________________ 111 सूत्र - 59-62 ] कूणिकस्य व्यायामशालागमनम् 62 - तए णं से बलवाउए कूणियस्स रण्णो भिभिसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पियं पासइ, हय-गय-पवरजोह-कलियं चाउरंगिणिं सेन्नं सन्नाहियं पासइ धारिणिपामोक्खाण य देवीणं पडिजाणाई उवट्ठवियाई पासइ, चंपं णयरिं सब्भितर-बाहिरियं जाव गंधवट्टिभूअं कयं पासइ, पासित्ता हठ्ठतुट्टचित्तमाणंदिए पीअमणे जाव हितए जेणेव कूणिए राया भिंभसारपुत्ते तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वयासी- कप्पिए णं देवाणुप्पियाणं आभिसेक्के हत्थिरयणे, हय-गय-रह-पवरजोह-कलिया य चाउरंगिणी सेणा सण्णाहिया सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडियक्क-पाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठावियाई णिज्जंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदया // 62 // 63 - तए णं से कूणिए राया भिंभिसारपुत्ते बलवाउयस्स अंतिए एयमटुं सोच्चा निसम्म हट्टतुट्ठ जाव हियए सीहासणाओ अब्भुढेइ अब्भुढेत्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता अट्टणसालं अणुपविसइ अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सतपाग-सहस्सपागेहिं सुगंधतेल्लमाइएहिं पीणणिज्जेहिं, तिप्पणिज्जेहिं, दीवणिज्जेहि, दप्पणिज्जेहिं, मयणिज्जेहिं, विहणिज्जेहिं, सव्विदियगातपल्हायणिज्जेहिं अब्भंगेहिं अब्भिंगिए समाणे तेल्लचम्मंसि पडिपुण्ण-पाणि-पाय-सुकुमाल-कोमलतलेहिं पुरिसेहिं छेएहिं, दक्खेहिं, पत्त हिं, कुसलेहि, मेहावीहिं, जियपरिस्समेहिं निउणसिप्पोवगएहि अब्भंगणपरिमद्दणु-व्वलण-करणगुण-निम्माएहिं अट्ठिसुहाए, मंससुहाए, तयासुहाए, [63] अट्टणसाल'त्ति व्यायामशाला 'अणेगवायाम-जोग्ग-वग्गण-वामद्दणमल्लजुद्धकरणेहिंति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्ललनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि 1. द्र. सू. 55 // 2. L / सुभद्दापमुहाणं-मु. पुप्रे. // 3. द्र. सू. 55 // 4. द्र. सू. 20 // 5. द्र. सू. 20 // 6. तिप्पणिज्जेहिं, दीवणिज्जेहिं - पुप्रे. / अस्ति / मु. V.B.N. नास्ति // 7. मद्दणि० / पु.प्रे. // 8. खं. J / वल्गनं - उल्ललनं - भग. वृ. 11 / 11 / 428 प- 542a / वल्गनम् उल्लङ्घनं- मु.। वलानमुल्ललनं-B //