________________ सूत्र -87-90] उपपातप्रश्नोत्तराः 151 भुज्जतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अण्णतरेसुत्ति बहूनां मध्ये एकतरेषु 'वाणमंतरेसु'त्ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये 'तहिं तेसिं गइ'त्ति 'तस्मिन्'-वानमन्तरदेवलोके 'तेषाम्'-असंयतादिविशेषणजीवानां 'गतिः' गमनं 'ठिइ 'त्ति अवस्थानम् ‘उववाओ 'त्ति देवतया भवनम् / तेसि णं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! दसवाससहस्साइं ठिती पण्णत्ता / अत्थि णं भंते ! तेसिं देवाणं इड्ढी इ वा जुई इ वा जसे इ वा उटाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कार-परक्कमेइ वा ? हंता अस्थि / ते णं भंते ! देवा परलोगस्स आराहगा ? णो इणढे समढे // 89 // _ 'इड्डीइ वत्ति ऋद्धिः-परिवारादिसम्पत् 'जुतीइ वत्ति द्युतिः-शरीराभरणादिदीप्ति:, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोग उपप्रदर्शनार्थः, 'जसेइ वत्ति यशः-ख्यातिः, वाशब्दो विकल्पार्थः, क्वचित्पठ्यते-'उहाणेइ वा कम्मेइ वत्ति तत्रोत्थानम्ऊर्वीभवनं कर्म च-उत्क्षेपणादिका क्रिया 'बलेइ वत्ति बलं शारीरः प्राणः 'वीरिएइ वा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरक्कमेइ वत्ति पुरुषकारः-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हंते 'त्ति एवमेवेत्यर्थः, 'ते णं देवा परलोगस्स आराहग'त्ति ? ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य'जन्मान्तरस्य निर्वाणसाधनानुकूलस्य 'आराधका' निष्पादका इति प्रश्नः?, 'नो इणद्वेत्ति नायमर्थः 'समडे'त्ति समर्थ:-सङ्गत इत्युत्तरम्, अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युस्त एवावश्यतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः 5 // 89 / / 90 - से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंबदोणमुह-पट्टणा-ऽऽसम-संबाह-सन्निवेसेसु मणुया भवंति / तं जहा-अंडुबद्धगा णियलबद्धगा, हडिबद्धगा, चारगबद्धगा, हत्थछिन्नगा, पायछिण्णगा; कण्णछिण्णगा, नक्कछिण्णगा, ओट्टछिन्नगा, जिब्भछिन्नगा, सीसछिन्नगा, 'मुरवछिन्नगा, मज्झछिन्नगा, वइकच्छछिन्नगा हियउप्पाडियगा नयणुप्पाडियगा, 1. उट्ठाणे इ वा कम्मेइ वा - पु. प्रे. L अस्ति / मु. नास्ति / 2. इतिशब्दो-खं. // 3. मुखछि० मु. V //