________________ 167 सूत्र -117 ] अम्बडशिष्यानां निश्चलता अम्मडस्स परिव्वाययस्स अंतिए थूलगपाणाइवाए पच्चक्खाए जावज्जीवाए, मुसावाए, अदिण्णादाणे पच्चक्खाए जावज्जीवाए, सव्वे मेहुणे पच्चक्खाए जावज्जीवाए, थूलए परिग्गहे पच्चक्खाए जावज्जीवाए / इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए, एवं 'जाव सव्वं परिग्गहं पच्चक्खामो जावज्जीवाए, सव्वं कोहं माणं माया लोभं पेज्जं दोसं कलहं अब्भक्खाणं पेसुन्नं परपरिवायं अरइरई मायामोसं मिच्छादसणसल्लं अकरणिज्जं जोगं पच्चक्खामो जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि ___ [117] सद्दाविंति'त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसणं'ति मार्गणं चअन्वयधर्मैरन्वेषणं गवेषणं च-व्यतिरेकधर्मैरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तए'त्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्तु ‘अदिन्नं भुंजित्तए अदिन्नं साइज्जित्तए 'त्ति पाठः, तत्र 'भुंजित्तए'त्ति भोक्तुं 'साइज्जित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ य'त्ति कमण्डलव: 'कंचणियाओ य'त्ति काञ्चनिकाः-रुद्राक्षमयमालिकाः ‘करोडियाओ य'त्ति करोटिका:मृण्मयभाजनविशेषाः ‘भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः ‘छन्नालए य'त्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अङ्कशकाः-देवार्चनार्थं वृक्षपल्लवाकर्षणार्थं अङ्कशका: 'केसरियाओ य'त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गलीयकानि 'गणेत्तियाओ य'त्ति 'गणेत्रिकाः-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता- गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, 'संपलियंकनिसन्न 'त्ति आहारं पच्चक्खामो जावज्जीवाए / जं पि इमं सरीरं इ8 कंतं पियं मणुन्नं . मणामं पेज्जं वेसासियं संमयं बहुमयं अणुमतं भंडकरंडगसमाणं, मा णं सीयं, मा णं उण्हं, मा णं खुहा, मा णं पिवासा, मा णं वाला मा णं चोरा, मा णं दंसा, मा णं मसगा, मा णं वातिय-पित्तिय-सिंभिय-सन्निवाइयविविहा 1. द्र.सूत्रे. 117 / / 2. षड्गालकानि - J // 3. B | अङ्कटकाः - खं. J / / 4. गौरिकोषरञ्जिकाः-खं. / 5. थेज्ज पु.प्रे. L मु.॥