________________ 110 श्री औपपातिकसूत्रम् उवागच्छित्ता वाहणसालं अणुपविसइ अणुपविसित्ता वाहणाइं पच्चुवेक्खइ पच्चुवेक्खेत्ता, वाहणाइं संपमज्जेइ संपमज्जेत्ता वाहणाइं णीणेइ, णीणेत्ता वाहणाई अप्फालेइ अप्फालेत्ता दूसे पवीणेइ, पवीणेत्ता वाहणाई समलंकरेइ, समलंकरेत्ता वाहणाई वरभंडकमंडियाई करेति, करेत्ता वाहणाइं जाणाइं जोएइ, जोएत्ता पओयलट्ठि पओयधरए य समं आडहति आडहित्ता वट्टमग्गं गाहेइ गाहेत्ता जेणेव बलवाउए तेणेव उवागच्छति, उवागच्छित्ता बलवाउअस्स तमाणत्तियं पच्चप्पिणइ॥ 59 // [59] 'जाणाइं पच्चुवेक्खेइ'त्ति शकटादीनि प्रत्युपेक्षते-निरीक्षते 'संपमज्जेइ'त्ति विरजीकरोति, 'नीणेइ 'त्ति शालाया 'निष्काशयति, 'संवट्टेइ 'त्ति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीणेइ'त्ति दूष्याणि-तदाच्छादनवस्त्राणि प्रविनयति-अपसारयति, 'समलंकरेइ'त्ति समलङ्करोति-यन्त्रयोक्त्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमंडियाईति प्रवराभरणभूषितानि, 'वाहणाई 'ति बलीवीदीन् ‘अप्फालेइ'त्ति आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे पवीणेइ 'त्ति मक्षिका-मशकादिनिवारणार्थं नियुक्तानि वस्त्राणि व्यपनयति 'जाणाइं जोएइ'त्ति वाहनैर्यानानि योजयति सम्बन्धयतीत्यर्थः, 'पओयलटुिंति प्रतोत्रयष्टिं-प्राजनकदण्डं, 'पओयधरे य'त्ति प्रतोत्रधरान् शकटखेटकान् 'समंति एककालं 'आडहइ'त्ति आदधाति नियुङ्क्ते, 'वट्टमगं गाहेइ'त्ति वर्त्म ग्राहयति यानानि मार्गे स्थापयतीत्यर्थः / / 59 / / 60 - तए णं से बलवाउए णयरगुत्तियं आमंतेइ, आमंतेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! चंपं णयरिं सब्भितरबाहिरियं आसित्तसम्मज्जिओवलित्तं जाव कारवेत्ता य एयमाणत्तियं पच्चप्पिणाहि // 60 // 61 - तए णं से णयरगुत्तिए बलवाउअस्स एयमढे आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता चंपं णयरिं सब्भितर-बाहिरियं आसित्तसम्मज्जिओवलित्तं 'जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ // 61 // 1. V / संपमज्जइ-मु. पु. प्रे. LN // 2. दोसे-पु. प्रे. / 3. "दशाश्रुतस्कन्धे (10/10) जाणाई जोएति, जोएत्ता-वट्टमग्गं गाहेति, गाहेत्ता पओयलट्ठि पओयधरणय समं आहडइ" इति एवं क्रमभेद: दृश्यते" / इति V पृ.३८ टिप्पण 1 // 4. आदहति-पु. प्रे.! / / 5. निष्कालयति-खं. J // 6. दोसे - J.खं. // 7. Jखं। वर्ल्ड गा० मु. // 8. द्र. सू. 55 / /