________________ श्री औपपातिकसूत्रम् समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करेत्ता वंदति नमंसति वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिकडा पज्जुवासणाए पज्जुवासंति / - तं जहा / काइयाए वाइयाए माणसियाए, काइयाए ताव सुसमाहिय-पसंत-साहरितपाणिपादा अंजलिमउलियहत्था तित्थगरभिमुहा संचिटुंति, वाइयाए जं जं ___ इतो वाचनान्तरगतं बहु लिख्यते-'जाणाई मुयंति'त्ति भुवि विन्यस्यन्ति, 'वाहणाई विसज्जेंति'त्ति चरणार्थं मुत्कलयन्ति, 'पुष्फतंबोलाइयं आउहमातीयं सच्चित्तालंकारं 'ति सचित्तं च-सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्तीति योगः, किंरूपं सचित्तमित्याहपुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याहआयुधादिकम्, आयुधं-खड्गादि आदिशब्दाच्छत्र-चामर-मुकुटपरिग्रहः, ‘पाहणाओ यत्ति उपानहौ च, 'एगसाडियं उत्तरासंगंति एकशाटकवन्तमुत्तरीयविन्यासविशेषम्, 'आयंत'त्ति आचान्ताः-शौचार्थं कृतजलस्पर्शाः, 'चोक्ख'त्ति आचमनादपनीताशुचिद्रव्याः, ‘परमसुईभूय'त्ति अत एवात्यर्थं शुचीभूताः, 'अभिगमेणं'ति उपचारेण, 'अभिगच्छंति' भगवन्तमुपचरन्ति, 'चक्खुप्फासे'त्ति दर्शने 'मनसो एगत्तीभावकरणेणं'ति अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावकरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थः / कायिकपर्युपासनामाह-'सुसमाहिय-पसंत-साहरियपाणिपाया' सुसमाहितैः-बहिर्वृत्त्याऽत्यन्तनिभृतैः प्रशान्तैः-अन्तर्वृत्त्या उपशान्तैः सद्भिः संहृतंभगवं वागरेइ ‘एवमेयं भंते अवितहमेयं भंते असंदिद्धमेतं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! [ इच्छियपडिच्छियमेयं भंते !] सच्चे णं एस अढे से जहेयं तुब्भे वदहत्ति' कट्ट सम्मं विणएणं संपडिवज्जंति, माणसियाए तच्चित्ता तम्मणा तल्लेसा तदज्झवसिया तत्तिव्वज्झवसाणा तदप्पियकरणा तदट्ठोवउत्ता तब्भावणाभाविया एगमणा अविमणा अणण्णमणा जिणवयणधम्माणुरागरत्तमणा विकसियवरकमलनयणवयणा पज्जुवासंति - // 52 // 1.-- चिहनद्वयमध्यवतिपाठ: पु प्रे. [ अस्ति / मु. JB नास्ति / 2. सचि० खं. JII