________________ 43 सूत्र - 21] भगवदागमनं श्रुत्वा कूणिकस्य हर्षः रयणमंडियाओ'त्ति एवं चात्राऽक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्टाञ्जनानि-रत्नविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्ति-परिमिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये ते - अवहट्ट पंच रायककुहाइं तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणं'- एगसाडियं उत्तरासंगं करेति करेत्ता आयंते चोक्खे परमसुइभुए अंजलिमउलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाई अणुगच्छति अणुगच्छित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ निवेसेत्ता ईसिं पच्चुन्नमति पच्चुन्नमित्ता कडक-तुडिय-थंभिताओ भूयाओ पडिसाहरति पडिसाहरित्ता करतल जाव कटु एवं वयासीतथा, ततः पदचतुष्टयस्य कर्मधारयः / तथेदमपि 'अवहटु पंच रायककुहाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणिं'ति तत्रावहट्ट-अपहृत्य-परिहृत्य राजककुदानिराजचिह्नानि उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति / ‘एगसाडियं उत्तरासंगं'ति .एकः साटको यस्मिन्नस्ति स 'एकसाटिकः उत्तरासङ्गो-वैकक्षकम् 'आयंते 'त्ति आचान्तोजलस्पर्शनात् 'चोक्खे'त्ति चोक्षो-विवक्षितमलापनयनात्, किमुक्तं भवति? - 'परमसुइभूए' अतीव शुचिः संवृत्तः / 'अंजलिमउलियहत्थे' अञ्जलिना-अञ्जलिकरणतो मुकुलितौमुकुलाकृतीकृतौ हस्तौ येन स तथा / 'अंचेइ'त्ति आकुञ्चयति 'साहट्ट 'त्ति संहृत्य निवेश्य। 'तिख़ुत्तो 'त्ति त्रिकृत्वस्रीन् वारानित्यर्थः, "निवेसेइ'त्ति न्यस्यति, 'ईसिं पच्चुन्नमइ 'त्ति ईषत्-मनाक् प्रत्युन्नमति-अवनतत्वं विमुञ्चति ‘पडिसाहरइ'त्ति ऊर्ध्वं नयति / णमोत्थु णं, अरहंताणं, भगवंताणं, आदिगराणं, तित्थगराणं, सयंसंबुद्धाणं, पुरिसुत्तमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं, लोगुत्तमाणं, लोगनाहाणं, लोगहियाणं, लोगपईवाणं, लोगपज्जोअगराणं, अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं जीवदयाणं, दीवो, ताणं, सरणं, गती, पइट्टा, धम्मवरचाउरंतचक्कवट्टीणं, अप्पडिहयवरनाणदंसणधराणं, जिणाणं, जावयाणं, तिण्णाणं, तारयाणं, 1. →-चिह्नद्वयमध्यवर्तिपाठः खं. JV नास्ति // 2. BJ खं. ०यअग्गहत्थे-मु. // 3. BV | णिहटु-खं. / संहटु-B // 4. B / णिमेमेति-खं. // 5. पडि० खं. नास्ति // 6. खं. / वीअणि-मु. // 7-8. शा० खं. / / ९:०नयात-खं. // 10. निमेइ-B खं. // 11. सरणदयाणं-खं. नास्ति //