________________ 22 श्री औपपातिकसूत्रम् इत्यर्थः / 'केउकरे 'त्ति अद्भुतकार्यकारित्वेन चिह्नकारी / 'नरपवरे 'त्ति नराः प्रवरा अस्येतिकृत्वा / 'पुरिसवरे 'त्ति पुरुषाणां मध्ये प्रधानत्वात् / 'पुरिससीहे 'त्ति शूरत्वात् / 'पुरिसवग्घेत्ति रोषे सति रौद्ररूपत्वात् / 'पुरिसासीविसे 'त्ति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् / 'पुरिसपुंडरीए'त्ति सुखार्थिनां सेव्यत्वात्, पुण्डरीकं च सितपद्मम् / 'पुरिसवरगंधहत्थी'प्रतिराजगजभञ्जकत्वात्। 'अड्डे 'त्ति समृद्धः 'दित्ते 'त्ति दृप्तो दर्पवान् ‘वित्ते'त्ति प्रसिद्धः। 'वित्थिन्न-विउल-भवणसयणासण-जाण-वाहणाइण्णे 'त्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनशयना-ऽऽसनानि प्रतीतानि यस्य स तथा, यान-वाहनानि-रथाऽश्वादीनि, आकीर्णानिगुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः, अथवा विस्तीर्णविपुलभवनानि शयना-ऽऽसनयान-वाहनाऽऽकीर्णानि यस्य स तथा / 'बहुधणबहुजायरूवरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनी च जातरूपरजते-सुवर्ण-रौप्ये यस्य स तथा / 'आओगपओगसंपउत्ते' आयोगस्य-अर्थलाभस्य प्रयोगा-उपायाः सम्प्रयुक्ताः-व्यापारिता येन, तेषु वा सम्प्रयुक्तोव्यापृतो यः स तथा / 'विच्छड्डियपउरभत्तपाणे' विच्छ दिते-त्यक्ते बहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छर्दै वा नानाविधे प्रचुरे भक्त पाने-भोजन-पानीये यस्य स तथा / 'बहुदासी-दास-गो-महिस-गवेलप्पभूए' बहवो दासीदासाः गो-महिष-गवेलकाश्च प्रभूता यस्य स तथा, गवेलका-उरभ्राः। 'पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे ' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भण्डागारः कोष्ठागारैश्च-धान्यगृहं आयुधागारश्चप्रहरणशाला यस्य स तथा / 'बलवंति प्रभूतसैन्यः। 'दुब्बलपच्चामित्ते' दुर्बलाः उद्धियकंटकं, अकंटयं, ओहयसत्तुं, निहयसत्तुं, मलितसत्तुं, उद्धियसत्तुं, निज्जियसत्तुं, पराइयसत्तुं, ववगयदुब्भिक्खं, मारिभय-विप्पमुक्कं, खेमं, सिवं, सुभिक्खं, पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ // 14 // 1. 'केतुर्नामध्वजः, केतुभूतः स्वकुलस्य' इति सूत्रकृताङ्गचूणिः 646 (महावीर वि.)पृ.१२८ टि. 7 // 2. 'पुरुष आसीविष इव दोषविनाशनशीलतया पुरुषासीविषः' इति राज. वृ. 10 BI 'आसीविसो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिदुणो अ आशु मारयति' इति सूत्रकृताङ्गचूणिः [सूत्रकृतांग.सूत्र प्र. महावीर वि. पृ.१२८ टि.८] 3. 'अयोगप्रयोगसम्प्रयुक्त:- आवाहनविसर्जनकुशलः' राज. वृ. पत्र 11 A // 4. 'गवां -स्रीगवानाम् एडकानां च प्रभुः' राज.व.पत्र 11 A // 5-6-7. रं-खं. // 8. ओहयसत्तू-सूत्रकृ. एवमग्रेऽपि // 9. पसाहेमाणे-BJV पाठा.