________________ सूत्र -160-161] विविधदार्शनिकादीनामुपपताः 187 161 - से जे इमे गामागर जाव सन्निवेसेसु मणुया भवंति, तं जहाअप्पारंभा, अप्पपरिग्गहा, धम्मिया, धम्माणुया, धम्मिट्ठा, धम्मक्खाई, धम्मपलोइया, धम्मपलज्जणा, धम्मसमुदायारा, धम्मेणं चेव वित्ति कप्पेमाणा, सुसीला, सुव्वया, सुप्पडियाणंदा साहूहिं एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया एवं 'जाव एगच्चाओ परिग्गहाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया, एगच्चाओ कोहाओ माणाओ, मायाओ, लोहाओ, पेज्जाओ, दोसाओ, कलहाओ, अब्भक्खाणाओ, पेसुण्णाओ, परपरिवायाओ, अरतिरतीओ, मायामोसाओ, मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरिया / [161] 'धम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्ति ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुअ'त्ति धर्म-श्रुतरूपमनुगच्छन्ति अनुसरन्ति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह-'धम्मिट्ठ'त्ति धर्मः श्रुतरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टाः धीष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः त एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'धम्मक्खाइ'त्ति धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः(णः) धर्माद्वा ख्याति:-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'त्ति धर्मं प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं च ‘धम्मपलज्झण'त्ति धर्मे प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररजनाः, ततश्च धम्मसमुदाचार 'त्ति धर्मरूपचारित्रात्मकः समुदाचार:-"समाचारः सप्रमोदो वाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुव्वय'त्ति सव्रताः शोभनर्चित्तवृत्तिवितरणा वा, 'सुप्पडियाणंदा साहूहिं'ति सुष्ठ प्रत्यानन्दः-चित्ताह्लादो येषां ते सुप्रत्यानन्दाः साधुषु 1. द्र.सू. 90 / / 2. पु.प्रे.मु.V L / अप्पारंभा अप्पपरिग्गहा - B J नास्ति, 'सूत्रकृताङ्गे (2/2/71) अपि एष पाठो लभ्यते' v टिप्पणे (पृ. 68/10) 3. सुशीला-B नास्ति / 'सूत्रकृताङ्गे (2/2/71) एतत्पदं दृश्यते' इति V पृ. 68 टिप्पणे 10 // 4. एगतियाओ - पु. प्रे.! एवमग्रेऽपि / / 5. द्र. सू. 117 / / 6. JB खं. / अनुसरन्ति-मु. नास्ति / / 7. धर्मिणां वेष्टा :-खं. नास्ति / / 8. Jखं. / धर्मप्ररज्यना:-मु. / धर्मप्ररजत: B / / 9. धर्मसमुदायचार - JB खं.॥ 10. JB खं. / सदाचारः - मु. // ११.०वत्ति० JB ||