SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 192 श्री औपपातिकसूत्रम् 169 - अणगारे णं भंते ! भावियप्पा केवलिसमुग्घाएणं समोहए केवलकप्पं लोयं फुसित्ता णं चिट्ठति ? हंता चिट्ठति / से नूणं भंते ! केवलकप्पे लोए तेहिं निज्जरापोग्गलेहिं फुडे ? हंता फुडे / छउमत्थे णं भंते ! मणुस्से तेसिं निज्जरापोग्गलाणं किंचि वन्नेणं वन्नं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ ? गोयमा ! णो इणढे समटे // 169 // [169] तदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेन तत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अणगारे ण'मित्यादि व्यक्तं, नवरं 'केवलिसमुग्घाएणं 'ति न कषायादिसमुद्घातेन ‘समोहए'त्ति समवहतो-विक्षिप्तप्रदेशः 'केवलकप्पंति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवल:-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निज्जरापोग्गलेहिति निर्जराप्रधानाः पुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैनिर्जरापुद्गलैः ‘फुडे'त्ति स्पृष्टो व्याप्तः // 169 // 170 - से केणटेणं भंते एवं वुच्चइ - छउमत्थे णं मणुस्से तेसिं निज्जरा पोग्गलाणं नो किंचि वन्नेणं वन्नं जाव फासेणं फासं जाणइ पासइ ? गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए सव्वखुड्डाए वट्टे तेल्लापूतसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पोक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोयणसयसहस्सं आयाम-विक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलससहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अद्धंगुलगं च किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्डीए महजुत्तीए महब्बले महाजसे महासोक्खे महाणुभावे एगं महं सविलेवणं गंधसमुग्गयं गिण्हइ, गिण्हित्ता तं अवदालेति तं अवदालेत्ता जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिसत्तखुत्तो 1. इतोऽग्रे पु.प्रे.. मध्ये अधिकः पाठः इत्थम् 'समोहयस्स जे चरिमा निज्जरा पोग्गला सुहुमाणं ते पोग्गला पण्णत्ता समणाउसो सव्वलोगं पि णं ते फुसंति फुसित्ता चिटुंति ? हंता गोयमा! अणगारस्स भावियप्पा णो केवलियसमुग्घातेणं' / / 2. द्र.सू. 169 // 3. वट्टे पडिपुण्णचंदसंठाणसंठिए - पु. प्रे. नास्ति / /
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy