः ‘नमंसामो'त्ति प्रणमामः 'सक्कारेमो 'त्ति सत्कुर्मः, आदरं वस्त्राद्यर्चनं वा विदध्मः, 'सम्माणेमो 'त्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याणंकल्याणहेतुत्वादभ्युदयहेतुमित्यर्थो, भगवन्तमिति योगः, मङ्गलं-दुरितोपशमहेतुं दैवतं-देवं चैत्यम्-इष्टदेवप्रतिमा तदिव चैत्यं, पर्युपासयाम: सेवामहे, 'एयं णे'त्ति एतद् भगवद्वन्दनादि अस्माकं 'पेच्च भवे'त्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए 'त्ति हिताय पथ्यान्नवत् 'सुहाए'त्ति सुखाय शर्मणे 'खमाए'त्ति क्षमाय सङ्गतत्वाय 'निस्सेयसाए'त्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा-इतिहेतोरित्यर्थः, उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, एवं दुपडोयारेणं राइन्ना इक्खागा नाता कोरव्वा खत्तिया माहणा भडा जोहा पसत्थारो मलाई लेच्छई लेच्छापत्ता अण्णे य बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइसत्थवाहप्पभितयो अप्पेगइया वंदणवत्तियं, अप्पेगइया पूयणवत्तियं, एवं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अट्ठविणिच्छयहेडं असुयाइं सुणेस्सामो सुयाइं निसंकियाई करेस्सामो अप्पेगइया अट्ठाइं हेऊइं कारणाइं वागरणाइं पुच्छिस्सामो अप्पेगइया सव्वओ समंता मुंडे भवित्ता 1. नामागो० खं. J || 2. Jमु. / आयरि० खं. // 3. अनु० खं. J // 4. खं. / / इक्खागा नाता कोरव्वा- मु. JV नास्ति / 5. खत्तिया खत्तियपुत्ता माहणा माहणपुत्ता भडा भडपुत्ता जोहा जोहपुत्ता पसत्थारो पसत्थारपुत्ता मल्लइ मल्लइपुत्ता लिच्छइ लिच्छइपुत्ता-इति पुप्रे..॥