________________ 119 सूत्र -64] कूणिकस्य समवसरणगमनम् गंधुद्धयाभिरामांहिं' कालागुरु:-कृष्णागुरुः प्रवरकुन्दुरुक्कं प्रधानचीडा तुरुक्कं-सिल्हकं वरवर्ण:प्रधानचन्दनम् एतैर्यो वासो-वासनं तस्माद्यो गन्धः-सौरभ्यम् उद्भूत-उद्भूतस्तेनाभिरामा-रम्या यास्तास्तथा ताभिः, 'सललियाहिं'ति व्यक्तम्, 'उभओ पासंपि'त्ति उभयोरपि पार्श्वयोरित्यर्थः, 'उक्खिप्पमाणाहिं चामराहिं'त्ति व्यक्तं, कलित इति वर्तते, 'सुहसीयलवायवीइयंगे 'त्ति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलश्च वातस्तेन वीजितमङ्गं यस्य स तथेति / ____इतोऽधिकृतवाचना-'मंगलजयसद्दकयालोए' मङ्गलाय जयशब्दः कृतो जनेनालोकेदर्शने यस्य स तथा, 'अणेगगणनायगे'त्यादि पूर्ववत् // 63 / / 64 - तए णं तस्स कूणियस्स रण्णो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं दूरूढस्स समाणस्स तप्पढमताए इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिता, तं जहा- सोत्थिय-सिरिवच्छ-णंदियावत्त-वद्धमाणग-भद्दासण-कलस-मच्छदप्पणा, तयाणंतरं च णं पुन्नकलसभिंगारं, दिव्वा य छत्तपडागा सचामरा', दंसण-रइय-आलोय-दरिसणिज्जा वाउद्धयविजय-वेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिया / तयाणंतरं वेरुलियभिसंत-विमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलनिभं समूसियं विमलं आतवत्तं पवरं सीहासणं च मणिकणगपादपीढं संपाउयाजोगसमाउत्तं बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं। ___ [64] 'पुण्णकलसभिंगारं 'ति जलपरिपूर्णौ घटभृङ्गारावित्यर्थः / 'दिव्वा य छत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'सचामर 'त्ति चामरयुक्ता, 'दंसणरइय-आलोय-दरसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्शनरचिता दर्शने वा 1. गरु: - खं.J / एवमग्रेऽपि / 2. खं. / ०क्क सच्चीडा-मु. J // ३.खं. / / सोवत्थिय - मु. V JI 4. "दिव्वायवत्तपडागा (राय० सू. 50) रायपसेणइयसूत्रवृत्तौ (पृ. 108) 'दिव्यातपत्रपताका' इति व्याख्यातमस्ति अत: दिव्वायवत्तपडागा' इति पाठः फलितो भवति / सम्भाव्यते लिपिदोषेण वकारस्थाने छकारो जात: तेन पाठपरिवर्तनमभूत्" इति V पृ. 41 टिप्पण 1 / / 5. ०रादरसर० भग. वृ. 479 A / / 6. वरमणिरयणपा० / मु.॥ 7. सपाउयाउग० पु प्रे / / सपाउयाजुग० इति भगवतीवृत्तौ पत्र 479 / / 8. बहुदासीदासकिंकर० पु प्रे.. //