________________ सूत्र - 55-57] समवसरणगमनपूर्वारम्भः 107 प्रेक्षणकद्रष्ट्टजनोपवेशननिमित्तम् अतिमञ्चा:-तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'नाणाविहराग मूसिय-ज्झय-पडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः-ऊर्वीकृतैः ध्वजैः-चक्र-सिंहादिलाञ्छनोपेतैः पताकाभिः-तदितराभिरतिपताकाभिश्च-पताकोपरिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्तियं पच्चप्पिणाहि'त्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः / / 55-56 // 57 - तए णं से हत्थिवाउए बलवाउस्स एयमढे सोच्चा आणाए विणएणं वयणं पडिसुणेइ पडिसुणेत्ता छेयायरिय-उपदेस-मतिकप्पणा-विकप्पेहि सुणिउणेहिं उज्जलनेवत्थहत्थपरिवच्छियं सुसज्जं वम्मियसन्नद्धबद्धकवइतउप्पीलियंकच्छवच्छगेवेज्जबद्ध-गलवरभूसणविराइयं अहियतेयजुत्तं सललियवरकण्णपूरविराइों पलंबओचूलमहुयरकयंधकारं [57] 'हत्थिवाउए'त्ति हस्ति व्यावृतो महामात्रः, इह प्रदेशे 'आभिसेयं हत्थिरयणं'ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात्, 'छेयायरियउपदेस-मइकप्पणा-विकप्पेहिं छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता तस्योपदेशाद्या मति:-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लृप्तिभेदास्ते तथा तैः, किंविधैः?"सुनिउणेहिंति व्यक्तं, निपुणनरैर्वा, 'उज्जलनेवत्थहत्थपरिवच्छियंति उज्ज्वलनेपथ्येननिर्मलवेषेण 'हत्थंति-शीघ्रं परिपक्षितं-परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्ज्वलनेपथ्यैरिति, 'सुसज्जं'ति सुष्ठ प्रगुणं, वम्मियसण्णद्धबद्धकवइयउप्पीलियकच्छ वच्छगेवेज़्जबद्ध-गलवरभूसणविरायंतं'ति वर्मणि नियुक्ता वामिकाः तैः सन्नद्धं-कृत१. B खं. J | गउच्छिय० मु. // 2. उज्जलनेवत्थेहिं हत्थ० खं. / / उज्जलनेवत्थि० / / उज्जलणेवत्थं हव्वं परिवच्छियं-भग.वृ. पत्र 317 // 3. पु. प्रे. / सुसज्जं धम्मिअसण्णद्ध० मु. / सुसज्जं धम्मिय [वम्मिय ?] सण्णद्ध० VIV पृ. 36 टिप्पण 9 मध्ये "भगवती वृत्तौ (पत्र 317) उद्धृते औपपातिकपाठे 'चम्मियसण्णद्ध' इति पाठो व्याख्यातोऽस्ति-चर्मणि नियुक्ताश्चार्मिकास्तैः सन्नद्धः कृतसन्नाहश्चार्मिकसन्नद्धः / अस्मिन् प्रकरणे 'वम्मिय' इति पाठो सर्वथा उपयुक्तोऽस्ति / 'सण्णद्धबद्ध वम्मियकवए' (भ. 7/185) इति विशेषणं सैनिकस्य लभ्यते / 'युद्धसज्जे हस्तिनि चापि एतद्विशेषणमुपयुक्तमस्ति / सम्भाव्यते अस्य विपर्ययः 'धम्मिय' 'चम्मिय' रूपेण जातः // " 4. ०यवच्छकच्छगे० पु प्रे. L, भगवती०वृत्ति पत्र 317 // 5. ०जुत्तं विरइयवरकण्णपूरसललिय पलंबओचुलचामरोक्करकयंधकारं पु प्रे. / 'विरइयकण्णपूरसललियपलंबावचूलचामरुक्करकयंधयारं-इति भगवतीसूत्रवृत्तौ पत्र 317 / 6. व्यापृत० खं.J // 7. कृति० भग. वृ. 317 B || 8. ०गलयवर०मु BJ खं. / 9. भगवतीसूत्रवृत्तौ प. 317 B व-स्थाने च दृश्यते, चर्मणि, चार्मिक इत्यादिः मु.मध्ये व-स्थाने ध-वर्तते। धर्मणि-इत्यादि /