________________ सूत्र - 7-8 ] अशोकवृक्षवर्णनम् 8 - तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एक्के असोकवरपादवे पण्णत्ते / कुस-विकुस-विसुद्ध-रुक्खमूले मूलमंते कंदमंते खंधमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे // 8 // _[8] 'तस्स णं वणसंडस्से'त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते"दूरोवगय-कंदमूल-वट्ट-लट्ठ-संठिय-सिलिट्ठ -घण-मसिण-णिद्ध-सुजाय-निरुवहउव्विद्ध-पवरखंधी' दूरोपगतानि-अत्यर्थं भूम्यामवगाढानि कन्दमूलानि-प्रतीतानि यस्य स तथा, वृत्तो-वतुलो, लष्टो-मनोज्ञः, संस्थितो-विशिष्टसंस्थानः, श्लिष्ट :-सङ्गतो, घनो-निबिडो, मसृणः-अपरुषः, स्निग्धः-अरूक्षः, सुजातः-सुजन्मा, निरुपहतो-विकारविरहितः, उद्विद्धः अत्यर्थमुच्चः, प्रवर :-प्रधानः, स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः। 'अणेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः- प्रलम्बबाहुभिर्वामाभिरित्यर्थः,अग्राह्यःअनाश्लेष्यो यः स तथा, 'कुसुमभर-समोनमंत-पत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रला:-पत्रवत्यः विशाला शाला यस्य स तथा, 'महुकरि-भमरगण-गुम-गुमाइयनिलिंत-उड्डिंत-सस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमावितेन' कृतगुमगुमेतिशब्देन 'निलीयमानेन-निविशमानेन, उड्डीयमानेन च-उत्पतता सश्रीक:- सशोभो यः स तथा / ‘णाणासउणगण-मिहुण-सुमहुर -कण्णसुहपलत्तसद्दमहुरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुर : कर्णसुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरोमनोज्ञो यः स तथा / अथाधिकृतवाचना- 'कुस-विकुस-विसुद्ध-रुक्खमूले' कुशा-दर्भाः विकुशा-बल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं-समीपं यस्य स तथा / 'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् 'पडिरूवे' // 8 // ____9 - से णं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं, लउएहिं, छत्तोवेहिं, सिरीसेहिं, सत्तवन्नेहिं, दहिवन्नेहि, लोद्धेहिं, धवेहि, चंदणेहिं, अज्जुणेहिं, णीवेहिं, कुडएहिं, कलंबेहिं, सव्वेहिं, फणसेहिं, दालिमेहिं, सालेहिं, 1. जावनिर्दिष्टपाठार्थं द्र. सू. 5-6-7 / / 2. Baa परिमोयणा-पुप्रे. / परिमोयणे-LV पाठा. // 3. राय. वृत्तौ प. 4 B मध्ये- 'दुरुग्गयकन्दमूलवट्टलट्ठसंधिअसिलिटे घणमसिणसणिद्धअणुपुव्वि-सुजायणिरुवहतोव्विद्धपवरखंधी अणेगणरपवरभुयअगेज्झे... तथा लष्टां मनोज्ञां सन्धयः शाखा गता यस्य स लष्टसन्धिः' इति पाठः 4. ०गुमागुमा०खं. एवमग्रेऽपि / 5. खं.। गुमाइन्तत्ति-मु. ।०गुमाइतेन-B॥ 6. खं. / नीलीय०मु.। 7. कुश-विकुश-विशुद्ध० सं. // 8. पु.प्रे.। बउएहि-v पाठा.। बकुलैः (लकुचैः) मु. / 9. पु.प्रे.। सव्वेहि-v जीवा. 3/388 राय. वृ. 5.12 नास्ति / / 10. पु.प्रे.। दाडिमेहि-V / नास्ति BJ //