________________ सूत्र -151-155 ] श्रमणादीनामुपपातः 185 __ [158] आजीविका-गोशालकमतानुवर्तिनः 'दुघरंतरिय'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनभिक्षां गृह्णन्ति न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च ‘उप्पलबेंटिय'त्ति उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः 'घरसमुदाणिय'त्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विज्जुयंतरिय'त्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थः, 'उट्टियासमण'त्ति उष्ट्रिका-महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषां च पदानामुत्प्रेक्षया व्याख्या कृतेति 17 / / 158 // __ 159 - से जे इमे गामागर जोव सन्निवेसेसु पव्वइया समणा भवंति तं जहा- अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भुज्जो भुज्जो कोउयकारगा। ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई० बावीसं सागरोवमाइं ठिती / आराहगा ? नो इणढे समढे // 159 // [159] 'अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'परपरिवाइय'त्ति परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'भूइकम्मिय'त्ति भूतिकर्म-ज्वरितानामुपद्रबरक्षार्थं भूतिदानं तदस्ति येषां ते भूतिकर्मिकाः, 'भुज्जो भुज्जो कोउगकारग'त्ति भूयो भूयः-पुनः पुनः कौतुकं-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसु'त्ति अभियोगे-आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति 18 / / 159 // 160 जे से इमे गामागर जाव सन्निवेसेसु निन्हगा भवंति, तं जहा-१. बहुरया, 2. जीवपएसिया, 3. अव्वत्तिया, 4. सामुच्छेड्या, 5. दोकिरिया, 6. तेरासिया, 7. अबद्धिया इच्चेते सत्त पवयणनिह्नया केवलं चरियालिंगसामण्णा मिच्छदिट्ठी बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहिं 1. योर्थः - खं. / / 2. द्र. सू. 90 / / 3. अत्तुक्कसिया - पु. प्रे. V पाठां. // 4-5 द्र. सू. 90 / / श्री औप. 24