________________ 23 सूत्र - 15 ] धारिणीराज्ञीवर्णनम् प्रत्यमित्रा:-प्रातिवेश्मिकनृपा यस्य स तथा / 'ओहयकंटयंति उपहता-विनाशिताः कण्टकाःप्रतिस्पर्द्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताःकृतसमृद्ध्यपहाराः, मलिता:-कृतमानभङ्गाः, उद्धृता-देशान्निर्वासिताः, अत एवाऽविद्यमाना इति / तथा शत्रवः-अगोत्रजाः निर्जिता:- स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तु तद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, ‘ववगय-दुब्भिक्खं मारिभय-विप्पमुक्कंति व्यक्तम् / 'पसंतडिंबडमरं 'ति डिम्बा:-विघ्नाः डमराणि-राजकुमारादिकृत-वैराज्यादीनि, 'पसंताहियडमर 'त्ति क्वचित्पाठः, तत्राहितडमरं- शत्रुकृतविड्वरोऽधिकविड्वरो वा / ‘रज्जं पसासेमाणे'त्ति प्रशासयन्-पालयन्, 'पंसाहेमाणेत्ति'क्वचित्पाठः तत्राप्ययमेवार्थः, विहरति' वर्तते // 14 // 15 - तस्स णं कूणियस्स रण्णो धारिणी नामं देवी होत्था, सुकुमालपाणिपादा, अहीणपंचेंदियसरीरा, लक्खण-वंजणगुणोववेया, माणुम्माणप्पमाण-पडिपुन्न-सुजात-सव्वंगसुंदरंगी, ससिसोमागारकंत-पिय-दंसणा, सुरूवा, करतल-परिमिय-पसत्थ-तिवलीयवलितमज्झा, कुंडलुल्लिहियगंडलेहा, कोमुइरयणिकर-विमल-पडिपुन्न-सोम्मवयणा, सिंगाराऽगार-चारुवेसा, संगतगत-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-निउण-जुत्तोवयारकुसला, A सुंदरथण-जहण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया A ... [15] राजीवर्णके लिख्यते-'अहीणपंचिंदियसरीरा' क्वचित्तु 'अहीणपुण्णपंचिंदिय सरीरा' अहीनानि-अन्यूनानि लक्षणतः, पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा / 'लक्खण-वंजणगुणोववेया' लक्षणानि-स्वस्तिक चक्रादीनि व्यञ्जनानि-मषी-तिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा / 'माणुम्माणप्पमाणपडिपुन्न-सुजाय-सव्वंगसुंदरंगी' तत्र मानंजलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम्?, 1. पच्चमित्ता सामंता-सूत्रकृतांगचूर्णिः [महा. पृ.१२८ टि. 14] / 'दुर्बलप्रत्यमित्रो दुर्बलानामकारणवत्सल इति भावः' राज वृ. 11 A || 2. अपहतकण्टक-राज. वृ. पत्र 11 A // 3. स्वशौर्या - प्र. इति पृ.प्रेपार्श्वभागे / 4. BJ प्रत्योः सूत्रकृताङ्गे 2-1-646 पसाहेमाणेत्ति पाठः / 'प्रसाधयन् इति' ज्ञाता. वृत्तौ प.८ // 5. तुलादशाश्रुतस्कंधटीका 10/2 / 6. अहीणपडिपुण्ण० मु. VN अहीणपुन्नपंचें०पु.प्रे. / // 7. V N / तिवलियव० पुप्रे. / / / 8. कुंडलुल्लिहियपीणगंडलेहा- पु.प्रे. | कुंडलुलिहिय[वीण] गंडलेहा-राज. वृ. 10 A / / 9. 0 भ(रु-पु प्रे.)णिय-चिट्ठिय-विलास० / पु.प्रे. राय. वृ. 10A // 10. AA चिह्नद्वयमध्यवर्तिपाठः BJ मु. नास्ति, पुप्रे. LV सय. वृ. पत्र 10 A अस्ति / /