________________ 106 श्री औपपातिकसूत्रम् पडागाइपडागमंडियं लाउल्लोइय-महियं गोसीस-सरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियवंदणकलसं वंदणघडसुकयतोरणदुवारदेसभागं आसत्तोसत्त-विपुल-वट्ट-वग्घारिय-मल्लदामकलावं पंचवन्न-सरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव मघमघेतगंधद्भुयाभिरामं सुगंधवरगंधगंधिय-गंधवट्टिभूयं नडनट्टग० जाव तुणइल्लतुंबवीणिय-भुतग-मागहपरिगीतं अणेगतालायराणुचरियं करेह य कारवेह य करेत्ता य कारवेत्ता य ममेयमाणत्तियं पच्चप्पिणाहि णिज्जाहिस्समि समणं भगवं महावीरं अभिवंदए // 55 // 56 - तए णं से बलवाउए कूणिएणं रण्णा एवं वुत्ते समाणे हट्टतुट्ठ 'जाव हियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं सामि! त्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता हत्थिवाउअं आमंतेइ, आमंतित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कणियस्स रणो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हय-गय-रहपवरजोहकलियं चाउरंगिणिं सेणं सण्णाहेहि, सण्णाहेत्ता एयमाणत्तियं पच्चप्पिणाहि // 56 // _ [55-56] प्रकृतवाचनाऽनुश्रीयते-'बलवाउयं'ति बलव्यापृतं-सैन्यव्यापारपरायणम् ''आभिसेक्कं ति अभिषेकमहतीत्याभिषेक्यं, 'हत्थिरयणं'ति प्रधानहस्तिनं 'पडिकप्पेहि'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्कं ति प्रत्येकमेकैकशः 'जत्ताभिमुहाई 'ति गमनाभिमुखानि 'जुत्ताई'ति युक्तानि-बलिवदियुतानि, क्वचित् 'युग्यानि' पठ्यन्ते, तानि च जम्पानविशेषाः, 'जाणाई 'ति शकटानि 'सब्भितरबाहिरिय'ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिकानगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तसंमज्जिओवलित्तं' आसिक्ताम्उदकच्छटेन सम्मार्जितां-कचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वित्याह-'सिंघाडग-तिगचउक्क-चच्चर-चउम्मुह-महापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहियं' आसिक्तानि-ईषत्सितानि सिक्तानि च-तदन्यथा अत एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा-मालकाः 1. द्र. सू. 2 // 2. द्र. सू. 20 // 3. अभि० BJ || 4. मर्हतीत्य० B खं.J // 5. सुइयस०J खं. //