SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 152 श्री औपपातिकसूत्रम् दसणुप्पाडियगा, वसणुप्पाडियगा, तंदलछिन्नगा, कागणिमंसक्खावियगा, ओलंबियगा लंबियगा, घंसितगा, घोलितगा, फालियगा, पीलितगा, सूलाइयगा, [90] ‘से जे' इत्यादिसूत्रं व्यक्तं, नवरं सेशब्दोऽथशब्दार्थः, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत्, ‘अंडुबद्धग'त्ति अण्डूनि-अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धनविशेषाः ‘नियलबद्धग'त्ति निगडानि-लोहमयानि पादयोर्बन्धनानि 'हडिबद्धग'त्ति हडि:-खोटकः 'चारगबद्धग'त्ति चारको-गुप्तिः 'मुरवच्छिन्नग'त्ति मुरजोगलघण्टिका 'मज्झच्छिन्नग'त्ति मध्य-उदरदेशः 'वइकच्छच्छिन्नग'त्ति उत्तरासङ्गन्यायेन विदारिताः, “हियउप्पाडियग'त्ति उत्पाटितहृदया आकृष्ट कालेज्जकमांसा इत्यर्थः, 'वसणुप्पाडियग'त्ति उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'तण्डुलच्छिन्नग'त्ति तण्डुलप्रमाणखण्डैः खण्डिताः 'कागणिमंसखाइयग'त्ति काकणीमांसानि तद्देहोद्धृतश्लक्ष्णमांसखण्डानि तानि खादिताः 'ओलंबियग'त्ति अवलम्बितकाः रज्ज्वा बद्ध्वा गर्तादाववतारिताः, उत्कलम्बितपर्यायास्तु नैते भवन्ति, उत्कलम्बितानां वैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'लंबियग'त्ति लम्बितका:-तरुशाखायां बाहौ बद्धाः 'घंसियग'त्ति घर्षितकाश्चन्दनमिव दृषदि 'घोलियय'त्ति घोलितका दधिघट इव पट इव वा 'फालियय'त्ति स्फालितका: कुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे 'पीलियग'त्ति पीडितका यन्त्रे इक्षुवदिति 'सूलाइयग'त्ति सूलभिन्नगा, खारवत्तिया, वज्झवत्तिया, सीहपुच्छियगा, दवग्गिदड्डगा, पंकोसन्नगा, पंके खुत्तगा, वलतमयगा, वसट्ठमतगा, निदाणमतगा, अंतोसल्लमतगा, गिरिपडियया, तरुपडियया मरुपडियया, भरपडियगा गिरिपक्खंदोलगा, तरुपक्खंदोलगा, मरुपक्खंदोलगा, जलप्पवेसिया, जलणप्पवेसिया, विसभक्खिया, सत्थोवाडियगा, वेहाणसिगा, गिद्धपट्ठगा, कंतारमयगा, दुब्भिक्खमयगा, असंकिलिट्ठपरिणामा ते कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / तहिं तेसिं गती, तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णते। 1. पीलुतगा - पु. प्रे.. / 2. आण्डूनि-खं. / अन्दूनि-B // 3. B खं. / ०कालेयक० मु. // 4. B खं. / उल्लम्बित० मु. / एवमग्रेऽपि // 5. B खं. / यन्त्रैरिक्षु० मु.॥ 6. खुत्तागा वला० / / / 7. भरपडियगा J नास्ति / 8. मेरुपक्खंदोलगा - B इतोऽग्रे पु. प्रे. मध्ये रुरुपक्खंदोलगा - इत्यधिकः पाठः // 9. तहिं तेसिं गती तं चेव सव्वं णवरं ठिती बारसवाससहस्साई BJI एवमग्रेऽपि संक्षिप्तः पाठः / /
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy