________________ 150 श्री औपपातिकसूत्रम् 87 - जीवे णं भंते अस्संजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते उस्सण्णं तस्स पाणघाती कालमासे कालं किच्चा नेरइएसु उववज्जइ ? हंता उववज्जइ // 87 // [87] अथाभिधित्सितोपपातनिरूपणायाह-'जीवेण'मित्यादि, व्यक्तं, नवरं 'उस्सण्णं'ति बाहुल्यतः 'कालमासे कालं किच्च 'त्ति मरणावसरे मरणं विधायेत्यर्थः 4 // 87|| 88 - जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगइया देवे सिया अत्थेगइए नो देवे सिया // 88 // ___ [88] 'इओ चुए पेच्च 'त्ति इतः स्थानान्मर्त्यलोकलक्षणाच्च्युतो-भ्रष्ट: 'प्रेत्य' जन्मान्तरे देवः स्यात् / / 1 // 88 // 89 - से केणद्वेणं भंते ! एवं वुच्चइ अत्थेगइया देवे सिया अत्थेगइया नो देवे सिया ? गोतमा ! जे इमे जीवा गामा-ऽऽगर-नगर-निगम-रायहाणिखेड-कब्बड-दोणमुह-मडंब-पट्टणा-ऽऽसम-संबाह-सन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामअण्हाणग-सीतायव-दंस-मसगसेय-जल्ल-मल-पंक-परियावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसेंति परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती, तहिं तेसिं ठिती, तहिं तेसिं उववाए पन्नत्ते / [89] ‘से केणद्वेणं ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीवत्ति य इमे-प्रत्यक्षासन्नाः जीवा:-पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाए'त्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकामअण्हाणगसीयायव-दंस-मसग-सेय-जल्ल-मल-पंक-परितावेणं' इह स्वेद:प्रस्वेदो याति च लगति चेति 'जल्लो-रजोमानं मल:-कठिनीभूतः पङ्क:-मल एव स्वेदेनार्दीभूतः अस्नानादयस्तु प्रतीताः अस्नानादिभिर्यः परितापः स तथा तेन, 'अप्पतरो वा 1. पु. प्रे. L VI जल्ल-मल्ल० मु. / एवमग्रेऽपि // 2. अप्पतरं वा भुज्जतरं वा पु. प्रे..॥ 3. यल्लते - खं. / एवमग्रेऽपि //